TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 82
Patala: 7
Khanda: 1
Sutra: a
ātitʰyāprabʰr̥tīni
karmāṇi
pratipadyate
//
Khanda: 2
Page: 52
Sutra: a
pratʰamābʰyāṃ
paurvāhṇikībʰyāṃ
pravargyopasadbʰyāṃ
pracaryāgreṇa
prāgvam̐śam̐
rohite
carmaṇy
ānaḍuhe
prācīnagrīva
uttaralomni
pratʰamāyāś
citer
iṣṭakāḥ
sam̐sādayati
//
Khanda: 3
Sutra: a
apivā
tisraḥ
svayamātr̥ṇṇāḥ
sarvāś
ca
viśvajyotiṣaḥ
//
Khanda: 4
Sutra: a
darbʰāgram
uṣṭinājyenāvokṣya
tāḥ
samudyamya
cityagnibʰyaḥ
praṇīyamānebʰyo
'nubrūhi
\\
iti
saṃpreṣyati
/
praṇīyamānebʰyo
'nubrūhi
\\
iti
vā
//
Khanda: 5
Sutra: a
triranūktāyām
aśvapratʰamāḥ
prañco
gaccʰanti
//
Khanda: 6
Sutra: a
uttaravediṃ
prāpya
prajāpatis
tvā
sādayatu
\
tayā
devatayāṅgirasvad
dʰruvā
sīda
\\
ity
uttaravedim
abʰimr̥śya
mayi
gr̥hṇāmi
\
yo
no
agnis
\\
iti
dvābʰyām
ātmann
agniṃ
gr̥hītvā
yās
te
agne
samidʰo
yāni
dʰāma
\\
iti
svayaṃcityābʰimr̥śati
//
Khanda: 7
Page: 53
Sutra: a
iṣṭakābʰir
agniṃ
cinoty
adʰvaryur
yajamāno
brahmā
vā
svayam
agniṃ
cinvann
ātmann
agniṃ
gr̥hṇīte
na
svayaṃcityābʰimr̥śati
//
Khanda: 8
Sutra: a
dakṣiṇāvr̥to
dakṣiṇata
upadadʰāty
uttarataḥ
savyāvr̥ta
r̥julekʰāḥ
paścāt
purastāc
ca
bʰavanti
//
Khanda: 9
Sutra: a
tryālikʰitā
madʰye
prācīr
upadadʰāti
//
Khanda: 10
Sutra: a
pratīcīr
upadadʰātīti
gaṇeṣu
rītivādaḥ
/
prācīm
upadadʰāti
pratīcīm
upadadʰātīti
kartur
mukʰavādaḥ
purastād
anyāḥ
pratīcīr
upadadʰāti
/
paścād
anyāḥ
prācīr
apavargavādā
vacanāt
pakṣapuccʰeṣu
śroṇyor
am̐sayor
ity
upadadʰāti
//
Khanda: 11
Page: 54
Sutra: a
śveto
'śvo
dakṣiṇatas
tiṣṭʰati
//
Khanda: 12
Sutra: a
tam
ālabʰyeṣṭakā
upadadʰāti
//
Khanda: 13
Sutra: a
indraṃ
viśvā
avīvr̥dʰan
\\
ity
aindriyarcākramaṇaṃ
pratīṣṭakām
upadadʰyāt
//
uttarataḥ
paścād
upacāro
vāgniḥ
//
Khanda: 14
Sutra: a
vāṅ
ma
āsan
\\
nasoḥ
prāṇas
\\
ity
agnim
adʰikrāman
sarveṣv
ākramaṇeṣu
japati
//
Khanda: 15
Page: 55
Sutra: a
tat
tvā
yāmi
brahmaṇā
vandamānas
\\
iti
vāruṇyarcā
śālāmukʰīye
juhoti
//
Khanda: 16
Sutra: a
abʰyastʰād
viśvāḥ
pr̥tanā
arātīs
\\
iti
prāñcam
aśvaṃ
dakṣiṇena
pādena
