TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 82
Previous part

Patala: 7  
Khanda: 1  
Sutra: a     ātitʰyāprabʰr̥tīni karmāṇi pratipadyate //

Khanda: 2  
Page: 52 
Sutra: a     
pratʰamābʰyāṃ paurvāhṇikībʰyāṃ pravargyopasadbʰyāṃ pracaryāgreṇa prāgvam̐śam̐ rohite carmaṇy ānaḍuhe prācīnagrīva uttaralomni pratʰamāyāś citer iṣṭakāḥ sam̐sādayati //

Khanda: 3  
Sutra: a     
apivā tisraḥ svayamātr̥ṇṇāḥ sarvāś ca viśvajyotiṣaḥ //

Khanda: 4  
Sutra: a     
darbʰāgram uṣṭinājyenāvokṣya tāḥ samudyamya cityagnibʰyaḥ praṇīyamānebʰyo 'nubrūhi \\ iti saṃpreṣyati / praṇīyamānebʰyo 'nubrūhi \\ iti //

Khanda: 5  
Sutra: a     
triranūktāyām aśvapratʰamāḥ prañco gaccʰanti //

Khanda: 6  
Sutra: a     
uttaravediṃ prāpya prajāpatis tvā sādayatu \ tayā devatayāṅgirasvad dʰruvā sīda \\ ity uttaravedim abʰimr̥śya mayi gr̥hṇāmi \ yo no agnis \\ iti dvābʰyām ātmann agniṃ gr̥hītvā yās te agne samidʰo yāni dʰāma \\ iti svayaṃcityābʰimr̥śati //

Khanda: 7  
Page: 53 
Sutra: a     
iṣṭakābʰir agniṃ cinoty adʰvaryur yajamāno brahmā svayam agniṃ cinvann ātmann agniṃ gr̥hṇīte na svayaṃcityābʰimr̥śati //

Khanda: 8  
Sutra: a     
dakṣiṇāvr̥to dakṣiṇata upadadʰāty uttarataḥ savyāvr̥ta r̥julekʰāḥ paścāt purastāc ca bʰavanti //

Khanda: 9  
Sutra: a     
tryālikʰitā madʰye prācīr upadadʰāti //

Khanda: 10  
Sutra: a     
pratīcīr upadadʰātīti gaṇeṣu rītivādaḥ / prācīm upadadʰāti pratīcīm upadadʰātīti kartur mukʰavādaḥ purastād anyāḥ pratīcīr upadadʰāti / paścād anyāḥ prācīr apavargavādā vacanāt pakṣapuccʰeṣu śroṇyor am̐sayor ity upadadʰāti //

Khanda: 11  
Page: 54 
Sutra: a     
śveto 'śvo dakṣiṇatas tiṣṭʰati //

Khanda: 12  
Sutra: a     
tam ālabʰyeṣṭakā upadadʰāti //

Khanda: 13  
Sutra: a     
indraṃ viśvā avīvr̥dʰan \\ ity aindriyarcākramaṇaṃ pratīṣṭakām upadadʰyāt // uttarataḥ paścād upacāro vāgniḥ //

Khanda: 14  
Sutra: a     
vāṅ ma āsan \\ nasoḥ prāṇas \\ ity agnim adʰikrāman sarveṣv ākramaṇeṣu japati //

Khanda: 15  
Page: 55 
Sutra: a     
tat tvā yāmi brahmaṇā vandamānas \\ iti vāruṇyarcā śālāmukʰīye juhoti //

Khanda: 16  
Sutra: a     
abʰyastʰād viśvāḥ pr̥tanā arātīs \\ iti prāñcam aśvaṃ dakṣiṇena pādena darbʰastambam ākramayati //

Khanda: 17  
Sutra: a     
yad akrandaḥ pratʰamaṃ jāyamānas \\ iti pradakṣiṇam aśvaṃ paryāṇayati //

Khanda: 18  
Sutra: a     
dakṣiṇato dʰāryamāṇe \\ apāṃ pr̥ṣṭʰam asi \\ iti darbʰastambe puṣkaraparṇam adʰastāddaṇḍam uttānam upadadʰāti //

