TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 81
Patala: 6
Khanda: 1
Sutra: a
sam
itam
iti
catasr̥bʰir
gārhapatyacitāv
ukʰyaṃ
nivapati
//
Khanda: 2
Sutra: a
māteva
putram
iti
śikyād
ukʰāṃ
nirūhati
//
Khanda: 3
Sutra: a
atraivaike
pūraṇam
āmananti
na
riktām
avekṣeta
//
Khanda: 4
Sutra: a
yad
asya
pāre
rajasas
\\
iti
vaiśvānaryā
śikyam
ādatte
//
Khanda: 5
Page: 42
Sutra: a
nairr̥tīr
iṣṭakāḥ
kr̥ṣṇās
tisras
tuṣapakvāḥ
śikyam̐
rukmasūtram
āsandīṃ
cādāya
dakṣiṇāparam
avāntaradeśam̐
hr̥tvā
svakr̥ta
iriṇe
pradare
vā
namaḥ
su
te
nirr̥te
\\
iti
parācīr
asam̐spr̥ṣṭā
upadadʰāti
//
Khanda: 6
Sutra: a
(
tasyeṣṭakābʰiḥ
pāśam
abʰyupadadʰāti)
//
Khanda: 7
Sutra: a
(
yasyās
te
asyāḥ
krūra
āsañ
juhomi
\\
ity
etābʰis
tisr̥bʰiḥ
parācīr
asam̐spr̥ṣṭā
dakṣiṇāpavargam
) //
Khanda: 8
Sutra: a
na
tayādevataṃ
karoti
//
Khanda: 9
Sutra: a
yat
te
devī
nirr̥tir
ābabandʰa
\\
iti
śikyam
adʰinyasyati
//
Khanda: 10
Page: 43
Sutra: a
atrāsandīm̐
rukmasūtraṃ
ca
nidadʰāti
//
Khanda: 11
Sutra: a
yad
asya
pāre
rajasas
\\
iti
vaiśvānaryā
pariṣiñcati
//
Khanda: 12
Sutra: a
namo
bʰūtyai
\\
iti
pradakṣiṇam
āvartate
//
Khanda: 13
Sutra: a
śaṃ
no
devīr
abʰiṣṭaye
\\
iti
mārjayante
//
Khanda: 14
Sutra: a
ūrjaṃ
bibʰrad
vasumanāḥ
sumedʰās
\\
gr̥hān
aimi
manasā
modamānaḥ
suvarcāḥ
/ \
agʰoreṇa
cakṣuṣāham̐
śivena
\
gr̥hāṇāṃ
paśyan
vaya
uttirāṇi
\\
ity
apratīkṣam
āyanti
//
Khanda: 15
Sutra: a
niveśanaḥ
saṃgamano
vasūnām
ity
āhavanīyam
upatiṣṭʰante
/
gārhapatyaṃ
vā
//
Khanda: 16
Sutra: a
prāyaṇīyena
pracarite
rājānaṃ
nyupya
vediṃ
kr̥tvā
samūlaṃ
haritaṃ
darbʰastambaṃ
madʰye
'gner
nikʰāya
juhvā
pañcagr̥hītaṃ
gr̥hītvā
sajūr
abdo
'yāvabʰis
\\
iti
samudgr̥hṇan
darbʰastambe
pañcāhutīr
juhoti
//
Khanda: 17
Page: 44
Sutra: a
yāvān
puruṣa
ūrdʰvabāhus
tāvatā
veṇunāgniṃ
vimimīte
//
Khanda: 18
Sutra: a
trīn
prācaḥ
puruṣām̐ś
catura
udīcas
tiryañcaṃ
puruṣamātrāṇi
pakṣapuccʰāni
bʰavanti
//
Khanda: 19
Sutra: a
ātmā
catuḥpuruṣo
'ratninā
dakṣiṇato
dakṣiṇaṃ
pakṣaṃ
pravardʰayati
//
Khanda: 20
Sutra: a
prādeśena
vitastyā
vā
paścāt
puccʰam
aratninottarata
uttaraṃ
pakṣam
//
Khanda: 21
Page: 45
Sutra: a
syonā
pr̥tʰivi
bʰava
\\
anr̥kṣarā
niveśanī
/ \
yaccʰā
naḥ
śarma
sapratʰāḥ
/ \
baḍ
ittʰā
parvatānām
iti
dvābʰyāṃ
vimitam
agnim
ākramante
//
Khanda: 22
Sutra: a
saṃ
varatrā
dadʰātana
\\
iti
saṃpreṣyati
//
Khanda: 23
Sutra: a
niṣkr̥tāhāvam
avaṭam
ity
avaṭam
āhāvām̐ś
ca
