TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 84
Prasna: 12
Patala: 1
Khanda: 1
Page: 76
Sutra: a
sarvāsu
citiṣu
pravargyopasadāv
āditaḥ
paurvāhṇikyāv
upariṣṭād
āparāhṇikyau
pravargyopasaccitihomo
'śvapariṇayanaṃ
ca
vyākʰyātam
/
śvo
bʰūte
dvitīyāṃ
citiṃ
cinoti
//
Khanda: 2
Sutra: a
dʰruvakṣitir
dʰruvayonir
iti
pañcāśvinīr
upa
dadʰāti
/
catasraḥ
pratidiśam
ekāṃ
madʰye
//
Khanda: 3
Sutra: a
sajūr
r̥tubʰir
iti
pañcartavyā
āśvinīr
upadadʰāti
//
Khanda: 4
Page: 77
Sutra: a
anuparihāram̐
sādayati
prāṇaṃ
me
pāhi
\\
apānaṃ
me
pāhi
\\
iti
pañca
vāyavyā
r̥tavyā
anūpadadʰāti
vāyor
yāny
asi
\
devānāṃ
vāyo
yāny
asi
\\
iti
dve
saṃyānye
/
śukraś
ca
śuciś
ca
\\
iti
dve
r̥tavye
//
samanatayā
devate
bʰavataḥ
//
Khanda: 5
Sutra: a
apas
pinva
\\
iti
pañcāpasyā
vāyavyā
anūpadadʰāti
/
anuparihāram̐
sādayati
/
viṣṭambʰo
vayas
\\
iti
catasraḥ
/
mūrdʰanvatīḥ
purastād
upadadʰāti
//
Khanda: 6
Sutra: a
tryavir
vayas
\\
iti
pañca
dakṣiṇato
vayasvinīḥ
/
paṣṭʰavād
vayas
\\
iti
pañca
paścād
dve
'numatīr
basto
vayas
\\
iti
pañcottarataḥ
sim̐havatīḥ
/
api
vā
basto
vayas
\\
iti
dakṣiṇe
'm̐sa
upadadʰāti
/
vr̥ṣṇir
vayas
\\
ity
uttare
/
vyāgʰro
vayas
\\
iti
dakṣiṇe
pakṣa
upadadʰāti
/
sim̐ho
vayas
\\
ity
uttare
/
puruṣo
vayas
\\
iti
madʰye
//
Khanda: 7
Page: 78
Sutra: a
r̥ṣabʰaprabʰr̥tir
vyākʰyātaś
cityantaḥ
//
Khanda: 8
Sutra: a
śvo
bʰūte
tr̥tīyāṃ
citiṃ
cinoti
//
Khanda: 9
Sutra: a
indrāgnī
avyatʰamānām
*
iti
svayamātr̥ṇṇām
abʰimr̥śyāśvenāvagʰrāpya
viśvakarmā
tvā
sādayatv
antarikṣasya
pr̥ṣṭʰe
vyacasvatīm
iti
madʰye
'gner
aviduṣā
brāhmaṇena
sahopadadʰāti
/
bʰuvas
iti
caitayā
vyāhr̥tyā
//
FN
emended
.
Ed
.:
avyatʰamānā
.