darbʰastambam
ākramayati
//
Khanda: 17
Sutra: a
yad
akrandaḥ
pratʰamaṃ
jāyamānas
\\
iti
pradakṣiṇam
aśvaṃ
paryāṇayati
//
Khanda: 18
Sutra: a
dakṣiṇato
dʰāryamāṇe
\\
apāṃ
pr̥ṣṭʰam
asi
\\
iti
darbʰastambe
puṣkaraparṇam
adʰastāddaṇḍam
uttānam
upadadʰāti
//
Khanda: 19
Sutra: a
tapo
yonir
asi
\
viśvābʰis
tvā
dʰībʰir
accʰidram̐
sajātavanasyāyā
upadadʰāmi
\\
amr̥taṃ
yonir
brahma
yoniḥ
kṣatraṃ
yoniḥ
pr̥tʰivī
yonir
antarikṣaṃ
dyaur
yonir
diśo
yonis
\\
iti
vā
//
Khanda: 20
Sutra: a
brahma
jajñānam
iti
puṣkaraparṇe
rukmam
adʰastānnirbādʰam
upadadʰāti
//
Khanda: 21
Page: 56
Sutra: a
hiraṇyagarbʰaḥ
samavartatāgre
\\
iti
hiraṇmayaṃ
puruṣaṃ
prāñcam
uttānaṃ
dakṣiṇato
rukmasya
drapsaś
caskanda
\\
ity
abʰimr̥śya
puruṣasāmnābʰigīyate
//
Khanda: 22
Sutra: a
namo
astu
sarpebʰyas
\\
iti
tisr̥bʰiḥ
sarpanāmabʰir
upatiṣṭʰate
//
Khanda: 23
Sutra: a
kr̥ṇuṣva
pājas
\\
iti
pañcabʰir
akṣṇayā
puruṣaṃ
vyāgʰārayati
yatʰottaravedim
//
Khanda: 24
Sutra: a
gʰr̥tasya
dadʰnaś
ca
pūrṇe
srucāv
abʰitaḥ
puruṣam
upadadʰāti
agnes
tvā
tejasā
sādayāmi
\\
iti
//
Khanda: 25
Sutra: a
gʰr̥tasya
pūrṇāṃ
dakṣiṇāṃ
kārṣmaryamayīm
indrasya
tvaujasā
sādayāmi
\\
iti
dadʰnaḥ
pūrṇām
uttarām
audumbarīṃ
te
upadʰāya
mūrdʰanvatībʰyām
upatiṣṭʰate
//
Khanda: 26
Page: 57
Sutra: a
apivā
tūṣṇīm
upadʰāya
mūrdʰanvatībʰyām
upatiṣṭʰate
/
mūrdʰanvatībʰyām
upadʰāya
yajurbʰyām
upatiṣṭʰata
ity
ekeṣām
//
Khanda: 27
Sutra: a
rukmaṃ
vyāgʰārayati
/
yatʰāpuruṣam
//
Khanda: 28
Sutra: a
dʰruvāsi
dʰaruṇā
\\
iti
svayamātr̥ṇṇām
abʰimr̥śyāśvenāvagʰrāpya
prajāpatis
tvā
sādayatu
pr̥tʰivyāḥ
pr̥ṣṭʰe
vyacasvatīm
iti
madʰye
'gner
aviduṣā
brāhmaṇena
sahopadadʰāti
/
bʰūr
iti
caitayā
vyāhr̥tyā
//
Khanda: 29
Sutra: a
citiṃ
juhomi
\\
iti
svayamātr̥ṇṇāyām̐
hutvānuprāṇiti
//
Khanda: 30
Sutra: a
avidvān
brāhmaṇo
varaṃ
dadāti
/
ekaṃ
dvau
trīn
vā
//
Khanda: 31
Page: 58
Sutra: a
tejo
'si
\
tejo
me
yaccʰa
\
pr̥tʰivīṃ
yaccʰa
\
pr̥tʰivyai
mā
pahi
\\
iti
hiraṇyeṣṭakām
/
pr̥tʰivy
udapuram
annena
viṣṭā
\
manuṣyās
te
goptāras
\\
iti
maṇḍaleṣṭakām
/
bʰūr
asi
bʰuvanasya
reta