Khanda: 19  
Sutra: a     
tapo yonir asi \ viśvābʰis tvā dʰībʰir accʰidram̐ sajātavanasyāyā upadadʰāmi \\ amr̥taṃ yonir brahma yoniḥ kṣatraṃ yoniḥ pr̥tʰivī yonir antarikṣaṃ dyaur yonir diśo yonis \\ iti //

Khanda: 20  
Sutra: a     
brahma jajñānam iti puṣkaraparṇe rukmam adʰastānnirbādʰam upadadʰāti //

Khanda: 21  
Page: 56 
Sutra: a     
hiraṇyagarbʰaḥ samavartatāgre \\ iti hiraṇmayaṃ puruṣaṃ prāñcam uttānaṃ dakṣiṇato rukmasya drapsaś caskanda \\ ity abʰimr̥śya puruṣasāmnābʰigīyate //

Khanda: 22  
Sutra: a     
namo astu sarpebʰyas \\ iti tisr̥bʰiḥ sarpanāmabʰir upatiṣṭʰate //

Khanda: 23  
Sutra: a     
kr̥ṇuṣva pājas \\ iti pañcabʰir akṣṇayā puruṣaṃ vyāgʰārayati yatʰottaravedim //

Khanda: 24  
Sutra: a     
gʰr̥tasya dadʰnaś ca pūrṇe srucāv abʰitaḥ puruṣam upadadʰāti agnes tvā tejasā sādayāmi \\ iti //

Khanda: 25  
Sutra: a     
gʰr̥tasya pūrṇāṃ dakṣiṇāṃ kārṣmaryamayīm indrasya tvaujasā sādayāmi \\ iti dadʰnaḥ pūrṇām uttarām audumbarīṃ te upadʰāya mūrdʰanvatībʰyām upatiṣṭʰate //

Khanda: 26  
Page: 57 
Sutra: a     
apivā tūṣṇīm upadʰāya mūrdʰanvatībʰyām upatiṣṭʰate / mūrdʰanvatībʰyām upadʰāya yajurbʰyām upatiṣṭʰata ity ekeṣām //

Khanda: 27  
Sutra: a     
rukmaṃ vyāgʰārayati / yatʰāpuruṣam //

Khanda: 28  
Sutra: a     
dʰruvāsi dʰaruṇā \\ iti svayamātr̥ṇṇām abʰimr̥śyāśvenāvagʰrāpya prajāpatis tvā sādayatu pr̥tʰivyāḥ pr̥ṣṭʰe vyacasvatīm iti madʰye 'gner aviduṣā brāhmaṇena sahopadadʰāti / bʰūr iti caitayā vyāhr̥tyā //

Khanda: 29  
Sutra: a     
citiṃ juhomi \\ iti svayamātr̥ṇṇāyām̐ hutvānuprāṇiti //

Khanda: 30  
Sutra: a     
avidvān brāhmaṇo varaṃ dadāti / ekaṃ dvau trīn //

Khanda: 31  
Page: 58 
Sutra: a     
tejo 'si \ tejo me yaccʰa \ pr̥tʰivīṃ yaccʰa \ pr̥tʰivyai pahi \\ iti hiraṇyeṣṭakām / pr̥tʰivy udapuram annena viṣṭā \ manuṣyās te goptāras \\ iti maṇḍaleṣṭakām / bʰūr asi bʰuvanasya reta iṣṭakāḥ svargo lokas \\ manasā tvānvārohāmi \ suvar asi suvanasya reta iṣṭakāḥ svargo loko \ manasā tvānvārohāmi \\ ity anvārohe dve upadadʰāti //

Khanda: 32  
Sutra: a     
kāṇḍātkāṇḍāt prarohantī \\ iti dvābʰyāṃ dūrvāstambam̐ saloṣṭam apraccʰinnāgraṃ yatʰāsya svayamātr̥ṇṇām agraṃ prāpnuyāt //

