TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 83
Previous part

Patala: 8  
Khanda: 1  
Sutra: a     apasyā upadadʰāti / apāṃ tvemant sādayāmi \\ iti pañca purastāt pratīcīḥ / arṇave sadane sīda \\ iti pañca dakṣiṇata udīcīḥ / apāṃ tvā sadane sādayāmi \\ iti pañca paścāt prācīḥ / gāyatrī cʰandas \\ iti pañcottarato dakṣiṇāḥ //

Khanda: 2  
Sutra: a     
ye yajñaṃ samagr̥bʰṇan \ devā devebʰyaḥ pari / \ tān gāyatrī nayatu prajānatī \ svarge loke amr̥taṃ duhānā / \ ye jyotīm̐ṣi saṃdadʰati \ svar ārohanto amr̥tasya lokam / \ te yantu prajānantas \\ yajñaṃ vidānāḥ sukr̥tasya loke / \ ye paśavo medʰyāsas \\ yajñasya yonim abʰisaṃbabʰūvuḥ / \ tān dadante kavayo vipaścitas \\ yajñaṃ vidānāḥ sukr̥tasya loke / \ yaḥ pantʰā vitato devayānas \\ cʰandobʰir vigr̥hīta eti / \ tenātiṣṭʰad divam antarikṣam \\ yajñaṃ gr̥hītvā sukr̥tasya lokam / \ yo yajñaḥ sahasradʰāras \\ dyāvāpr̥tʰivyor adʰi nirmitaḥ / \ tenaitu yajamānaḥ svastyā \ divo 'dʰi pr̥ṣṭʰam astʰāt \\ iti pañca hiraṇyeṣṭakāś catasraḥ pratidiśam ekāṃ madʰye //

Khanda: 3  
Page: 67 
Sutra: a     
āyave svāhā \ yoṣkr̥te svāhā \ yoṣyatvane svāhā \ viṣṇave svāhā \ br̥haspataye svāhā \\ iti pañca hiraṇyeṣṭakāś catasraḥ pratidiśam ekāṃ madʰye / trivr̥t te agne śiras tan me agne śiraḥ \ pañcadaśau te agne bāhū tau me agne bāhū \ saptadaśas te agna ātmā sa me agna ātmā \\ ekavim̐śau te agna ūrū tau me agna ūrū \ triṇavau te agne 'ṣṭʰīvantau tau me agne 'ṣṭʰīvantau \ trayastrim̐śaṃ te agne pratiṣṭʰānaṃ tan me agne pratiṣṭʰānam ity etāḥ śirasi pakṣāt puccʰeṣu śroṇyor am̐sayor upadadʰāti / trivr̥tte agne śiras tena mābʰipāhi \ pañcadaśau te agne bāhū tābʰyāṃ mābʰipāhi \ sapatadaśas te agna ātmā tena mābʰipāhi \\ ekavim̐śau te agna ūrū tābʰyāṃ mābʰipāhi \ triṇavau te agne 'ṣṭʰīvantau tābʰyāṃ mābʰipāhi \ trayastrim̐śaṃ te agne pratiṣṭʰānaṃ tena mābʰipāhi \\ ity upahitā yajamāno 'numantrayate //

Khanda: 4  
Sutra: a     
adbʰyaḥ saṃbʰūtaḥ pr̥tʰivyai rasāc ca \ viśvakarmaṇaḥ samavartatādʰi / \ tasya tvaṣṭā vidadʰad rūpam eti \ tat puruṣasya viśvam ājānam agre \\ ity etām upadʰāya \\ r̥tasad asi \ satyasad asi \ tejaḥsad asi \ varcaḥsad asi \ yaśaḥsad asi \ gr̥ṇānāsi / \ dʰāmāsi \ dʰāmyai tvā \ dʰāmabʰyas tvā \ dʰāmasu sīda / \ sanir asi \ sanyai tvā saneyam / \ vittir asi \ vittyai tvā videyam / \ śktir asi \ śaktyai tvā śakeyam / \ bʰūtir asi \ bʰūtyai tvā bʰūyāsam / \ karmāsi \ karmaṇe tvā kriyāsam / \ gūrdo 'si \ gūrdāya tvā \ gūrdebʰyas tvā \ gūrde sīda /

Page: 68 
Sutra: b     
kṣatraṃ pāhi \ kṣatraṃ pinva \ kṣatraṃ jinva \ kṣatraṃ yaccʰa \ kṣatraṃ dr̥m̐ha \ kṣatram asi \ kṣatrāya tvā \ kṣatrebʰyas tvā \ kṣatre sīda /