iṣṭakāḥ
svargo
lokas
\\
manasā
tvānvārohāmi
\
suvar
asi
suvanasya
reta
iṣṭakāḥ
svargo
loko
\
manasā
tvānvārohāmi
\\
ity
anvārohe
dve
upadadʰāti
//
Khanda: 32
Sutra: a
kāṇḍātkāṇḍāt
prarohantī
\\
iti
dvābʰyāṃ
dūrvāstambam̐
saloṣṭam
apraccʰinnāgraṃ
yatʰāsya
svayamātr̥ṇṇām
agraṃ
prāpnuyāt
//
Khanda: 33
Sutra: a
hiraṇyaśakalau
prabāhug
iṣṭakāyām
adʰyūhya
yās
te
agne
sūrye
rucas
\\
iti
dvābʰyāṃ
vāmabʰr̥tam
//
Khanda: 34
Sutra: a
virāḍ
jyotir
adʰārayat
\\
iti
tisro
retaḥsicaḥ
//
Khanda: 35
Sutra: a
dve
eke
samāmananti
//
Khanda: 36
Page: 59
Sutra: a
tāḥ
pratʰamāyāṃ
cityāṃ
yūna
upadadʰyāt
/
madʰyamāyāṃ
vivayasaḥ
/
pratʰamāyām
uttamāyāṃ
ca
stʰavirasya
//
Khanda: 37
Sutra: a
br̥haspatis
tvā
sādayatu
pr̥tʰivyāḥ
pr̥ṣṭʰe
jyotiṣmatīm
iti
viśvajyotiṣam
/
agner
yāny
asi
\
devānām
agner
yāny
asi
\\
iti
dve
saṃyānyau
/
madʰuś
ca
mādʰavaś
ca
\\
iti
dve
r̥tavye
/
samānatayā
devate
bʰavataḥ
//
Khanda: 38
Sutra: a
sarvāsv
r̥tavyāsv
avakām
upadadʰāti
//
Khanda: 39
Sutra: a
gʰarmeṣṭakām
upadadʰāti
/
tasyāḥ
pravargye
mantra
āmnātaḥ
//
Khanda: 40
Sutra: a
aṣāḍʰāsi
\\
ity
upariṣṭāllakṣmāṇam
aṣāḍʰāṃ
dveṣyasyādʰastāllakṣmāṇaṃ
yās
te
agna
ārdrā
yonayo
yāḥ
kulāyinīḥ
/ \
ye
te
agna
indavo
yā
u
nābʰayaḥ
/ \
yās
te
agne
tanuva
ūrjo
nāma
\
tābʰis
tvam
ubʰayībʰiḥ
saṃvidānaḥ
/ \
iha
prajānāṃ
tanvā
niṣīda
\\
iti
kulāyinīm
//
Khanda: 41
Page: 60
Sutra: a
madʰu
vātā
r̥tāyate
\\
iti
tisr̥bʰir
dadʰnā
madʰumiśreṇa
kūrmam
abʰyanakti
//
Khanda: 42
Sutra: a
apāṃ
gambʰīraṃ
gaccʰa
\
mā
tvā
sūryaḥ
parītāpsīn
mo
agnir
vaiśvānaraḥ
/ \
agʰoraḥ
prajā
abʰi
vipaśya
\\
anu
tvā
divyā
vr̥ṣṭiḥ
sacatām
// \
sam̐sarpa
trīn
samudrānt
svasalilārgyām̐l
*
lokān
\
apāṃpatir
vr̥ṣabʰa
iṣṭakānām
/ \
tatra
gaccʰa
yatra
pūrve
paretāḥ
\
purīṣaṃ
vasānaḥ
svāṃ
yoniṃ
yatʰāyatʰam
ity
abʰimantrya
mahī
dyauḥ
pr̥tʰivī
ca
nas
\\
catasra
āśās
\\
iti
dvābʰyāṃ
purastāt
pratyañcaṃ
jīvantaṃ
prāṅmukʰa
upadadʰāti
//
avakābʰiḥ
parītasya
*
jālenāvaccʰādya
śaṅkubʰiḥ
pariṇihanti
//
FN
???
svargām̐l.
cf
.
ĀpŚS.16.2
5.2.
FN
emended
.
Ed
.:
parītam̐sya
.