Khanda: 33  
Sutra: a     
hiraṇyaśakalau prabāhug iṣṭakāyām adʰyūhya yās te agne sūrye rucas \\ iti dvābʰyāṃ vāmabʰr̥tam //

Khanda: 34  
Sutra: a     
virāḍ jyotir adʰārayat \\ iti tisro retaḥsicaḥ //

Khanda: 35  
Sutra: a     
dve eke samāmananti //

Khanda: 36  
Page: 59 
Sutra: a     
tāḥ pratʰamāyāṃ cityāṃ yūna upadadʰyāt / madʰyamāyāṃ vivayasaḥ / pratʰamāyām uttamāyāṃ ca stʰavirasya //

Khanda: 37  
Sutra: a     
br̥haspatis tvā sādayatu pr̥tʰivyāḥ pr̥ṣṭʰe jyotiṣmatīm iti viśvajyotiṣam / agner yāny asi \ devānām agner yāny asi \\ iti dve saṃyānyau / madʰuś ca mādʰavaś ca \\ iti dve r̥tavye / samānatayā devate bʰavataḥ //

Khanda: 38  
Sutra: a     
sarvāsv r̥tavyāsv avakām upadadʰāti //

Khanda: 39  
Sutra: a     
gʰarmeṣṭakām upadadʰāti / tasyāḥ pravargye mantra āmnātaḥ //

Khanda: 40  
Sutra: a     
aṣāḍʰāsi \\ ity upariṣṭāllakṣmāṇam aṣāḍʰāṃ dveṣyasyādʰastāllakṣmāṇaṃ yās te agna ārdrā yonayo yāḥ kulāyinīḥ / \ ye te agna indavo u nābʰayaḥ / \ yās te agne tanuva ūrjo nāma \ tābʰis tvam ubʰayībʰiḥ saṃvidānaḥ / \ iha prajānāṃ tanvā niṣīda \\ iti kulāyinīm //

Khanda: 41  
Page: 60 
Sutra: a     
madʰu vātā r̥tāyate \\ iti tisr̥bʰir dadʰnā madʰumiśreṇa kūrmam abʰyanakti //

Khanda: 42  
Sutra: a     
apāṃ gambʰīraṃ gaccʰa \ tvā sūryaḥ parītāpsīn mo agnir vaiśvānaraḥ / \ agʰoraḥ prajā abʰi vipaśya \\ anu tvā divyā vr̥ṣṭiḥ sacatām // \ sam̐sarpa trīn samudrānt svasalilārgyām̐l * lokān \ apāṃpatir vr̥ṣabʰa iṣṭakānām / \ tatra gaccʰa yatra pūrve paretāḥ \ purīṣaṃ vasānaḥ svāṃ yoniṃ yatʰāyatʰam ity abʰimantrya mahī dyauḥ pr̥tʰivī ca nas \\ catasra āśās \\ iti dvābʰyāṃ purastāt pratyañcaṃ jīvantaṃ prāṅmukʰa upadadʰāti // avakābʰiḥ parītasya * jālenāvaccʰādya śaṅkubʰiḥ pariṇihanti //
      
FN ??? svargām̐l. cf. ĀpŚS.16.25.2.
      
FN emended. Ed.: parītam̐sya.

Khanda: 43  
Sutra: a     
yac cid dʰi tvaṃ gr̥hegr̥he \\ ulūkʰalaka yujyase / \ iha dyumattama vada \ jayatām iva dundubʰis \\ iti dakṣiṇasyām̐ śroṇyām ulūkʰalaṃ musalaṃ prayunakti //

Khanda: 44  
Page: 61 
Sutra: a     
audumbaraṃ prādeśamātraṃ catuḥsrakty ulūkʰalam aparimitaṃ musalaṃ bʰavati //

Khanda: 45  
Sutra: a     
uta sma te vanaspate \ vāto vivāty agram iti / atʰo indrāya pātave \ sunu somam ulūkʰala \\ iti sarvauṣadʰasya pūrayitvāvahanti //