kʰanati
//
Khanda: 24
Sutra: a
udriṇam̐
siñce
akṣitam
ity
avaṭād
āhāveṣūdakam
utsiñcati
//
Khanda: 25
Sutra: a
teṣu
balīvardān
pāyayanti
//
Khanda: 26
Sutra: a
ud
yojanam
antaryāmam
\
īṣāṃ
kʰagalyam̐
śapʰam
/ \
aṣṭrāṃ
tālaṃ
pratīnāham
\
ubʰe
maṇḍūkyau
yujau
\\
iti
yugalāṅgalam̐
saṃprasārayati
//
Khanda: 27
Sutra: a
(
sīrā
yuñjanti
\\
iti
dvābʰyāṃ
sīraṃ
yunakti
/
ṣaḍgavaṃ
dvādaśagavaṃ
caturvim̐śatigavaṃ
vā
) //
sīrā
yuñjanti
\\
iti
dve
pūṣā
yunaktu
savitā
yunaktu
\
br̥haspatir
vo
yunaktu
\\
agnes
tejasā
sūryasya
varcasā
\\
iti
tisr̥bʰir
yunakti
ṣaḍgavaṃ
dvādaśagavaṃ
vety
ekeṣām
//
Khanda: 28
Page: 46
Sutra: a
uṣṭārayor
bilvayor
\
atʰo
ābandʰanīyayoḥ
/ \
sarveṣāṃ
vidma
vo
nāma
\
vāhāḥ
kīlālapeśasas
\\
iti
yuktān
anumantrayate
//
Khanda: 29
Sutra: a
brahma
jajñānam
ity
eṣā
/
anāptā
yā
vaḥ
pratʰamā
\
yasyāṃ
karmāṇi
kr̥ṇvate
/ \
vīrān
no
atra
mā
dabʰan
\\
tad
va
etat
puro
dadʰe
// \
pary
ū
ṣu
pra
dʰanva
vājasātaye
\
pari
vr̥trāṇi
sakṣaṇiḥ
/ \
dviṣas
taradʰyai
r̥ṇayā
na
īyase
// \
sahasradʰāre
'va
te
samasvaran
\
divo
nāke
madʰujihvā
asaścataḥ
/ \
asya
spaśo
na
nimiṣanti
bʰūrṇayaḥ
\
padepade
pāśinaḥ
santi
setavas
\\
iti
brahmavarmāṇi
juhoti
//
Khanda: 30
Sutra: a
udastʰād
gojid
dʰanajid
aśvajit
\\
hiraṇyajit
sūnr̥tayā
parīvr̥taḥ
/ \
ekacakreṇa
savitā
ratʰena
\\
ūrjaṃ
bʰāgaṃ
pr̥tʰivīm
etv
āpr̥ṇan
\\
iti
lāṅgalam
uccʰrayati
//
Khanda: 31
Sutra: a
malimluco
nāmāsi
trayodaśo
māsas
\\
indrasya
varmāsi
\\
indrasya
śarmāsi
\\
indrasya
varūtʰam
asi
\
taṃ
tvā
prapadye
/ \
sā
me
śarma
ca
varma
ca
bʰava
/ \
gāyatrīṃ
lomabʰiḥ
praviśāmi
/ \
triṣṭubʰaṃ
tvacā
praviśāmi
/ \
jagatīṃ
mām̐sena
praviśāmi
/ \
anuṣṭubʰam
astʰnā
praviśāmi
/
Khanda: 32
Page: 47
Sutra: a
paṅktiṃ
majjñā
praviśāmi
/ \
aindrāgnaṃ
varma
bahulaṃ
yad
ugram
\\
viśve
devā
nātividʰyanti
sūrāḥ
/ \
tan
nas
trāyatāṃ
tan
no
viśvato
mahat
\\
āyuṣmanto
jarām
upagaccʰema
devās
\\
iti
vimitam
agnim
ākramante
//
Sutra: b
lāṅgalaṃ
pavīravam
iti
dvābʰyāṃ
kr̥ṣati
//
Khanda: 33
Sutra: a
kīnāśā
balīvardān
ajanti
//
Khanda: 34
Sutra: a
puccʰaśiro
'dʰi
kr̥ṣati
//
Khanda: 35
Sutra: a
prakṣiṇam
āvartayaṃs
tisrastisraḥ
sītāḥ
sam̐hitāḥ
kr̥ṣanti
kāmaṃ
kāmadugʰe
dʰukṣva
\\
iti
//
Khanda: 36
Sutra: a
sītāṃ
pratyavekṣate
//
Khanda: 37
Sutra: a
gʰr̥tena
sītā
\\
iti
sītāntarālān
saṃmr̥śati
//
Khanda: 38
Sutra: a
dakṣiṇasmāt
pakṣād
uttaraṃ
pakṣam
abʰikr̥ṣati
//
Khanda: 39
Sutra: a