Sutra: c     
viśveṣu tvā pārtʰiveṣu sādayāmi / \ viśveṣu tvāntarikṣeṣu sādayāmi / \ viśveṣu tvā divyeṣu sādayāmi / \ viśveṣu tvā deveṣu sādayāmi / \ viśvāsu tvāpsu sādayāmi / \ viśvāsu tvaupadʰīṣu sādayāmi / \ viśveṣu tvā vanaspatiṣu sādayāmi / \ viśvāsu tvā dikṣu sādayāmi /

Sutra: d     
divi sīda / \ svarjid asi \ pr̥tanājid asi \ bʰūrijid asi \\ abʰijid asi \ viśvajid asi \ sarvajid asi \ satrājid asi \ dʰanajid asi \ bʰrāḍ asi \ vibʰrāḍ asi \ prabʰrāḍ asi /

Sutra: e     
sapatnahanaṃ tvā vajram̐ sādayāmi / \ ābʰimātihanaṃ tvā vajram̐ sādayāmi / \ arātihanaṃ tvā vajram̐ sādayāmi / \ yātuhanaṃ tvā vajram̐ sādayāmi / \ piśācahanaṃ tvā vajram̐ sādayāmi / \ rakṣohaṇaṃ tvā vajram̐ sādayāmi / \ śatruhaṇam amitrahaṇaṃ bʰrātr̥vyahaṇam asurahaṇaṃ tvendraṃ * vajram̐ sādayāmi / \ udvad asi \\ uditir asi \\ udyaty asi \\ ākramamāṇāsi \\ ākrāmanty asi \\ ākrāntir asi \ saṃkramamāṇāsi \ saṃkrāmanty asi \ saṃkrāntir asi \ svargyāsi \ svar asi /
      
FN same as ĀpŚS.16.30.1. KS.39.5:123.17: tvaindraṃ.

Sutra: f     
iṣi sīda \\ ūrji sīda \ bʰage sīda \ draviṇe sīda \ subʰūte sīda \ pr̥tʰivyā yajñiye sīda \ viṣṇoḥ pr̥ṣṭʰe sīda \\ iḍāyāḥ pade sīda \ gʰr̥tavati sīda \ pinvamāne sīda / \ saṃvatsare sīda \ parivatsare sīda \\ iḍāvatsare sīda \\ iduvatsare sīda \\ idvatsare sīda \ vatsare sīda / \ ekasyām̐ sīda \ daśasu sīda \ śate sīda \ sahasre sīda \\ ayute sīda \ niyute sīda \ prayute sīda \\ arbude sīda \ nyarbude sīda \ samudre sīda \ madʰye sīda \ padme sīda \\ ante sīda \ parārdʰe sīda /

Sutra: g     
pinvamānāsi \ pinvamānāya tvā \ pinvamānebʰyas tvā \ pinvamāne sīda / \ r̥tam asi \\ r̥tāya tvā \\ r̥tebʰyas tvā \\ r̥te sīda / \ satyam asi \ satyāya tvā \ satyebʰyas tvā \ satye sīda / \ saṃdʰir asi saṃdʰaye tvā \ saṃdʰibʰyas tvā \ saṃdʰiṣu sīda / \ sam̐śliḍ asi \ sam̐śliṣe tvā \ sam̐śliḍbʰyas tvā \ sam̐śliṭsu sīda / \ saṃpad asi \ saṃpade tvā \ saṃpadbʰyas tvā \ saṃpatsu sīda \\ ity etābʰyām anuvākābʰyām r̥ṣīṣṭakā upadadʰāti //

Khanda: 5  
Page: 69 
Sutra: a     
ayaṃ puro bʰuvas \\ iti pañcāśataṃ prāṇabʰr̥taḥ / daśadaśa pratidiśam akṣṇayā daśa / madʰye bāhyāṃbāhyām upadʰāyāntarāmantarām upadadʰāti //

Khanda: 6  
Page: 70 
Sutra: a     
prācī diśāṃ vasanta r̥tūnām iti pañcāśatam apānabʰr̥to yatʰā prāṇabʰr̥to 'ntarāmantarām upadʰāya bāhyāṃbāhyām upadadʰāti //

Khanda: 7  
Sutra: a     
viṣūcī prāṇabʰr̥taṃ cāpānabʰr̥taṃ copadadʰāti //

Khanda: 8  
Sutra: a     
āyuṣaḥ prāṇam̐ saṃtanu \\ ity etenānuvākena saṃyata upadadʰāti //

