TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 81
Previous part

Patala: 6  
Khanda: 1  
Sutra: a     sam itam iti catasr̥bʰir gārhapatyacitāv ukʰyaṃ nivapati //

Khanda: 2  
Sutra: a     
māteva putram iti śikyād ukʰāṃ nirūhati //

Khanda: 3  
Sutra: a     
atraivaike pūraṇam āmananti na riktām avekṣeta //

Khanda: 4  
Sutra: a     
yad asya pāre rajasas \\ iti vaiśvānaryā śikyam ādatte //

Khanda: 5  
Page: 42 
Sutra: a     
nairr̥tīr iṣṭakāḥ kr̥ṣṇās tisras tuṣapakvāḥ śikyam̐ rukmasūtram āsandīṃ cādāya dakṣiṇāparam avāntaradeśam̐ hr̥tvā svakr̥ta iriṇe pradare namaḥ su te nirr̥te \\ iti parācīr asam̐spr̥ṣṭā upadadʰāti //

Khanda: 6  
Sutra: a     
( tasyeṣṭakābʰiḥ pāśam abʰyupadadʰāti) //

Khanda: 7  
Sutra: a     
( yasyās te asyāḥ krūra āsañ juhomi \\ ity etābʰis tisr̥bʰiḥ parācīr asam̐spr̥ṣṭā dakṣiṇāpavargam ) //

Khanda: 8  
Sutra: a     
na tayādevataṃ karoti //

Khanda: 9  
Sutra: a     
yat te devī nirr̥tir ābabandʰa \\ iti śikyam adʰinyasyati //

Khanda: 10  
Page: 43 
Sutra: a     
atrāsandīm̐ rukmasūtraṃ ca nidadʰāti //

Khanda: 11  
Sutra: a     
yad asya pāre rajasas \\ iti vaiśvānaryā pariṣiñcati //

Khanda: 12  
Sutra: a     
namo bʰūtyai \\ iti pradakṣiṇam āvartate //

Khanda: 13  
Sutra: a     
śaṃ no devīr abʰiṣṭaye \\ iti mārjayante //

Khanda: 14  
Sutra: a     
ūrjaṃ bibʰrad vasumanāḥ sumedʰās \\ gr̥hān aimi manasā modamānaḥ suvarcāḥ / \ agʰoreṇa cakṣuṣāham̐ śivena \ gr̥hāṇāṃ paśyan vaya uttirāṇi \\ ity apratīkṣam āyanti //

Khanda: 15  
Sutra: a     
niveśanaḥ saṃgamano vasūnām ity āhavanīyam upatiṣṭʰante / gārhapatyaṃ //

Khanda: 16  
Sutra: a     
prāyaṇīyena pracarite rājānaṃ nyupya vediṃ kr̥tvā samūlaṃ haritaṃ darbʰastambaṃ madʰye 'gner nikʰāya juhvā pañcagr̥hītaṃ gr̥hītvā sajūr abdo 'yāvabʰis \\ iti samudgr̥hṇan darbʰastambe pañcāhutīr juhoti //

Khanda: 17  
Page: 44 
Sutra: a     
yāvān puruṣa ūrdʰvabāhus tāvatā veṇunāgniṃ vimimīte //

Khanda: 18  
Sutra: a     
trīn prācaḥ puruṣām̐ś catura udīcas tiryañcaṃ puruṣamātrāṇi pakṣapuccʰāni bʰavanti //

Khanda: 19  
Sutra: a     
ātmā catuḥpuruṣo 'ratninā dakṣiṇato dakṣiṇaṃ pakṣaṃ pravardʰayati //

Khanda: 20  
Sutra: a     
prādeśena vitastyā paścāt puccʰam aratninottarata uttaraṃ pakṣam //

Khanda: 21  
Page: 45 
Sutra: a     
syonā pr̥tʰivi bʰava \\ anr̥kṣarā niveśanī / \ yaccʰā naḥ śarma sapratʰāḥ / \ baḍ ittʰā parvatānām iti dvābʰyāṃ vimitam agnim ākramante //

Khanda: 22  
Sutra: a     
saṃ varatrā dadʰātana \\ iti saṃpreṣyati //

Khanda: 23  
Sutra: a     
niṣkr̥tāhāvam avaṭam ity avaṭam āhāvām̐ś ca kʰanati //