Khanda: 46  
Sutra: a     
tad viṣṇoḥ paramaṃ padam iti madʰye 'gner ulūkʰalaṃ musalam upadadʰāti viṣṇoḥ karmāṇi paśyata \\ iti musalam //

Khanda: 47  
Sutra: a     
divo viṣṇo \\ iti śūrpam //

Khanda: 48  
Sutra: a     
sikatābʰir ukʰāṃ pūrayati //

Khanda: 49  
Sutra: a     
dadʰnā madʰunā gʰr̥tena //

Khanda: 50  
Sutra: a     
yaṃ kāmayeta kṣodʰuk syād ity ūnāṃ tasyopadadʰyāt / yaṃ kāmayetānupadasyad annam adyād iti pūrṇāṃ tasyopadadʰyāt //

Khanda: 51  
Page: 62 
Sutra: a     
syūtā devebʰir amr̥tenāgās \\ ukʰām̐ svasāram adʰi vedim astʰāt / \ satyaṃ pūrvair r̥ṣibʰiś cākr̥pāṇas \\ agniḥ pravidvān iha tat karotu \\ ity ukʰām ādāya dʰruvāsi pr̥tʰivī \\ iti ca // pr̥tʰivī pr̥tʰivyām̐ sīda \ mātā mātari mātā \ syonā syonāyām \\ kratur devānāṃ mahimānam īmahe \\ agnim̐ sadʰastʰe sadaneṣu sukratuḥ / \ vaiśvānaraṃ brahmaṇā viśvavyacasam \\ stomasya dʰāman nihitaṃ purīṣyam // \ samiddʰam agnim̐ samidʰā samidʰyase \\ agnim̐ sadʰastʰe sadaneṣv acyutam // \ vaiśvānaraṃ brahmaṇā viśvavyacasam \\ stomasya dʰāma nidadʰe purīṣyam / \ nyayur mātrayā kavayo vayodʰasas \\ agnim̐ sadʰastʰe sadaneṣv āhutam // \ vaiśvānaraṃ brahmaṇā viśvavyacasam \\ stomasya dʰāman pavamānam ābʰr̥tam * // \ dʰruvāsi pr̥tʰivī \ tayā devatayāṅgirasvad dʰruvā sīda \\ iti madʰye 'gner ukʰām upadadʰāti //
      
FN emended. Ed.: ātdr̥tam.

Khanda: 52  
Sutra: a     
upariṣṭād ulūkʰalasyety ekeṣām //

Khanda: 53  
Sutra: a     
agne yukṣvā hi ye tava \\ iti yuktavatībʰyām // ukʰāyām ekāhutiṃ juhoti //

Khanda: 54  
Sutra: a     
puruṣaśirasaḥ prāṇeṣu hiraṇyaśalkān pratyasyati / r̥ce tvā \\ iti dakṣiṇe 'kṣikaṭe / ruce tvā \\ ity uttare bʰāse tvā \\ iti * dakṣiṇasyāṃ nāsikāyāṃ jyotiṣe tvā \\ ity uttarasyām abʰūd idaṃ viśvasya bʰuvanasya vājinam ity āsye \\ agnir * jyotiṣā jyotiṣmān iti dakṣiṇe karṇe rukmo varcasā varcasvān ity uttare //
      
FN emended. Ed.: bʰāseti.
      
FN emended. Ed.: agni.

Khanda: 55  
Page: 63 
Sutra: a     
sam it sravanti sarito na dʰenās \\ iti śr̥tātaṅkyena dadʰnā madʰumiśreṇa puruṣaśiraḥ pūrayitvā sahasradʰā asi \ sahasrāya tvā \\ ity ādāya \\ ādityaṃ garbʰaṃ payasā samañjan \\ ity ukʰāyām uttānaṃ prākcubukam upadadʰāti //

Khanda: 56  
Sutra: a     
ud u tyaṃ citram iti sauryarcābʰyām akṣikaṭayor abʰijuhoti //