Khanda: 43
Sutra: a
yac
cid
dʰi
tvaṃ
gr̥hegr̥he
\\
ulūkʰalaka
yujyase
/ \
iha
dyumattama
vada
\
jayatām
iva
dundubʰis
\\
iti
dakṣiṇasyām̐
śroṇyām
ulūkʰalaṃ
musalaṃ
prayunakti
//
Khanda: 44
Page: 61
Sutra: a
audumbaraṃ
prādeśamātraṃ
catuḥsrakty
ulūkʰalam
aparimitaṃ
musalaṃ
bʰavati
//
Khanda: 45
Sutra: a
uta
sma
te
vanaspate
\
vāto
vivāty
agram
iti
/
atʰo
indrāya
pātave
\
sunu
somam
ulūkʰala
\\
iti
sarvauṣadʰasya
pūrayitvāvahanti
//
Khanda: 46
Sutra: a
tad
viṣṇoḥ
paramaṃ
padam
iti
madʰye
'gner
ulūkʰalaṃ
musalam
upadadʰāti
viṣṇoḥ
karmāṇi
paśyata
\\
iti
vā
musalam
//
Khanda: 47
Sutra: a
divo
vā
viṣṇo
\\
iti
śūrpam
//
Khanda: 48
Sutra: a
sikatābʰir
ukʰāṃ
pūrayati
//
Khanda: 49
Sutra: a
dadʰnā
madʰunā
gʰr̥tena
vā
//
Khanda: 50
Sutra: a
yaṃ
kāmayeta
kṣodʰuk
syād
ity
ūnāṃ
tasyopadadʰyāt
/
yaṃ
kāmayetānupadasyad
annam
adyād
iti
pūrṇāṃ
tasyopadadʰyāt
//
Khanda: 51
Page: 62
Sutra: a
syūtā
devebʰir
amr̥tenāgās
\\
ukʰām̐
svasāram
adʰi
vedim
astʰāt
/ \
satyaṃ
pūrvair
r̥ṣibʰiś
cākr̥pāṇas
\\
agniḥ
pravidvān
iha
tat
karotu
\\
ity
ukʰām
ādāya
dʰruvāsi
pr̥tʰivī
\\
iti
ca
//
pr̥tʰivī
pr̥tʰivyām̐
sīda
\
mātā
mātari
mātā
\
syonā
syonāyām
\\
kratur
devānāṃ
mahimānam
īmahe
\\
agnim̐
sadʰastʰe
sadaneṣu
sukratuḥ
/ \
vaiśvānaraṃ
brahmaṇā
viśvavyacasam
\\
stomasya
dʰāman
nihitaṃ
purīṣyam
// \
samiddʰam
agnim̐
samidʰā
samidʰyase
\\
agnim̐
sadʰastʰe
sadaneṣv
acyutam
// \
vaiśvānaraṃ
brahmaṇā
viśvavyacasam
\\
stomasya
dʰāma
nidadʰe
purīṣyam
/ \
nyayur
mātrayā
kavayo
vayodʰasas
\\
agnim̐
sadʰastʰe
sadaneṣv
āhutam
// \
vaiśvānaraṃ
brahmaṇā
viśvavyacasam
\\
stomasya
dʰāman
pavamānam
ābʰr̥tam
* // \
dʰruvāsi
pr̥tʰivī
\
tayā
devatayāṅgirasvad
dʰruvā
sīda
\\
iti
madʰye
'gner
ukʰām
upadadʰāti
//
FN
emended
.
Ed
.:
ātdr̥tam
.
Khanda: 52
Sutra: a
upariṣṭād
ulūkʰalasyety
ekeṣām
//
Khanda: 53
Sutra: a
agne
yukṣvā
hi
ye
tava
\\
iti
yuktavatībʰyām
//
ukʰāyām
ekāhutiṃ
juhoti
//
Khanda: 54
Sutra: a
puruṣaśirasaḥ
prāṇeṣu
hiraṇyaśalkān
pratyasyati
/
r̥ce
tvā
\\
iti
dakṣiṇe
'kṣikaṭe
/
ruce
tvā
\\
ity
uttare
bʰāse
tvā
\\
iti
*
dakṣiṇasyāṃ
nāsikāyāṃ
jyotiṣe
tvā
\\
ity
uttarasyām
abʰūd
idaṃ
viśvasya
bʰuvanasya
vājinam
ity
āsye
\\
agnir
*
jyotiṣā
jyotiṣmān
iti
dakṣiṇe
karṇe
rukmo
varcasā
varcasvān
ity
uttare
//
FN
emended
.
Ed
.:
bʰāseti
.
FN
emended
.
Ed
.:
agni
.
