TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 83
Patala: 8
Khanda: 1
Sutra: a
apasyā
upadadʰāti
/
apāṃ
tvemant
sādayāmi
\\
iti
pañca
purastāt
pratīcīḥ
/
arṇave
sadane
sīda
\\
iti
pañca
dakṣiṇata
udīcīḥ
/
apāṃ
tvā
sadane
sādayāmi
\\
iti
pañca
paścāt
prācīḥ
/
gāyatrī
cʰandas
\\
iti
pañcottarato
dakṣiṇāḥ
//
Khanda: 2
Sutra: a
ye
yajñaṃ
samagr̥bʰṇan
\
devā
devebʰyaḥ
pari
/ \
tān
gāyatrī
nayatu
prajānatī
\
svarge
loke
amr̥taṃ
duhānā
/ \
ye
jyotīm̐ṣi
saṃdadʰati
\
svar
ārohanto
amr̥tasya
lokam
/ \
te
yantu
prajānantas
\\
yajñaṃ
vidānāḥ
sukr̥tasya
loke
/ \
ye
paśavo
medʰyāsas
\\
yajñasya
yonim
abʰisaṃbabʰūvuḥ
/ \
tān
dadante
kavayo
vipaścitas
\\
yajñaṃ
vidānāḥ
sukr̥tasya
loke
/ \
yaḥ
pantʰā
vitato
devayānas
\\
cʰandobʰir
vigr̥hīta
eti
/ \
tenātiṣṭʰad
divam
antarikṣam
\\
yajñaṃ
gr̥hītvā
sukr̥tasya
lokam
/ \
yo
yajñaḥ
sahasradʰāras
\\
dyāvāpr̥tʰivyor
adʰi
nirmitaḥ
/ \
tenaitu
yajamānaḥ
svastyā
\
divo
'dʰi
pr̥ṣṭʰam
astʰāt
\\
iti
pañca
hiraṇyeṣṭakāś
catasraḥ
pratidiśam
ekāṃ
madʰye
//
Khanda: 3
Page: 67
Sutra: a
āyave
svāhā
\
yoṣkr̥te
svāhā
\
yoṣyatvane
svāhā
\
viṣṇave
svāhā
\
br̥haspataye
svāhā
\\
iti
pañca
hiraṇyeṣṭakāś
catasraḥ
pratidiśam
ekāṃ
madʰye
/
trivr̥t
te
agne
śiras
tan
me
agne
śiraḥ
\
pañcadaśau
te
agne
bāhū
tau
me
agne
bāhū
\
saptadaśas
te
agna
ātmā
sa
me
agna
ātmā
\\
ekavim̐śau
te
agna
ūrū
tau
me
agna
ūrū
\
triṇavau
te
agne
'ṣṭʰīvantau
tau
me
agne
'ṣṭʰīvantau
\
trayastrim̐śaṃ
te
agne
pratiṣṭʰānaṃ
tan
me
agne
pratiṣṭʰānam
ity
etāḥ
śirasi
pakṣāt
puccʰeṣu
śroṇyor
am̐sayor
upadadʰāti
/
trivr̥tte
agne
śiras
tena
mābʰipāhi
\
pañcadaśau
te
agne
bāhū
tābʰyāṃ
mābʰipāhi
\
sapatadaśas
te
agna
ātmā
tena
mābʰipāhi
\\
ekavim̐śau
te
agna
ūrū
tābʰyāṃ
mābʰipāhi
\
triṇavau
te
agne
'ṣṭʰīvantau
tābʰyāṃ
mābʰipāhi
\
trayastrim̐śaṃ
te
agne
pratiṣṭʰānaṃ