Khanda: 24  
Sutra: a     
udriṇam̐ siñce akṣitam ity avaṭād āhāveṣūdakam utsiñcati //

Khanda: 25  
Sutra: a     
teṣu balīvardān pāyayanti //

Khanda: 26  
Sutra: a     
ud yojanam antaryāmam \ īṣāṃ kʰagalyam̐ śapʰam / \ aṣṭrāṃ tālaṃ pratīnāham \ ubʰe maṇḍūkyau yujau \\ iti yugalāṅgalam̐ saṃprasārayati //

Khanda: 27  
Sutra: a     
( sīrā yuñjanti \\ iti dvābʰyāṃ sīraṃ yunakti / ṣaḍgavaṃ dvādaśagavaṃ caturvim̐śatigavaṃ ) // sīrā yuñjanti \\ iti dve pūṣā yunaktu savitā yunaktu \ br̥haspatir vo yunaktu \\ agnes tejasā sūryasya varcasā \\ iti tisr̥bʰir yunakti ṣaḍgavaṃ dvādaśagavaṃ vety ekeṣām //

Khanda: 28  
Page: 46 
Sutra: a     
uṣṭārayor bilvayor \ atʰo ābandʰanīyayoḥ / \ sarveṣāṃ vidma vo nāma \ vāhāḥ kīlālapeśasas \\ iti yuktān anumantrayate //

Khanda: 29  
Sutra: a     
brahma jajñānam ity eṣā / anāptā vaḥ pratʰamā \ yasyāṃ karmāṇi kr̥ṇvate / \ vīrān no atra dabʰan \\ tad va etat puro dadʰe // \ pary ū ṣu pra dʰanva vājasātaye \ pari vr̥trāṇi sakṣaṇiḥ / \ dviṣas taradʰyai r̥ṇayā na īyase // \ sahasradʰāre 'va te samasvaran \ divo nāke madʰujihvā asaścataḥ / \ asya spaśo na nimiṣanti bʰūrṇayaḥ \ padepade pāśinaḥ santi setavas \\ iti brahmavarmāṇi juhoti //

Khanda: 30  
Sutra: a     
udastʰād gojid dʰanajid aśvajit \\ hiraṇyajit sūnr̥tayā parīvr̥taḥ / \ ekacakreṇa savitā ratʰena \\ ūrjaṃ bʰāgaṃ pr̥tʰivīm etv āpr̥ṇan \\ iti lāṅgalam uccʰrayati //

Khanda: 31  
Sutra: a     
malimluco nāmāsi trayodaśo māsas \\ indrasya varmāsi \\ indrasya śarmāsi \\ indrasya varūtʰam asi \ taṃ tvā prapadye / \ me śarma ca varma ca bʰava / \ gāyatrīṃ lomabʰiḥ praviśāmi / \ triṣṭubʰaṃ tvacā praviśāmi / \ jagatīṃ mām̐sena praviśāmi / \ anuṣṭubʰam astʰnā praviśāmi /

Khanda: 32  
Page: 47 
Sutra: a     
paṅktiṃ majjñā praviśāmi / \ aindrāgnaṃ varma bahulaṃ yad ugram \\ viśve devā nātividʰyanti sūrāḥ / \ tan nas trāyatāṃ tan no viśvato mahat \\ āyuṣmanto jarām upagaccʰema devās \\ iti vimitam agnim ākramante //

Sutra: b     
lāṅgalaṃ pavīravam iti dvābʰyāṃ kr̥ṣati //

Khanda: 33  
Sutra: a     
kīnāśā balīvardān ajanti //

Khanda: 34  
Sutra: a     
puccʰaśiro 'dʰi kr̥ṣati //

Khanda: 35  
Sutra: a     
prakṣiṇam āvartayaṃs tisrastisraḥ sītāḥ sam̐hitāḥ kr̥ṣanti kāmaṃ kāmadugʰe dʰukṣva \\ iti //

