TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 80
Patala: 5
Khanda: 1
Sutra: a
ud
u
tvā
viśve
devās
\\
ity
ukʰyam
udyaccʰate
//
Khanda: 2
Sutra: a
sīda
tvaṃ
mātur
asyā
upastʰe
\\
iti
catasr̥bʰir
dvīṣe
śakaṭa
āsādayati
//
Khanda: 3
Sutra: a
tūṣṇīm
itarāv
agnī
āsādya
pred
agne
jyotiṣmān
iti
prayāti
//
Khanda: 4
Page: 34
Sutra: a
akrandad
agnis
\\
ity
akṣaśabdam
abʰimantrayate
//
Khanda: 5
Sutra: a
adʰyavasāyaudumbarīm̐
samidʰaṃ
gʰr̥tānuṣiktām
atitʰivatyokʰye
'bʰyādadʰāti
samidʰāgniṃ
duvasyata
\\
iti
gāyatryā
brahmaṇasya
/
pra
prāyam
agnis
\\
iti
triṣṭubʰā
rājanyasya
/
jagatyā
vaiśyasya
* //
FN
emended
.
Ed
.:
vaisyasya
.
Khanda: 6
Sutra: a
indʰane
vratane
'dʰyavasāne
ca
sarvāsu
saṃnipātitāsu
gʰr̥tānuṣiktāṃ
pratʰamām
ādadʰāti
//
Khanda: 7
Sutra: a
yady
ukʰāṃ
bʰasmābʰisam̐sīded
ukʰyam
ādāyodakāntaṃ
gatvā
\\
imam̐
suyonim̐
suvratam̐
hiraṇmayam
(
prapyātam
agne
sarirasya
madʰye
/ \
utsaṃ
juṣasva
madʰumantam
ūrva
\
samudriyam̐
sadanam
āviśasva
)
iti
dvābʰyām
ukʰyam
upāvaharati
//
Khanda: 8
Page: 35
Sutra: a
āpo
devīḥ
pratigr̥bʰṇīta
bʰamasitat
\\
iti
tisr̥bʰir
apsu
bʰasma
praveśayati
//
Khanda: 9
Sutra: a
bʰasmanaḥ
pratyādāya
prasadya
bʰasmanā
yonim
iti
dvābʰyām
ukʰyāyāṃ
pratyavadadʰāti
//
Khanda: 10
Sutra: a
punar
ūrjā
\
saha
rayyā
\\
iti
dvābʰyāṃ
pratyeti
//
Khanda: 11
Sutra: a
punas
tvādityā
rudrā
vasavaḥ
samindʰatām
ity
upasamindʰe
//
Khanda: 12
Sutra: a
bodʰā
\
sa
bodʰi
\\
iti
//
bodʰavatībʰyām
upatiṣṭʰate
//
Khanda: 13
Sutra: a
nityam
apsu
bʰasmapraveśanaṃ
kr̥tvā
dīkṣitasya
kr̥tāsv
iṣṭakāsu
akr̥tāsv
iṣṭakānām̐
sam̐sargārtʰaṃ
bʰavati
//
Khanda: 14
Sutra: a
purīṣe
paśukāmaḥ
kurvīta
//
Khanda: 15
Page: 36
Sutra: a
apsu
yāyāvaraḥ
pravapet
//
Khanda: 16
Sutra: a
tisro
rātrīr
dīkṣitaḥ
syāt
/
ṣaḍ
rātrīr
dīkṣitaḥ
syād
iti
brāhmaṇavyākʰyātāḥ
kāmyā
dīkṣākalpās
teṣāṃ
yātʰākāmī
//
Khanda: 17
Sutra: a
dīkṣitasyeṣṭakāḥ
karoti
māsaprabʰr̥tiṣu
dīkṣākalpeṣu
purastād
adīkṣitasyetareṣūpariṣṭāt
prājāpatyāt
paśoḥ
//
Khanda: 18
Sutra: a
mr̥nmayīr
iṣṭakā
aviṣamāś
caturaśrās
tāsāṃ
tisro
maṇḍaleṣṭakā
r̥julekʰā
dakṣiṇāvr̥taḥ
savyāvr̥taś
ca
tryālikʰitāḥ
//
Khanda: 19
Page: 37
Sutra: a
nirmantʰyena
lohinīḥ
pacanti
//
Khanda: 20
Sutra: a
na
kr̥ṣṇāṃ
na
lakṣmaṇāṃ
na
bʰinnāṃ
copadadʰāti
//
