TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 79
Patala: 4
Khanda: 1
Sutra: a
muṣṭikaraṇaprabʰr̥tīni
karmāṇi
pratipadyate
//
Khanda: 2
Sutra: a
yena
devā
jyotiṣordʰvā
udāyan
\\
iti
prādeśamātraiḥ
kāṣṭʰair
ukʰyam
upasamindʰe
//
Khanda: 3
Page: 31
Sutra: a
sadā
jvalati
//
Khanda: 4
Sutra: a
annapate
'nnasya
no
dehi
\\
iti
vratayiṣyann
audumbarīm̐
samidʰaṃ
vrate
samajyokʰye
'bʰyādadʰāti
//
Khanda: 5
Sutra: a
devasya
tvā
savituḥ
prasave
'śvinor
bāhubʰyāṃ
pūṣṇo
hastābʰyāṃ
gāyatreṇa
ccʰandasā
rātrim
iṣṭakām
upadadʰe
\
tayā
devatayāṅgirasvad
dʰruvā
sīda
\\
iti
sāyam
ukʰyam
upatiṣṭʰate
//
Khanda: 6
Sutra: a
devasya
tvā
savituḥ
prasave
'śvinor
bāhubʰyāṃ
pūṣṇo
hastābʰyāṃ
gāyatreṇa
ccʰandasāhar
iṣṭakām
upadadʰe
\
tayā
devatayāṅgirasvad
dʰruvā
sīda
\\
iti
prātaḥ
//
Khanda: 7
Sutra: a
śvo
bʰūte
divas
pari
pratʰamaṃ
jajñe
agnis
\\
ity
ekādaśabʰir
vātsapreṇopatiṣṭʰate
//
Khanda: 8
Sutra: a
evam̐
sadākrayaṇāt
//
Khanda: 9
Sutra: a
pūrvedyur
viṣṇukramān
krāmati
/
uttaredyur
upatiṣṭʰate
vātsapreṇeti
//
Khanda: 10
Page: 32
Sutra: a
yad
ahar
agniṃ
ceṣyamāṇaḥ
syāt
tad
ahar
ubʰayam̐
samasyet
/
pracakrāmed
upatiṣṭʰeta
//
Khanda: 11
Sutra: a
yady
ukʰye
bʰriyamāṇe
'yaṃ
devaḥ
prajā
abʰimanyeta
bʰiṣaṅ
no
agna
āvaha
/ \
svam̐
rūpaṃ
kr̥ṣṇavartmano
* \
asi
hotā
na
īḍyaḥ
/ \
tvaṃ
no
agne
bʰiṣag
bʰava
\
deveṣu
havyavāhanaḥ
/ \
devebʰyo
havyavāḍ
asi
/ \
bʰiṣajas
tvā
havāmahe
\
bʰiṣajaḥ
samidʰīmahi
/ \
bʰiṣag
deveṣu
no
bʰava
\\
ity
etābʰis
tisr̥bʰis
tisraḥ
samidʰa
ādadʰyāt
//
FN
<
kr̥ṣṇavartmanas
Khanda: 12
Sutra: a
yady
ukʰye
bʰriyamāṇe
kāmayeta
varṣed
iti
sūryo
apo
vigāhate
\
raśmibʰir
vājasā
tamaḥ
/ \
bodʰā
stotre
vayovr̥dʰaḥ
// \
pari
yo
raśminā
divas
\\
antān
mame
pr̥tʰivyāḥ
/ \
ubʰe
āpaprau
*
rodasī
mahitvā
// \
bahiṣṭʰebʰir
viharan
yāsi
tantum
\
avavyayann
asitaṃ
deva
vasvaḥ
/ \
davidʰvato
raśmayaḥ
sūryasya
\
carmevāvādʰus
tamo
apsv
antar
ity
etābʰis
tisr̥bʰis
tisraḥ
samidʰa
ādadʰyāt
//
FN
emended
.
Ed
.:
āpapra
.
Khanda: 13
Sutra: a
yady
ukʰye
bʰriyamāṇe
kāmayeta
na
varṣed
iti
\\
adr̥śram
asya
ketavas
\\
vi
raśmayo
janām̐
anu
/ \
bʰrājanto
agnayo
yatʰā
// \
taraṇir
viśvadarśatas
\\
ity
eṣā
//
divo
rukma
urucakṣā
udeti
\
dūreartʰas
taraṇir
bʰrājamānaḥ
/ \
nūnaṃ
janāḥ
sūryeṇa
prasūtās
\\
āyann
artʰāni
kr̥ṇvann
apām̐si
\\
ity
etābʰis
tisraḥ
samidʰa
ādadʰyāt
//
Khanda: 14
Page: 33
Sutra: a
yady
ukʰye
bʰriyamāṇe
kiṃcin
naśyet
\\
agne
'bʰyāvartin
\\
iti
catasr̥bʰir
upatiṣṭʰate
/
vindaty
evaitad
iti
vijñāyate
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.