Khanda: 55
Page: 63
Sutra: a
sam
it
sravanti
sarito
na
dʰenās
\\
iti
śr̥tātaṅkyena
dadʰnā
madʰumiśreṇa
puruṣaśiraḥ
pūrayitvā
sahasradʰā
asi
\
sahasrāya
tvā
\\
ity
ādāya
\\
ādityaṃ
garbʰaṃ
payasā
samañjan
\\
ity
ukʰāyām
uttānaṃ
prākcubukam
upadadʰāti
//
Khanda: 56
Sutra: a
ud
u
tyaṃ
citram
iti
sauryarcābʰyām
akṣikaṭayor
abʰijuhoti
//
Khanda: 57
Sutra: a
paśuśīrṣāny
upadadʰāti
//
Khanda: 58
Sutra: a
yaṃ
kāmayetāpaśuḥ
syād
iti
viṣūcīnāni
tasyopadadʰyāt
/
yaṃ
kāmayeta
paśumānt
syād
iti
samīcīnāni
tasyopadadʰyāt
/
yaṃ
kāmayeta
kanīyo
'syānnam̐
syād
iti
saṃtarāṃ
tasya
paśuśīrṣāṇy
upadadʰyāt
//
yaṃ
kāmayeta
samāvad
asyānnam̐
syād
ity
abʰitas
tasya
svayamātr̥ṇṇām
upadadʰyāt
/
yaṃ
kāmayeta
bʰūyo
'syānnam̐
syād
ity
anteṣu
tasya
vyuduhyopadadʰyāt
//
Khanda: 59
Page: 64
Sutra: a
vātasya
dʰrajim
iti
purastāt
pratīcīnam
aśvasyopadadʰāti
/
ajasram
indum
iti
paścāt
prācīnam
r̥ṣabʰasya
/
varūtriṃ
tvaṣṭus
\\
iti
dakṣiṇata
udīcīnaṃ
vr̥ṣṇer
uttarato
vā
dakṣiṇam
\\
yo
agnir
agner
ity
uttarato
dakṣiṇaṃ
bastasya
dakṣiṇato
vodīcīnaṃ
tāny
utsargair
avyavāyan
pradakṣiṇam
anu
parikrāman
pratidiśam
upatiṣṭʰate
//
imaṃ
mā
him̐sīr
dvipādam
iti
puruṣasya
/
imaṃ
mā
him̐sīr
ekaśapʰam
ity
aśvasya
/
imam̐
samudram
ity
r̥ṣabʰasya
/
imām
ūrṇāyum
iti
vr̥ṣṇeḥ
/
ajā
hy
agner
iti
bastasya
//
Khanda: 60
Sutra: a
atʰa
yadi
vāyavyasya
śiro
bʰavati
//
Khanda: 61
Sutra: a
mukʰyastʰāne
sarvair
upadʰāya
sarvair
utsargair
upatiṣṭʰate
//
Khanda: 62
Page: 65
Sutra: a
apivā
tasyatasya
stʰāna
upadʰāya
tasyatasyotsargeṇopatiṣṭʰate
//
Khanda: 63
Sutra: a
namo
astu
sarpebʰyas
\\
ity
eteṣām
ekenottare
'm̐se
sarpaśira
upadadʰāti
/
viṣūcīnaṃ
paśuśirobʰiḥ
//
Khanda: 64
Sutra: a
apivā
yajur
eva
vaden
nopadadʰyāt
//
Khanda: 65
Sutra: a
mā
cʰandas
\
tat
pr̥tʰivī
\\
agnir
devatā
\
tenarṣiṇā
tena
brahmaṇā
tayā
devatayāṅgirasvad
dʰruvā
sīda
/ \
pramā
cʰandas
\
tad
antarikṣam
\\
vāto
devatā
/ \
pratimā
cʰandas
\
tad
dyauḥ
\
sūryo
devatā
/ \
asrīviś
cʰandas
\
tad
diśaḥ
\
somo
devatā
/ \
virāṭ
cʰandas
\
tac
cakṣuḥ
\
pūṣā
devatā
/ \
gāyatrī
cʰandas
\
tad
ajā
\
br̥haspatir
devatā
/ \
triṣṭub
cʰandas
\
tad
dʰiraṇyam
\
indro
devatā
/ \
jagatī
cʰandas
\
tad
gauḥ
\
prajāpatir
devatā
/ \
anuṣṭup
cʰandas
\
tad
vāk
\\
varuṇo
devatā
/ \
uṣṇihā
cʰandas
\
tad
āyur
\
mitro
devatā
/ \
paṅktiś
cʰandas
\
tat
kr̥ṣiḥ
\
parjanyo
devatā
/ \
br̥hatī
cʰandas
\
tad
aśvaḥ
\
parameṣṭʰī
devatā
\
tenarṣiṇā
tena
brahmaṇā
tayā
devatayāṅgirasvad
dʰruvā
sīda
\\
iti
dvādaśabʰis
trir
abʰyāvartayan
ṣaṭtrim̐śatā
purastāt
pratīcīṃ
puruṣākr̥tiṃ
citiṃ
cinoti
//
Khanda: 66
Page: 66
Sutra: a
puruṣaśiro
'syāḥ
śiro
bʰavati
//
Khanda: 67
Sutra: a
tam
upadʰāya
sahasraśīrṣā
puruṣaḥ
\
sahasrākṣaḥ
sahasrapāt
\\
iti
puruṣeṇa
nārāyaṇenopatiṣṭʰate
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.