Khanda: 21
Sutra: a
puṣkaraparṇam̐
rukmo
hiraṇmayaḥ
puruṣaḥ
srucau
sapta
svayamātr̥ṇṇāḥ
śarkarā
hiraṇyeṣṭakāḥ
pañca
gʰr̥teṣṭakā
dūrvāstambaḥ
kūrma
ulūkʰalaṃ
musalaṃ
śūrpam
aśmānaḥ
paśuśirām̐si
sarpaśiraś
cāmr̥nmayīr
iṣṭakāḥ
//
Khanda: 22
Page: 38
Sutra: a
yāvad
agnimānā
mantrā
yatʰārtʰaṃ
lokaṃpr̥ṇā
jānudagʰnam̐
sāhasraṃ
cinvīta
pratʰamaṃ
cinvānaḥ
/
nābʰidagʰnaṃ
dviṣāhasraṃ
dvitīyam
/
āsyadagʰnaṃ
triṣāhasraṃ
tr̥tīyam
/
uttaramuttaraṃ
jyāyām̐sam
//
Khanda: 23
Sutra: a
mahāntaṃ
br̥hantam
aparimitaṃ
svargakāmaś
cinvīteti
vājasaneyakam
//
Khanda: 24
Sutra: a
apavr̥tte
dīkṣāparimāṇe
\\
apeta
vīta
\\
iti
devayajanam
adʰyavasyati
//
Khanda: 25
Sutra: a
uddʰatya
citer
āyatanaṃ
vyāyāmamātram
//
caturaśraṃ
parimaṇḍalaṃ
vā
\\
apeta
vīta
\\
iti
hariṇyā
palāśaśākʰayā
sam̐sr̥jyādbʰir
avokṣya
\\
agner
bʰasmāsi
\\
iti
sikatā
navapati
//
Khanda: 26
Page: 39
Sutra: a
saṃjñanam
asi
kāmadʰaraṇam
ity
ūṣān
//
Khanda: 27
Sutra: a
tān
nivapan
yad
adaś
candramasi
kr̥ṣṇaṃ
tad
ihāstu
\\
iti
manasā
dʰyāyati
//
Khanda: 28
Sutra: a
saṃ
yā
vaḥ
priyās
tanuvas
\\
ity
ūṣān
sikatāś
ca
sam̐sr̥jyānuvyūhati
//
Khanda: 29
Sutra: a
citaḥ
stʰa
paricitas
\\
ity
ekavim̐śatyā
śarkarābʰir
gārhapatyaciter
āyatanaṃ
pariśrayati
//
Khanda: 30
Sutra: a
tisrastisraḥ
sam̐hitāḥ
karoti
//
Khanda: 31
Sutra: a
ayam̐
so
agnis
\\
iti
catasr̥bʰir
gārhapatyacitau
catasraḥ
prācīr
iṣṭakā
upadadʰāti
//
Khanda: 32
Sutra: a
iḍām
agne
\\
ayaṃ
te
yonir
r̥tviyas
\\
iti
dve
purastādūrdʰvasam̐hite
cid
asi
\
paricid
asi
\\
iti
dve
paścādūrdʰvasam̐hite
lokaṃ
pr̥ṇa
cʰidraṃ
pr̥ṇa
\\
ity
avaśiṣṭaṃ
trayodaśabʰir
lokaṃpr̥ṇābʰiḥ
praccʰādayati
//
Khanda: 33
Page: 40
Sutra: a
dvābʰyāṃdvābʰyāṃ
mantrābʰyām
ekaikāṃ
lokaṃpr̥ṇām
upadadʰāti
//
Khanda: 34
Sutra: a
pūrvayopadʰāya
sūdadohasābʰimr̥śati
//
Khanda: 35
Sutra: a
sarvāsv
iṣṭakāsu
tayādevatam
antato
dadʰāti
//
Khanda: 36
Sutra: a
kr̥ṣṇo
'śvaḥ
śyāvo
vottaratas
tiṣṭʰati
//
Khanda: 37
Sutra: a
tam
ālabʰya
cātvālāt
purīṣam
āhr̥tya
pr̥ṣṭo
divi
\\
ity
anuvyūhati
//
Khanda: 38
Sutra: a
sā
citir
bʰavati
//
Khanda: 39
Page: 41
Sutra: a
pañcacitīkaṃ
cinvīta
pratʰamaṃ
cinvānas
tricitīkaṃ
dvitīyam
ekacitīkaṃ
tr̥tīyam
//
Khanda: 40
Sutra: a
ekacitīko
nityaḥ
kalpaḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.