Khanda: 9  
Sutra: a     
pr̥tʰivy asi janmanā vaśā \ sāgniṃ garbʰam adʰattʰāḥ \ mayā saṃbʰava / \ dyaur asi janmanā vaśā \ sādityaṃ garbʰam adʰattʰāḥ \ mayā saṃbʰava / \ nakṣatrāṇy asi janmanā vaśā \ candramasaṃ garbʰam adʰattʰāḥ \ mayā saṃbʰava / \ āpo 'si janmanā vaśā \ varuṇaṃ garbʰam adʰattʰāḥ \ mayā saṃbʰava / \ auṣadʰo 'si janmanā vaśā \ somam̐ rājānaṃ garbʰam adʰattʰāḥ mayā saṃbʰava / \ vayovinir asi janmanā vaśā \ mahyaṃ garbʰam adʰattʰāḥ \ mayā saṃbʰava / \ virāḍ asi janmanā vaśā \ rājānaṃ garbʰam adʰattʰāḥ \ mayā saṃbʰava \\ ity ete nānuvākena vaśeṣṭakā upadadʰāti //

Khanda: 10  
Page: 71 
Sutra: a     
devy asīṣṭaka āyurdā upaśīvarī / mām upaveśeṣu jāyeva patim it sadā // \ devy asīṣṭake prāṇadā apānadā vyānadāś cakṣurdāḥ śrotradāḥ pr̥tʰividā antarikṣadā dyaurdāḥ suvardāḥ kumarīdāḥ prapʰarvīdā yuvatidā upaśīvarī / mām upaveśeṣu jāyeva patim it sadā \\ ity etenānuvākenopaśīvarīr upadadʰāti //

Khanda: 11  
Sutra: a     
artʰetaḥ stʰādʰvagatas \\ agner vas tejiṣṭʰena tejasā devatābʰir gr̥hṇāmi / \ śukrāḥ stʰa vīryāvatīs \\ indrasya va indriyāvato devatābʰir gr̥hṇāmi / \ adʰipatnīḥ stʰa tejasvinīs \\ ādityānāṃ vo devānāṃ devatābʰir gr̥hṇāmi / \ mandrāḥ stʰābʰibʰuvas \\ viśveṣāṃ devānāṃ devatābʰir gr̥hṇāmi / \ kṣatrabʰr̥taḥ stʰaujasvinīs \\ mitrāvaruṇayor brahmaṇā devatābʰir gr̥hṇāmi / \ brajakṣitaḥ stʰa ūrdʰvaśritas \\ br̥haspater vo brahmaṇā devatābʰir gr̥hṇāmi \\ iti dvādaśa kumbʰeṣṭakā adbʰiḥ pūrayitvā ṣaṭ kumbʰān ṣaṭ kumbʰīr hiraṇyavarṇāḥ śucayaḥ pāvakās \\ ity etenānuvākena pratimantraṃ kumbʰaṃm kumbʰīṃ ca pratidiśam anusītam upadadʰāti / catasro madʰye //

Khanda: 12  
Page: 72 
Sutra: a     
divi śrayasva \\ antarikṣe yatasva \\ iti bārhaspatyaṃ naivāraṃ caruṃ payasi śr̥taṃ madʰye kumbʰeṣṭakānām //

Khanda: 13  
Sutra: a     
tejase vām \\ varcase vām \\ cakṣuṣe vām \\ jyotiṣe vām \\ retase vām \\ prajābʰyo vām iti dvaudvau hiraṇyaśakalāv upāsyati //

Khanda: 14  
Sutra: a     
tvām agne vr̥ṣabʰaṃ cekitānam ity r̥ṣabʰaṃ hiraṇyaśakalaṃ citau prāsya citim acitiṃ cinavat \\ iti citikl̥ptyābʰimr̥śati //

Khanda: 15  
Page: 73 
Sutra: a     
yat te 'citaṃ yad u citaṃ te agne \ yad ūnaṃ yad vātrātiriktam / \ viśve devā aṅgirasaś cinvan \\ ādityās te citim āpūrayantu // \ yās te agne samidʰaḥ // \ cittim acittim / \ vayam agne dʰanavantaḥ syāma \\ alaṃ yajñāyota dakṣiṇāyai / \ grāvā vaded abʰi somasyām̐śunā \\ indraṃ śikṣemendunā sutena // \ rāyaspoṣaṃ no dʰehi jātavedas \\ ūrjo bʰāgaṃ madʰumat sūnr̥tāvat / \ dadʰāma yajñaṃ sunavāma somam \\ yajñena tvām upaśikṣema śakra // \ īśānaṃ tvā śuśrumo vayam \\ dʰanānāṃ dʰanapate \ gomad agne / aśvāvad bʰūri puṣṭam \\ hiraṇyavad annam adʰyehi mahyam // \ duhāṃ te dyauḥ pr̥tʰivī payas \\ ajagaras tvā sodako visarpatu / \ prajāpatinātmānam \ āprīṇe rikto ma ātmā / \ yo rudro agnau yo apsu ya oṣadʰīṣu \ yo rudro viśvā bʰuvanāviveśa \ tasmai rudrāya namo astu devās \\ iti saptabʰiḥ svayaṃcityābʰimr̥śya lokaṃpr̥ṇābʰiḥ praccʰādayati //

