TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 80
Previous part

Patala: 5  
Khanda: 1  
Sutra: a     ud u tvā viśve devās \\ ity ukʰyam udyaccʰate //

Khanda: 2  
Sutra: a     
sīda tvaṃ mātur asyā upastʰe \\ iti catasr̥bʰir dvīṣe śakaṭa āsādayati //

Khanda: 3  
Sutra: a     
tūṣṇīm itarāv agnī āsādya pred agne jyotiṣmān iti prayāti //

Khanda: 4  
Page: 34 
Sutra: a     
akrandad agnis \\ ity akṣaśabdam abʰimantrayate //

Khanda: 5  
Sutra: a     
adʰyavasāyaudumbarīm̐ samidʰaṃ gʰr̥tānuṣiktām atitʰivatyokʰye 'bʰyādadʰāti samidʰāgniṃ duvasyata \\ iti gāyatryā brahmaṇasya / pra prāyam agnis \\ iti triṣṭubʰā rājanyasya / jagatyā vaiśyasya * //
      
FN emended. Ed.: vaisyasya.

Khanda: 6  
Sutra: a     
indʰane vratane 'dʰyavasāne ca sarvāsu saṃnipātitāsu gʰr̥tānuṣiktāṃ pratʰamām ādadʰāti //

Khanda: 7  
Sutra: a     
yady ukʰāṃ bʰasmābʰisam̐sīded ukʰyam ādāyodakāntaṃ gatvā \\ imam̐ suyonim̐ suvratam̐ hiraṇmayam ( prapyātam agne sarirasya madʰye / \ utsaṃ juṣasva madʰumantam ūrva \ samudriyam̐ sadanam āviśasva ) iti dvābʰyām ukʰyam upāvaharati //

Khanda: 8  
Page: 35 
Sutra: a     
āpo devīḥ pratigr̥bʰṇīta bʰamasitat \\ iti tisr̥bʰir apsu bʰasma praveśayati //

Khanda: 9  
Sutra: a     
bʰasmanaḥ pratyādāya prasadya bʰasmanā yonim iti dvābʰyām ukʰyāyāṃ pratyavadadʰāti //

Khanda: 10  
Sutra: a     
punar ūrjā \ saha rayyā \\ iti dvābʰyāṃ pratyeti //

Khanda: 11  
Sutra: a     
punas tvādityā rudrā vasavaḥ samindʰatām ity upasamindʰe //

Khanda: 12  
Sutra: a     
bodʰā \ sa bodʰi \\ iti // bodʰavatībʰyām upatiṣṭʰate //

Khanda: 13  
Sutra: a     
nityam apsu bʰasmapraveśanaṃ kr̥tvā dīkṣitasya kr̥tāsv iṣṭakāsu akr̥tāsv iṣṭakānām̐ sam̐sargārtʰaṃ bʰavati //

Khanda: 14  
Sutra: a     
purīṣe paśukāmaḥ kurvīta //

Khanda: 15  
Page: 36 
Sutra: a     
apsu yāyāvaraḥ pravapet //

Khanda: 16  
Sutra: a     
tisro rātrīr dīkṣitaḥ syāt / ṣaḍ rātrīr dīkṣitaḥ syād iti brāhmaṇavyākʰyātāḥ kāmyā dīkṣākalpās teṣāṃ yātʰākāmī //

Khanda: 17  
Sutra: a     
dīkṣitasyeṣṭakāḥ karoti māsaprabʰr̥tiṣu dīkṣākalpeṣu purastād adīkṣitasyetareṣūpariṣṭāt prājāpatyāt paśoḥ //

Khanda: 18  
Sutra: a     
mr̥nmayīr iṣṭakā aviṣamāś caturaśrās tāsāṃ tisro maṇḍaleṣṭakā r̥julekʰā dakṣiṇāvr̥taḥ savyāvr̥taś ca tryālikʰitāḥ //