tena
mābʰipāhi
\\
ity
upahitā
yajamāno
'numantrayate
//
Khanda: 4
Sutra: a
adbʰyaḥ
saṃbʰūtaḥ
pr̥tʰivyai
rasāc
ca
\
viśvakarmaṇaḥ
samavartatādʰi
/ \
tasya
tvaṣṭā
vidadʰad
rūpam
eti
\
tat
puruṣasya
viśvam
ājānam
agre
\\
ity
etām
upadʰāya
\\
r̥tasad
asi
\
satyasad
asi
\
tejaḥsad
asi
\
varcaḥsad
asi
\
yaśaḥsad
asi
\
gr̥ṇānāsi
/ \
dʰāmāsi
\
dʰāmyai
tvā
\
dʰāmabʰyas
tvā
\
dʰāmasu
sīda
/ \
sanir
asi
\
sanyai
tvā
saneyam
/ \
vittir
asi
\
vittyai
tvā
videyam
/ \
śktir
asi
\
śaktyai
tvā
śakeyam
/ \
bʰūtir
asi
\
bʰūtyai
tvā
bʰūyāsam
/ \
karmāsi
\
karmaṇe
tvā
kriyāsam
/ \
gūrdo
'si
\
gūrdāya
tvā
\
gūrdebʰyas
tvā
\
gūrde
sīda
/
Page: 68
Sutra: b
kṣatraṃ
pāhi
\
kṣatraṃ
pinva
\
kṣatraṃ
jinva
\
kṣatraṃ
yaccʰa
\
kṣatraṃ
dr̥m̐ha
\
kṣatram
asi
\
kṣatrāya
tvā
\
kṣatrebʰyas
tvā
\
kṣatre
sīda
/
Sutra: c
viśveṣu
tvā
pārtʰiveṣu
sādayāmi
/ \
viśveṣu
tvāntarikṣeṣu
sādayāmi
/ \
viśveṣu
tvā
divyeṣu
sādayāmi
/ \
viśveṣu
tvā
deveṣu
sādayāmi
/ \
viśvāsu
tvāpsu
sādayāmi
/ \
viśvāsu
tvaupadʰīṣu
sādayāmi
/ \
viśveṣu
tvā
vanaspatiṣu
sādayāmi
/ \
viśvāsu
tvā
dikṣu
sādayāmi
/
Sutra: d
divi
sīda
/ \
svarjid
asi
\
pr̥tanājid
asi
\
bʰūrijid
asi
\\
abʰijid
asi
\
viśvajid
asi
\
sarvajid
asi
\
satrājid
asi
\
dʰanajid
asi
\
bʰrāḍ
asi
\
vibʰrāḍ
asi
\
prabʰrāḍ
asi
/
Sutra: e
sapatnahanaṃ
tvā
vajram̐
sādayāmi
/ \
ābʰimātihanaṃ
tvā
vajram̐
sādayāmi
/ \
arātihanaṃ
tvā
vajram̐
sādayāmi
/ \
yātuhanaṃ
tvā
vajram̐
sādayāmi
/ \
piśācahanaṃ
tvā
vajram̐
sādayāmi
/ \
rakṣohaṇaṃ
tvā
vajram̐
sādayāmi
/ \
śatruhaṇam
amitrahaṇaṃ
bʰrātr̥vyahaṇam
asurahaṇaṃ
tvendraṃ
*
vajram̐
sādayāmi
/ \
udvad
asi
\\
uditir
asi
\\
udyaty
asi
\\
ākramamāṇāsi
\\
ākrāmanty
asi
\\
ākrāntir
asi
\
saṃkramamāṇāsi
\
saṃkrāmanty
asi
\
saṃkrāntir
asi
\
svargyāsi
\
svar
asi
/
FN
same
as
ĀpŚS.16.3
0.1.
KS.39
.5:123.17:
tvaindraṃ.