Khanda: 57  
Sutra: a     
paśuśīrṣāny upadadʰāti //

Khanda: 58  
Sutra: a     
yaṃ kāmayetāpaśuḥ syād iti viṣūcīnāni tasyopadadʰyāt / yaṃ kāmayeta paśumānt syād iti samīcīnāni tasyopadadʰyāt / yaṃ kāmayeta kanīyo 'syānnam̐ syād iti saṃtarāṃ tasya paśuśīrṣāṇy upadadʰyāt // yaṃ kāmayeta samāvad asyānnam̐ syād ity abʰitas tasya svayamātr̥ṇṇām upadadʰyāt / yaṃ kāmayeta bʰūyo 'syānnam̐ syād ity anteṣu tasya vyuduhyopadadʰyāt //

Khanda: 59  
Page: 64 
Sutra: a     
vātasya dʰrajim iti purastāt pratīcīnam aśvasyopadadʰāti / ajasram indum iti paścāt prācīnam r̥ṣabʰasya / varūtriṃ tvaṣṭus \\ iti dakṣiṇata udīcīnaṃ vr̥ṣṇer uttarato dakṣiṇam \\ yo agnir agner ity uttarato dakṣiṇaṃ bastasya dakṣiṇato vodīcīnaṃ tāny utsargair avyavāyan pradakṣiṇam anu parikrāman pratidiśam upatiṣṭʰate // imaṃ him̐sīr dvipādam iti puruṣasya / imaṃ him̐sīr ekaśapʰam ity aśvasya / imam̐ samudram ity r̥ṣabʰasya / imām ūrṇāyum iti vr̥ṣṇeḥ / ajā hy agner iti bastasya //

Khanda: 60  
Sutra: a     
atʰa yadi vāyavyasya śiro bʰavati //

Khanda: 61  
Sutra: a     
mukʰyastʰāne sarvair upadʰāya sarvair utsargair upatiṣṭʰate //

Khanda: 62  
Page: 65 
Sutra: a     
apivā tasyatasya stʰāna upadʰāya tasyatasyotsargeṇopatiṣṭʰate //

Khanda: 63  
Sutra: a     
namo astu sarpebʰyas \\ ity eteṣām ekenottare 'm̐se sarpaśira upadadʰāti / viṣūcīnaṃ paśuśirobʰiḥ //

Khanda: 64  
Sutra: a     
apivā yajur eva vaden nopadadʰyāt //

Khanda: 65  
Sutra: a     
cʰandas \ tat pr̥tʰivī \\ agnir devatā \ tenarṣiṇā tena brahmaṇā tayā devatayāṅgirasvad dʰruvā sīda / \ pramā cʰandas \ tad antarikṣam \\ vāto devatā / \ pratimā cʰandas \ tad dyauḥ \ sūryo devatā / \ asrīviś cʰandas \ tad diśaḥ \ somo devatā / \ virāṭ cʰandas \ tac cakṣuḥ \ pūṣā devatā / \ gāyatrī cʰandas \ tad ajā \ br̥haspatir devatā / \ triṣṭub cʰandas \ tad dʰiraṇyam \ indro devatā / \ jagatī cʰandas \ tad gauḥ \ prajāpatir devatā / \ anuṣṭup cʰandas \ tad vāk \\ varuṇo devatā / \ uṣṇihā cʰandas \ tad āyur \ mitro devatā / \ paṅktiś cʰandas \ tat kr̥ṣiḥ \ parjanyo devatā / \ br̥hatī cʰandas \ tad aśvaḥ \ parameṣṭʰī devatā \ tenarṣiṇā tena brahmaṇā tayā devatayāṅgirasvad dʰruvā sīda \\ iti dvādaśabʰis trir abʰyāvartayan ṣaṭtrim̐śatā purastāt pratīcīṃ puruṣākr̥tiṃ citiṃ cinoti //

Khanda: 66  
Page: 66 
Sutra: a     
puruṣaśiro 'syāḥ śiro bʰavati //

Khanda: 67  
Sutra: a     
tam upadʰāya sahasraśīrṣā puruṣaḥ \ sahasrākṣaḥ sahasrapāt \\ iti puruṣeṇa nārāyaṇenopatiṣṭʰate //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.