Khanda: 16  
Sutra: a     
dvābʰyāṃdvābʰyāṃ mantrābʰyām ekaikāṃ lokaṃpr̥ṇām upadadʰāti //

Khanda: 17  
Sutra: a     
pūrvayopadʰāya sūdadohasābʰimr̥śati //

Khanda: 18  
Sutra: a     
sarvāsv iṣṭakāsu tayādevatam antato dadʰāti /

Khanda: 19  
Sutra: a     
kr̥ṣṇo 'śvaḥ śyāvo vottaratas tiṣṭʰati / tam ālabʰya cātvālāt purīṣam āhr̥tya pr̥ṣṭo divi \\ ity anuvyūhati //

Khanda: 20  
Sutra: a     
citir bʰavati //

Khanda: 21  
Page: 74 
Sutra: a     
yo apsv antar agnir yo vr̥tre \ yaḥ puruṣe yo aśmani / \ ya āviveśa bʰuvanāni viśvā \ tebʰyo agnibʰyo hutam astv etat / \ yam̐ hutādam agniṃ yam u kāmam āhur \ yaṃ dātāraṃ pratigrahītāram āhuḥ / \ yo devānāṃ devatamas tapojās \ tebʰyo agnibʰyo hutam astv etat / \ pr̥ṣṭo divi \\ ity eṣā / yaḥ some * antar yo goṣv antar \ vayām̐si ya āviveśa yo mr̥geṣu / \ ya āviveśa dvipado yaś catuṣpadas \ tebʰyo agnibʰyo hutam astv etat / \ yenendrasya ratʰam̐ saṃbabʰūvur \ yo vaiśvānara uta vaiśvadevyaḥ // \ dʰīro yaḥ śakraḥ paribʰūr adābʰyas \ tebʰyo agnibʰyo hutam astv etat / \ ukṣānnāya vaśānnāya \\ iti ṣaḍbʰiś citiṃcitim upadʰāyābʰi juhoti //
      
FN emended. Ed.: somo.

Khanda: 22  
Sutra: a     
evam etāny ata ūrdʰvam r̥ṣabʰaprabʰr̥tīni sarveṣu cityante samānāni kriyante //

Khanda: 23  
Sutra: a     
āgneyyā gāyatriyā pratʰamāṃ citim abʰimr̥śet / triṣṭubʰā dvitīyām / jagatyā tr̥tīyām / anuṣṭubʰā caturtʰīm / paṅktyā pañcamīm / sarvāsāṃ dʰāmaccʰaddvitīyā / agne bʰūrīṇi tava jātavedas \\ iti dʰāmaccʰat / agne devām̐ ihāvaha \ jajñāno vr̥ktabarhiṣe / \ asi hotā na īḍyaḥ / \ aganma mahā manasā yaviṣṭʰam \\ yo dīdāya samiddʰaḥ sve duroṇe / \ citrabʰānū rodasī antar urvī \ svāhutaṃ viśvataḥ pratyañcam // \ medʰākāraṃ vidadʰasya prasādʰanam \ agniṃ hotāraṃ paribʰūtamaṃ matim / \ tvām arbʰasya haviṣaḥ samānam it \ tvāṃ maho vr̥ṇate naro nānyaṃ tvat / \ manuṣvat tvā nidʰīmahi \ manuṣvat samidʰīmahi / \ agne manuṣvad aṅgiras \\ devān devāyate yaja / \ agnir hi vājinaṃ viśe \ dadāti viśvacarṣaṇiḥ / \ agnī rāye svābʰuvam \\ sa prīto yāti vāryam \ iṣam̐ stotr̥bʰya ābʰara \\ ity etā āmnātā bʰavanti //

Khanda: 24  
Page: 75 
Sutra: a     
ṣaḍ upasadaḥ //

Khanda: 25  
Sutra: a     
anupasadam agniṃ cinoti / anvaham ekaikā citir dvyaham uttamā citiḥ //

Khanda: 26  
Sutra: a     
trīṇi catustanāni vratāni bʰavanti / evaṃ tristanāni dvistanāny ekastanāni //

Khanda: 27  
Sutra: a     
āparāhṇikībʰyāṃ pravargyopasadbʰyāṃ pracarya yad akrandaḥ pratʰamaṃ jāyamānas \\ iti śvetam aśvaṃ pradakṣiṇaṃ pariṇīya vasanti vasanti //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.