TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 79
Previous part

Patala: 4  
Khanda: 1  
Sutra: a     muṣṭikaraṇaprabʰr̥tīni karmāṇi pratipadyate //

Khanda: 2  
Sutra: a     
yena devā jyotiṣordʰvā udāyan \\ iti prādeśamātraiḥ kāṣṭʰair ukʰyam upasamindʰe //

Khanda: 3  
Page: 31 
Sutra: a     
sadā jvalati //

Khanda: 4  
Sutra: a     
annapate 'nnasya no dehi \\ iti vratayiṣyann audumbarīm̐ samidʰaṃ vrate samajyokʰye 'bʰyādadʰāti //

Khanda: 5  
Sutra: a     
devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyāṃ gāyatreṇa ccʰandasā rātrim iṣṭakām upadadʰe \ tayā devatayāṅgirasvad dʰruvā sīda \\ iti sāyam ukʰyam upatiṣṭʰate //

Khanda: 6  
Sutra: a     
devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyāṃ gāyatreṇa ccʰandasāhar iṣṭakām upadadʰe \ tayā devatayāṅgirasvad dʰruvā sīda \\ iti prātaḥ //

Khanda: 7  
Sutra: a     
śvo bʰūte divas pari pratʰamaṃ jajñe agnis \\ ity ekādaśabʰir vātsapreṇopatiṣṭʰate //

Khanda: 8  
Sutra: a     
evam̐ sadākrayaṇāt //

Khanda: 9  
Sutra: a     
pūrvedyur viṣṇukramān krāmati / uttaredyur upatiṣṭʰate vātsapreṇeti //

Khanda: 10  
Page: 32 
Sutra: a     
yad ahar agniṃ ceṣyamāṇaḥ syāt tad ahar ubʰayam̐ samasyet / pracakrāmed upatiṣṭʰeta //

Khanda: 11  
Sutra: a     
yady ukʰye bʰriyamāṇe 'yaṃ devaḥ prajā abʰimanyeta bʰiṣaṅ no agna āvaha / \ svam̐ rūpaṃ kr̥ṣṇavartmano * \ asi hotā na īḍyaḥ / \ tvaṃ no agne bʰiṣag bʰava \ deveṣu havyavāhanaḥ / \ devebʰyo havyavāḍ asi / \ bʰiṣajas tvā havāmahe \ bʰiṣajaḥ samidʰīmahi / \ bʰiṣag deveṣu no bʰava \\ ity etābʰis tisr̥bʰis tisraḥ samidʰa ādadʰyāt //
      
FN < kr̥ṣṇavartmanas

Khanda: 12  
Sutra: a     
yady ukʰye bʰriyamāṇe kāmayeta varṣed iti sūryo apo vigāhate \ raśmibʰir vājasā tamaḥ / \ bodʰā stotre vayovr̥dʰaḥ // \ pari yo raśminā divas \\ antān mame pr̥tʰivyāḥ / \ ubʰe āpaprau * rodasī mahitvā // \ bahiṣṭʰebʰir viharan yāsi tantum \ avavyayann asitaṃ deva vasvaḥ / \ davidʰvato raśmayaḥ sūryasya \ carmevāvādʰus tamo apsv antar ity etābʰis tisr̥bʰis tisraḥ samidʰa ādadʰyāt //
      
FN emended. Ed.: āpapra.

Khanda: 13  
Sutra: a     
yady ukʰye bʰriyamāṇe kāmayeta na varṣed iti \\ adr̥śram asya ketavas \\ vi raśmayo janām̐ anu / \ bʰrājanto agnayo yatʰā // \ taraṇir viśvadarśatas \\ ity eṣā // divo rukma urucakṣā udeti \ dūreartʰas taraṇir bʰrājamānaḥ / \ nūnaṃ janāḥ sūryeṇa prasūtās \\ āyann artʰāni kr̥ṇvann apām̐si \\ ity etābʰis tisraḥ samidʰa ādadʰyāt //

Khanda: 14  
Page: 33 
Sutra: a     
yady ukʰye bʰriyamāṇe kiṃcin naśyet \\ agne 'bʰyāvartin \\ iti catasr̥bʰir upatiṣṭʰate / vindaty evaitad iti vijñāyate //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.