Khanda: 10
Sutra: a
cittiṃ
juhomi
\\
iti
svayamātr̥ṇṇāyām̐
hutvānuvyanity
avidvān
brāhmaṇo
varaṃ
dadāti
//
Khanda: 11
Sutra: a
jyotir
asi
\
jyotir
me
yaccʰa
\\
antarikṣaṃ
yaccʰa
\\
antarikṣān
mā
pāhi
\\
iti
hiraṇyeṣṭakām
/
adʰidyaur
antarikṣaṃ
brahmaṇā
viṣṭā
\
marutas
te
goptāras
\\
iti
maṇḍaleṣṭakām
/
anu
retaḥsico
vivayasa
upadadʰāti
/
viśvakarmā
tvā
sādayatv
antarikṣasya
pr̥ṣṭʰe
jyotiṣmatīm
iti
viśvajyotiṣam
/
antarikṣasya
yāny
asi
\
devānām
antarikṣa
yāny
asi
\\
iti
dve
saṃyānyau
//
Khanda: 12
Sutra: a
nabʰaś
ca
nabʰasyaś
ceṣaś
corjaś
ceti
catasra
r̥tavyā
dvedve
samānatayā
devate
bʰavataḥ
//
Khanda: 13
Page: 79
Sutra: a
rājñy
asi
prācī
dik
\\
iti
pañca
diśyāḥ
/
catasraḥ
pratidiśam
ekāṃ
madʰye
//
Khanda: 14
Sutra: a
āyur
me
pāhi
\\
iti
daśa
vairājīḥ
purastād
upadʰāya
//
Khanda: 15
Sutra: a
ṣaṭtrim̐śataṃ
br̥hatīr
upadadʰāti
/
mā
cʰandas
\\
iti
dvādaśa
dakṣiṇataḥ
/
pr̥tʰivī
cʰandas
\\
iti
dvādaśa
paścāt
/
agnir
devatā
\\
iti
dvādaśottarataḥ
//
Khanda: 16
Sutra: a
mūrdʰāsi
rāṭ
\\
iti
sapta
vālakʰilyāḥ
purastāt
pratīcīr
upadadʰāti
/
yantrī
rāṭ
\\
iti
sapta
paścāt
prācīḥ
//
Khanda: 17
Sutra: a
pr̥tʰivyai
svāhā
\\
iti
dvādaśa
bʰūteṣṭakāḥ
//
Khanda: 18
Page: 80
Sutra: a
prācyā
tvā
diśā
sādayāmi
\\
iti
pañcātmeṣṭakāś
catasraḥ
pradiśam
ekāṃ
madʰye
//
Khanda: 19
Sutra: a
indro
dadʰīco
astʰabʰir
ity
etenānuvākenātʰarvāśiro
daśātiṣaktā
iṣṭakā
upadadʰāti
//
Khanda: 20
Sutra: a
r̥ṣabʰaprabʰr̥tir
vyākʰyātaś
cityantaḥ
//
Khanda: 21
Sutra: a
śvo
bʰūte
caturtʰīṃ
citiṃ
cinoti
//
Khanda: 22
Sutra: a
āśus
trivr̥t
\\
agner
bʰāgo
'si
\\
ity
etābʰyām
anuvākābʰyāṃ
yatʰābrāhmaṇam
upadadʰāti
//
Khanda: 23
Sutra: a
āśur
aṣṭādaśādadʰyād
akṣṇayā
stomasaṃyutāḥ
/
agneḥ
śiṣṭā
daśādadʰyād
akṣṇayā
stomasaṃjñakāḥ
//
Khanda: 24
Sutra: a
sahaś
ca
sahasyaś
ca
\\
iti
dve
r̥tavye
/
samānaṃ
tayādevate
bʰavataḥ
//
Khanda: 25
Sutra: a
ekayāstuvata
\\
iti
saptadaśa
sr̥ṣṭīḥ
//
Khanda: 26
Page: 81
Sutra: a
iyam
eva
sā
yā
pratʰamā
vyauccʰat
\\
iti
pañcadaśa
vyuṣṭīḥ
//
Khanda: 27
Sutra: a
agne
jātān
pra
ṇudā
naḥ
sapatnān
iti
purastād
upadadʰāti
/
sahasā
jātān
iti
paścāt
/
catuścatvārim̐śaḥ
stomas
\\
iti
dakṣiṇataḥ
/
ṣoḍaśaḥ
stomas
\\
ity
uttarataḥ
//
Khanda: 28
Sutra: a
iṣṭakāyāṃ
purīṣam
adʰyūhya
pr̥tʰivyāḥ
purīṣam
asy
apso
nāma
\\
iti
madʰye
'gneḥ
purīṣavatīm
upadadʰāti
//
Khanda: 29
Page: 82
Sutra: a
r̥ṣabʰaprabʰr̥tir
vyākʰyātaś
cityantaḥ
//
Khanda: 30
Sutra: a
śvo
bʰūte
paurvāhṇikībʰyāṃ
pracarya