Sutra: f
iṣi
sīda
\\
ūrji
sīda
\
bʰage
sīda
\
draviṇe
sīda
\
subʰūte
sīda
\
pr̥tʰivyā
yajñiye
sīda
\
viṣṇoḥ
pr̥ṣṭʰe
sīda
\\
iḍāyāḥ
pade
sīda
\
gʰr̥tavati
sīda
\
pinvamāne
sīda
/ \
saṃvatsare
sīda
\
parivatsare
sīda
\\
iḍāvatsare
sīda
\\
iduvatsare
sīda
\\
idvatsare
sīda
\
vatsare
sīda
/ \
ekasyām̐
sīda
\
daśasu
sīda
\
śate
sīda
\
sahasre
sīda
\\
ayute
sīda
\
niyute
sīda
\
prayute
sīda
\\
arbude
sīda
\
nyarbude
sīda
\
samudre
sīda
\
madʰye
sīda
\
padme
sīda
\\
ante
sīda
\
parārdʰe
sīda
/
Sutra: g
pinvamānāsi
\
pinvamānāya
tvā
\
pinvamānebʰyas
tvā
\
pinvamāne
sīda
/ \
r̥tam
asi
\\
r̥tāya
tvā
\\
r̥tebʰyas
tvā
\\
r̥te
sīda
/ \
satyam
asi
\
satyāya
tvā
\
satyebʰyas
tvā
\
satye
sīda
/ \
saṃdʰir
asi
saṃdʰaye
tvā
\
saṃdʰibʰyas
tvā
\
saṃdʰiṣu
sīda
/ \
sam̐śliḍ
asi
\
sam̐śliṣe
tvā
\
sam̐śliḍbʰyas
tvā
\
sam̐śliṭsu
sīda
/ \
saṃpad
asi
\
saṃpade
tvā
\
saṃpadbʰyas
tvā
\
saṃpatsu
sīda
\\
ity
etābʰyām
anuvākābʰyām
r̥ṣīṣṭakā
upadadʰāti
//
Khanda: 5
Page: 69
Sutra: a
ayaṃ
puro
bʰuvas
\\
iti
pañcāśataṃ
prāṇabʰr̥taḥ
/
daśadaśa
pratidiśam
akṣṇayā
daśa
/
madʰye
bāhyāṃbāhyām
upadʰāyāntarāmantarām
upadadʰāti
//
Khanda: 6
Page: 70
Sutra: a
prācī
diśāṃ
vasanta
r̥tūnām
iti
pañcāśatam
apānabʰr̥to
yatʰā
prāṇabʰr̥to
'ntarāmantarām
upadʰāya
bāhyāṃbāhyām
upadadʰāti
//
Khanda: 7
Sutra: a
viṣūcī
prāṇabʰr̥taṃ
cāpānabʰr̥taṃ
copadadʰāti
//
Khanda: 8
Sutra: a
āyuṣaḥ
prāṇam̐
saṃtanu
\\
ity
etenānuvākena
saṃyata
upadadʰāti
//
Khanda: 9
Sutra: a
pr̥tʰivy
asi
janmanā
vaśā
\
sāgniṃ
garbʰam
adʰattʰāḥ
\
sā
mayā
saṃbʰava
/ \
dyaur
asi
janmanā
vaśā
\
sādityaṃ
garbʰam
adʰattʰāḥ
\
sā
mayā
saṃbʰava
/ \
nakṣatrāṇy
asi
janmanā
vaśā
\
sā
candramasaṃ
garbʰam
adʰattʰāḥ
\
sā
mayā
saṃbʰava
/ \
āpo
'si
janmanā
vaśā
\
sā
varuṇaṃ
garbʰam
adʰattʰāḥ
\
sā
mayā
saṃbʰava
/ \
auṣadʰo
'si
janmanā
vaśā
\
sā
somam̐
rājānaṃ
garbʰam
adʰattʰāḥ
sā
mayā
saṃbʰava
/ \
vayovinir
asi
janmanā
vaśā
\
sā
mahyaṃ
garbʰam
adʰattʰāḥ
\
sā
mayā
saṃbʰava
/ \
virāḍ
asi
janmanā
vaśā
\
sā
rājānaṃ
garbʰam
adʰattʰāḥ
\
sā
mayā
saṃbʰava
\\
ity
ete
nānuvākena
vaśeṣṭakā
upadadʰāti
//
Khanda: 10
Page: 71
Sutra: a
yā
devy
asīṣṭaka
āyurdā
upaśīvarī
/
sā
mām
upaveśeṣu
jāyeva
patim
it
sadā
// \
yā
devy
asīṣṭake
prāṇadā
apānadā
vyānadāś
cakṣurdāḥ
śrotradāḥ
pr̥tʰividā
antarikṣadā
dyaurdāḥ
suvardāḥ
kumarīdāḥ
prapʰarvīdā