dakṣiṇasyāḥ
śroṇer
uttaram
am̐sam
uttarasyāḥ
śroṇer
dakṣiṇam
am̐sam
itaratʰā
vā
dvādaśa
saṃpādayati
//
Khanda: 40
Page: 48
Sutra: a
madʰye
saṃbʰinnā
bʰavati
//
Khanda: 41
Sutra: a
vimucyadʰvam
agʰniyā
devayānās
\\
atāriṣma
tamasas
pāram
asya
/ \
jyotir
āpāma
\
suvar
aganma
\\
iti
dakṣiṇe
'm̐se
balīvardān
vimucyottare
vā
prāca
udīco
votsr̥jati
//
Khanda: 42
Sutra: a
tān
adʰvaryave
dadāti
//
Khanda: 43
Sutra: a
pañcadaśodacamasān
ninayati
//
Khanda: 44
Sutra: a
dvādaśānusītaṃ
trīn
akr̥ṣṭe
//
Khanda: 45
Sutra: a
yā
jātā
oṣadʰayas
\\
iti
caturdaśabʰir
oṣadʰīr
vapati
/
sapta
gramyā
oṣadʰayaḥ
saptāraṇyāḥ
//
Khanda: 46
Sutra: a
kr̥ṣṭe
grāmyā
vapaty
anusītam
akr̥ṣṭa
āraṇyāḥ
/
Khanda: 47
Page: 49
Sutra: a
yā
oṣadʰīnāṃ
nādʰigaccʰet
tasyāḥ
stʰāne
yavān
madʰumiśrān
vapet
//
Khanda: 48
Sutra: a
manasā
dʰyāyed
uptā
me
'si
\\
iti
vā
//
Khanda: 49
Sutra: a
adʰigatāyāṃ
yaḥ
pratʰama
idʰma
āgaccʰati
tasminn
upanahyati
//
Khanda: 50
Sutra: a
(
ye
vanaspatīnāṃ
pʰalagrahayas
tān
idʰma
upasaṃnahya
prokṣet
) //
Khanda: 51
Sutra: a
yat
prāg
ātitʰyāyās
tat
kr̥tvā
mā
no
him̐sīj
janitā
\\
iti
catasr̥bʰir
digbʰyo
loṣṭān
samasyati
//
Khanda: 52
Sutra: a
ye
'ntarvidʰād
bahirvidʰam
āpannā
bʰavanti
//
Khanda: 53
Sutra: a
iṣam
ūrjam
aham
ita
ādade
\\
iti
yasyām
asya
diśi
dveṣyaḥ
syāt
tasyai
diśo
loṣṭam
āharet
//
Khanda: 54
Page: 50
Sutra: a
tatʰopakrameta
yatʰā
tasyāṃ
diśy
apavargaḥ
syād
uttaravedim
upavapati
/
yāvān
agnir
vyāgʰāraṇāntaṃ
kr̥tvā
//
Khanda: 55
Sutra: a
agne
tava
śravo
vayas
\\
iti
ṣaḍbʰiḥ
sikatā
nivapati
//
Khanda: 56
Sutra: a
citaḥ
stʰa
paricitas
\\
ity
aparimitābʰiḥ
śarkarābʰir
āhavanīyaciter
āyatanaṃ
pariśrayati
yatʰā
gārhapatyaciteḥ
//
Khanda: 57
Sutra: a
trisaptābʰiḥ
paśukāmasya
//
Khanda: 58
Sutra: a
triṇavābʰir
bʰrātr̥vyavataḥ
//
Khanda: 59
Sutra: a
aparimitābʰiḥ
pariminuyāt
//
Khanda: 60
Page: 51
Sutra: a
ā
pyāyasva
\
saṃ
te
\\
iti
saumībʰyām̐
sikatā
vyūhati
//
Khanda: 61
Sutra: a
apivā
gāyatriyā
brāhmaṇasya
vyūhet
triṣṭubʰā
rājanyasya
\\
asāvi
somo
aruṣo
vr̥ṣā
haris
\\
rājeva
dasmo
abʰi
gā
acikradat
/ \
punāno
vāraṃ
paryety
avyayam
\\
śyeno
na
yoniṃ
gʰr̥tavantam
āsadam
iti
jagatyā
vaiśyasya
//
Khanda: 62
Sutra: a
yaṃ
kāmayetāpaśuḥ
syād
ity
aparimitya
tasya
śarkarāḥ
sikatā
vyūhet
/
yaṃ
kāmayeta
paśumānt
syād
iti
parimitya
tasya
śarkarāḥ
sikatā
vyūhet
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.