pañcamīṃ
citiṃ
cinoti
//
Khanda: 31
Sutra: a
evaś
cʰandas
\\
varivaś
cʰandas
\\
iti
catvārim̐śataṃ
virājo
daśadaśa
pratidiśam
akṣṇayā
//
Khanda: 32
Sutra: a
raśmir
asi
\
kṣayāya
tvā
\
kṣayaṃ
jinva
\\
ity
ekatrim̐śatam̐
stomabʰāgāḥ
saptasapta
pratidiśaṃ
tisro
madʰye
//
Khanda: 33
Sutra: a
rājñy
asi
prācī
diś
\\
iti
pañca
nākasadaś
catasraḥ
pratidiśam
ekāṃ
madʰye
/
paścāt
prācīm
uttamām
upadʰāya
\\
ayaṃ
puro
harikeśas
\\
iti
nākasatsu
pañca
coḍā
upadadʰāti
/
tā
upadʰāya
vr̥ttāṃ
citiṃ
cinoti
//
Khanda: 34
Page: 83
Sutra: a
tapaś
ca
tapasyaś
ca
\\
iti
dve
r̥tavye
samānatayādevate
bʰavataḥ
//
Khanda: 35
Sutra: a
devānāṃ
yāny
asi
\
devānāṃ
devayāny
asi
\\
iti
dve
saṃyānyau
//
Khanda: 36
Page: 84
Sutra: a
prajāpatis
tvā
sādayatu
divaḥ
pr̥ṣṭʰe
jyotiṣmatīm
iti
viśvajyotiṣam
/
atra
retaḥsicaḥ
stʰavirasyopadadʰāti
//
Khanda: 37
Sutra: a
dyaur
aparājitāmr̥tena
viṣṭā
\\
ādityās
te
goptāras
\\
iti
maṇḍaleṣṭakām
/
suvar
asi
\
suvar
me
yaccʰa
\
divaṃ
yaccʰa
\
divo
mā
pāhi
\\
iti
hiraṇyeṣṭakām
//
Khanda: 38
Sutra: a
āparāhṇikībʰyāṃ
pravargyopasadbʰyāṃ
pracarya
yad
akrandaḥ
pratʰamaṃ
jāyamānas
\\
iti
śvetam
aśvaṃ
pradakṣiṇaṃ
pariṇīya
vasanti
//
Khanda: 39
Sutra: a
audumbarīs
tisraḥ
samidʰaḥ
prādeśamātrīr
gʰr̥te
vāsayati
//
Khanda: 40
Sutra: a
śvo
bʰūta
uttamābʰyāṃ
paurvāhṇikībʰyāṃ
pravargyopasadbʰyāṃ
pracarya
pañcamyāś
citeḥ
śeṣaṃ
yājñasenīṃ
citiṃ
cinoti
//
Khanda: 41
Sutra: a
agnir
mūrdʰā
\\
iti
tisro
gāyatrīr
mūrdʰanvatīḥ
purastād
upadadʰāti
/
uttaratas
triṣṭubʰas
tisro
dakṣiṇā
uttarā
jagatīs
tisraḥ
paścād
uttarā
anuṣṭubʰas
tisra
uttarato
br̥hatīr
uṣṇihāḥ
paṅktīr
akṣarapaṅktīr
iti
viṣurūpāṇi
ccʰandām̐si
yatʰāvakāśam
upadadʰāti
//
Khanda: 42
Sutra: a
atraivāticcʰandasam
upadadʰāti
/
dvipadām
uttamām
upadʰāya
//
Khanda: 43
Page: 85
Sutra: a
āyos
tvā
sadane
sādayāmi
\\
iti
svayamātr̥ṇṇām
abʰimr̥śyāśvenāvagʰrāpya
parameṣṭʰī
tvā
sādayatu
divaḥ
pr̥ṣṭʰe
vyacasvatīm
iti
madʰye
'gner
aviduṣā
brāhmaṇena
sahopadadʰāti
/
suvar
ity
etayā
vyāhr̥tyā
/
Khanda: 44
Sutra: a
citiṃ
juhomi
\\
iti
svayamātr̥ṇṇāyām̐
hutvāpāniti
/
protʰad
aśvo
na
yavase
aviṣyan
\\
ity
uttare
'm̐se
vikarṇīm
upadadʰāti
/
svayamātr̥ṇṇāṃ
ca
vikarṇīṃ
ca
nānyābʰir
iṣṭakābʰir
abʰyupadadʰāti
//
Khanda: 45
Sutra: a
agne
gobʰir
na
āgahi
\\
ity
etenānuvākena
gocitim
upadadʰāti
/
sahasraṃ
pādamātrīr
iṣṭakāḥ
//
Khanda: 46
Sutra: a
tā
madʰyamāyāṃ
cityāṃ
cityāṃ
paśukāma
upadadʰāti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.