yuvatidā
upaśīvarī
/
sā
mām
upaveśeṣu
jāyeva
patim
it
sadā
\\
ity
etenānuvākenopaśīvarīr
upadadʰāti
//
Khanda: 11
Sutra: a
artʰetaḥ
stʰādʰvagatas
\\
agner
vas
tejiṣṭʰena
tejasā
devatābʰir
gr̥hṇāmi
/ \
śukrāḥ
stʰa
vīryāvatīs
\\
indrasya
va
indriyāvato
devatābʰir
gr̥hṇāmi
/ \
adʰipatnīḥ
stʰa
tejasvinīs
\\
ādityānāṃ
vo
devānāṃ
devatābʰir
gr̥hṇāmi
/ \
mandrāḥ
stʰābʰibʰuvas
\\
viśveṣāṃ
devānāṃ
devatābʰir
gr̥hṇāmi
/ \
kṣatrabʰr̥taḥ
stʰaujasvinīs
\\
mitrāvaruṇayor
brahmaṇā
devatābʰir
gr̥hṇāmi
/ \
brajakṣitaḥ
stʰa
ūrdʰvaśritas
\\
br̥haspater
vo
brahmaṇā
devatābʰir
gr̥hṇāmi
\\
iti
dvādaśa
kumbʰeṣṭakā
adbʰiḥ
pūrayitvā
ṣaṭ
kumbʰān
ṣaṭ
kumbʰīr
hiraṇyavarṇāḥ
śucayaḥ
pāvakās
\\
ity
etenānuvākena
pratimantraṃ
kumbʰaṃm
kumbʰīṃ
ca
pratidiśam
anusītam
upadadʰāti
/
catasro
madʰye
//
Khanda: 12
Page: 72
Sutra: a
divi
śrayasva
\\
antarikṣe
yatasva
\\
iti
bārhaspatyaṃ
naivāraṃ
caruṃ
payasi
śr̥taṃ
madʰye
kumbʰeṣṭakānām
//
Khanda: 13
Sutra: a
tejase
vām
\\
varcase
vām
\\
cakṣuṣe
vām
\\
jyotiṣe
vām
\\
retase
vām
\\
prajābʰyo
vām
iti
dvaudvau
hiraṇyaśakalāv
upāsyati
//
Khanda: 14
Sutra: a
tvām
agne
vr̥ṣabʰaṃ
cekitānam
ity
r̥ṣabʰaṃ
hiraṇyaśakalaṃ
citau
prāsya
citim
acitiṃ
cinavat
\\
iti
citikl̥ptyābʰimr̥śati
//
Khanda: 15
Page: 73
Sutra: a
yat
te
'citaṃ
yad
u
citaṃ
te
agne
\
yad
ūnaṃ
yad
vātrātiriktam
/ \
viśve
devā
aṅgirasaś
cinvan
\\
ādityās
te
citim
āpūrayantu
// \
yās
te
agne
samidʰaḥ
// \
cittim
acittim
/ \
vayam
agne
dʰanavantaḥ
syāma
\\
alaṃ
yajñāyota
dakṣiṇāyai
/ \
grāvā
vaded
abʰi
somasyām̐śunā
\\
indraṃ
śikṣemendunā
sutena
// \
rāyaspoṣaṃ
no
dʰehi
jātavedas
\\
ūrjo
bʰāgaṃ
madʰumat
sūnr̥tāvat
/ \
dadʰāma
yajñaṃ
sunavāma
somam
\\
yajñena
tvām
upaśikṣema
śakra
// \
īśānaṃ
tvā
śuśrumo
vayam
\\
dʰanānāṃ
dʰanapate
\
gomad
agne
/
aśvāvad
bʰūri
puṣṭam
\\
hiraṇyavad
annam
adʰyehi
mahyam
// \
duhāṃ
te
dyauḥ
pr̥tʰivī
payas
\\
ajagaras
tvā
sodako
visarpatu
/ \
prajāpatinātmānam
\
āprīṇe
rikto
ma
ātmā
/ \
yo
rudro
agnau
yo
apsu
ya
oṣadʰīṣu
\
yo
rudro
viśvā
bʰuvanāviveśa
\
tasmai
rudrāya
namo
astu
devās
\\
iti
saptabʰiḥ
svayaṃcityābʰimr̥śya
lokaṃpr̥ṇābʰiḥ
praccʰādayati
//
Khanda: 16
Sutra: a
dvābʰyāṃdvābʰyāṃ
mantrābʰyām
ekaikāṃ
lokaṃpr̥ṇām
upadadʰāti
//
Khanda: 17
Sutra: a
pūrvayopadʰāya
sūdadohasābʰimr̥śati
//
Khanda: 18
Sutra: a
sarvāsv
iṣṭakāsu