Khanda: 19  
Page: 37 
Sutra: a     
nirmantʰyena lohinīḥ pacanti //

Khanda: 20  
Sutra: a     
na kr̥ṣṇāṃ na lakṣmaṇāṃ na bʰinnāṃ copadadʰāti //

Khanda: 21  
Sutra: a     
puṣkaraparṇam̐ rukmo hiraṇmayaḥ puruṣaḥ srucau sapta svayamātr̥ṇṇāḥ śarkarā hiraṇyeṣṭakāḥ pañca gʰr̥teṣṭakā dūrvāstambaḥ kūrma ulūkʰalaṃ musalaṃ śūrpam aśmānaḥ paśuśirām̐si sarpaśiraś cāmr̥nmayīr iṣṭakāḥ //

Khanda: 22  
Page: 38 
Sutra: a     
yāvad agnimānā mantrā yatʰārtʰaṃ lokaṃpr̥ṇā jānudagʰnam̐ sāhasraṃ cinvīta pratʰamaṃ cinvānaḥ / nābʰidagʰnaṃ dviṣāhasraṃ dvitīyam / āsyadagʰnaṃ triṣāhasraṃ tr̥tīyam / uttaramuttaraṃ jyāyām̐sam //

Khanda: 23  
Sutra: a     
mahāntaṃ br̥hantam aparimitaṃ svargakāmaś cinvīteti vājasaneyakam //

Khanda: 24  
Sutra: a     
apavr̥tte dīkṣāparimāṇe \\ apeta vīta \\ iti devayajanam adʰyavasyati //

Khanda: 25  
Sutra: a     
uddʰatya citer āyatanaṃ vyāyāmamātram // caturaśraṃ parimaṇḍalaṃ \\ apeta vīta \\ iti hariṇyā palāśaśākʰayā sam̐sr̥jyādbʰir avokṣya \\ agner bʰasmāsi \\ iti sikatā navapati //

Khanda: 26  
Page: 39 
Sutra: a     
saṃjñanam asi kāmadʰaraṇam ity ūṣān //

Khanda: 27  
Sutra: a     
tān nivapan yad adaś candramasi kr̥ṣṇaṃ tad ihāstu \\ iti manasā dʰyāyati //

Khanda: 28  
Sutra: a     
saṃ vaḥ priyās tanuvas \\ ity ūṣān sikatāś ca sam̐sr̥jyānuvyūhati //

Khanda: 29  
Sutra: a     
citaḥ stʰa paricitas \\ ity ekavim̐śatyā śarkarābʰir gārhapatyaciter āyatanaṃ pariśrayati //

Khanda: 30  
Sutra: a     
tisrastisraḥ sam̐hitāḥ karoti //

Khanda: 31  
Sutra: a     
ayam̐ so agnis \\ iti catasr̥bʰir gārhapatyacitau catasraḥ prācīr iṣṭakā upadadʰāti //

Khanda: 32  
Sutra: a     
iḍām agne \\ ayaṃ te yonir r̥tviyas \\ iti dve purastādūrdʰvasam̐hite cid asi \ paricid asi \\ iti dve paścādūrdʰvasam̐hite lokaṃ pr̥ṇa cʰidraṃ pr̥ṇa \\ ity avaśiṣṭaṃ trayodaśabʰir lokaṃpr̥ṇābʰiḥ praccʰādayati //

Khanda: 33  
Page: 40 
Sutra: a     
dvābʰyāṃdvābʰyāṃ mantrābʰyām ekaikāṃ lokaṃpr̥ṇām upadadʰāti //

Khanda: 34  
Sutra: a     
pūrvayopadʰāya sūdadohasābʰimr̥śati //

Khanda: 35  
Sutra: a     
sarvāsv iṣṭakāsu tayādevatam antato dadʰāti //

Khanda: 36  
Sutra: a     
kr̥ṣṇo 'śvaḥ śyāvo vottaratas tiṣṭʰati //

Khanda: 37  
Sutra: a     
tam ālabʰya cātvālāt purīṣam āhr̥tya pr̥ṣṭo divi \\ ity anuvyūhati //

Khanda: 38  
Sutra: a     
citir bʰavati //

Khanda: 39  
Page: 41 
Sutra: a     
pañcacitīkaṃ cinvīta pratʰamaṃ cinvānas tricitīkaṃ dvitīyam ekacitīkaṃ tr̥tīyam //

Khanda: 40  
Sutra: a     
ekacitīko nityaḥ kalpaḥ //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.