Khanda: 36  
Sutra: a     
sītāṃ pratyavekṣate //

Khanda: 37  
Sutra: a     
gʰr̥tena sītā \\ iti sītāntarālān saṃmr̥śati //

Khanda: 38  
Sutra: a     
dakṣiṇasmāt pakṣād uttaraṃ pakṣam abʰikr̥ṣati //

Khanda: 39  
Sutra: a     
dakṣiṇasyāḥ śroṇer uttaram am̐sam uttarasyāḥ śroṇer dakṣiṇam am̐sam itaratʰā dvādaśa saṃpādayati //

Khanda: 40  
Page: 48 
Sutra: a     
madʰye saṃbʰinnā bʰavati //

Khanda: 41  
Sutra: a     
vimucyadʰvam agʰniyā devayānās \\ atāriṣma tamasas pāram asya / \ jyotir āpāma \ suvar aganma \\ iti dakṣiṇe 'm̐se balīvardān vimucyottare prāca udīco votsr̥jati //

Khanda: 42  
Sutra: a     
tān adʰvaryave dadāti //

Khanda: 43  
Sutra: a     
pañcadaśodacamasān ninayati //

Khanda: 44  
Sutra: a     
dvādaśānusītaṃ trīn akr̥ṣṭe //

Khanda: 45  
Sutra: a     
jātā oṣadʰayas \\ iti caturdaśabʰir oṣadʰīr vapati / sapta gramyā oṣadʰayaḥ saptāraṇyāḥ //

Khanda: 46  
Sutra: a     
kr̥ṣṭe grāmyā vapaty anusītam akr̥ṣṭa āraṇyāḥ /

Khanda: 47  
Page: 49 
Sutra: a     
oṣadʰīnāṃ nādʰigaccʰet tasyāḥ stʰāne yavān madʰumiśrān vapet //

Khanda: 48  
Sutra: a     
manasā dʰyāyed uptā me 'si \\ iti //

Khanda: 49  
Sutra: a     
adʰigatāyāṃ yaḥ pratʰama idʰma āgaccʰati tasminn upanahyati //

Khanda: 50  
Sutra: a     
( ye vanaspatīnāṃ pʰalagrahayas tān idʰma upasaṃnahya prokṣet ) //

Khanda: 51  
Sutra: a     
yat prāg ātitʰyāyās tat kr̥tvā no him̐sīj janitā \\ iti catasr̥bʰir digbʰyo loṣṭān samasyati //

Khanda: 52  
Sutra: a     
ye 'ntarvidʰād bahirvidʰam āpannā bʰavanti //

Khanda: 53  
Sutra: a     
iṣam ūrjam aham ita ādade \\ iti yasyām asya diśi dveṣyaḥ syāt tasyai diśo loṣṭam āharet //

Khanda: 54  
Page: 50 
Sutra: a     
tatʰopakrameta yatʰā tasyāṃ diśy apavargaḥ syād uttaravedim upavapati / yāvān agnir vyāgʰāraṇāntaṃ kr̥tvā //

Khanda: 55  
Sutra: a     
agne tava śravo vayas \\ iti ṣaḍbʰiḥ sikatā nivapati //

Khanda: 56  
Sutra: a     
citaḥ stʰa paricitas \\ ity aparimitābʰiḥ śarkarābʰir āhavanīyaciter āyatanaṃ pariśrayati yatʰā gārhapatyaciteḥ //

Khanda: 57  
Sutra: a     
trisaptābʰiḥ paśukāmasya //

Khanda: 58  
Sutra: a     
triṇavābʰir bʰrātr̥vyavataḥ //

Khanda: 59  
Sutra: a     
aparimitābʰiḥ pariminuyāt //

Khanda: 60  
Page: 51 
Sutra: a     
ā pyāyasva \ saṃ te \\ iti saumībʰyām̐ sikatā vyūhati //

Khanda: 61  
Sutra: a     
apivā gāyatriyā brāhmaṇasya vyūhet triṣṭubʰā rājanyasya \\ asāvi somo aruṣo vr̥ṣā haris \\ rājeva dasmo abʰi acikradat / \ punāno vāraṃ paryety avyayam \\ śyeno na yoniṃ gʰr̥tavantam āsadam iti jagatyā vaiśyasya //

Khanda: 62  
Sutra: a     
yaṃ kāmayetāpaśuḥ syād ity aparimitya tasya śarkarāḥ sikatā vyūhet / yaṃ kāmayeta paśumānt syād iti parimitya tasya śarkarāḥ sikatā vyūhet //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.