tayādevatam
antato
dadʰāti
/
Khanda: 19
Sutra: a
kr̥ṣṇo
'śvaḥ
śyāvo
vottaratas
tiṣṭʰati
/
tam
ālabʰya
cātvālāt
purīṣam
āhr̥tya
pr̥ṣṭo
divi
\\
ity
anuvyūhati
//
Khanda: 20
Sutra: a
sā
citir
bʰavati
//
Khanda: 21
Page: 74
Sutra: a
yo
apsv
antar
agnir
yo
vr̥tre
\
yaḥ
puruṣe
yo
aśmani
/ \
ya
āviveśa
bʰuvanāni
viśvā
\
tebʰyo
agnibʰyo
hutam
astv
etat
/ \
yam̐
hutādam
agniṃ
yam
u
kāmam
āhur
\
yaṃ
dātāraṃ
pratigrahītāram
āhuḥ
/ \
yo
devānāṃ
devatamas
tapojās
\
tebʰyo
agnibʰyo
hutam
astv
etat
/ \
pr̥ṣṭo
divi
\\
ity
eṣā
/
yaḥ
some
*
antar
yo
goṣv
antar
\
vayām̐si
ya
āviveśa
yo
mr̥geṣu
/ \
ya
āviveśa
dvipado
yaś
catuṣpadas
\
tebʰyo
agnibʰyo
hutam
astv
etat
/ \
yenendrasya
ratʰam̐
saṃbabʰūvur
\
yo
vaiśvānara
uta
vaiśvadevyaḥ
// \
dʰīro
yaḥ
śakraḥ
paribʰūr
adābʰyas
\
tebʰyo
agnibʰyo
hutam
astv
etat
/ \
ukṣānnāya
vaśānnāya
\\
iti
ṣaḍbʰiś
citiṃcitim
upadʰāyābʰi
juhoti
//
FN
emended
.
Ed
.:
somo
.
Khanda: 22
Sutra: a
evam
etāny
ata
ūrdʰvam
r̥ṣabʰaprabʰr̥tīni
sarveṣu
cityante
samānāni
kriyante
//
Khanda: 23
Sutra: a
āgneyyā
gāyatriyā
pratʰamāṃ
citim
abʰimr̥śet
/
triṣṭubʰā
dvitīyām
/
jagatyā
tr̥tīyām
/
anuṣṭubʰā
caturtʰīm
/
paṅktyā
pañcamīm
/
sarvāsāṃ
dʰāmaccʰaddvitīyā
/
agne
bʰūrīṇi
tava
jātavedas
\\
iti
dʰāmaccʰat
/
agne
devām̐
ihāvaha
\
jajñāno
vr̥ktabarhiṣe
/ \
asi
hotā
na
īḍyaḥ
/ \
aganma
mahā
manasā
yaviṣṭʰam
\\
yo
dīdāya
samiddʰaḥ
sve
duroṇe
/ \
citrabʰānū
rodasī
antar
urvī
\
svāhutaṃ
viśvataḥ
pratyañcam
// \
medʰākāraṃ
vidadʰasya
prasādʰanam
\
agniṃ
hotāraṃ
paribʰūtamaṃ
matim
/ \
tvām
arbʰasya
haviṣaḥ
samānam
it
\
tvāṃ
maho
vr̥ṇate
naro
nānyaṃ
tvat
/ \
manuṣvat
tvā
nidʰīmahi
\
manuṣvat
samidʰīmahi
/ \
agne
manuṣvad
aṅgiras
\\
devān
devāyate
yaja
/ \
agnir
hi
vājinaṃ
viśe
\
dadāti
viśvacarṣaṇiḥ
/ \
agnī
rāye
svābʰuvam
\\
sa
prīto
yāti
vāryam
\
iṣam̐
stotr̥bʰya
ābʰara
\\
ity
etā
āmnātā
bʰavanti
//
Khanda: 24
Page: 75
Sutra: a
ṣaḍ
upasadaḥ
//
Khanda: 25
Sutra: a
anupasadam
agniṃ
cinoti
/
anvaham
ekaikā
citir
dvyaham
uttamā
citiḥ
//
Khanda: 26
Sutra: a
trīṇi
catustanāni
vratāni
bʰavanti
/
evaṃ
tristanāni
dvistanāny
ekastanāni
//
Khanda: 27
Sutra: a
āparāhṇikībʰyāṃ
pravargyopasadbʰyāṃ
pracarya
yad
akrandaḥ
pratʰamaṃ
jāyamānas
\\
iti
śvetam
aśvaṃ
pradakṣiṇaṃ
pariṇīya
vasanti
vasanti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.