TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 84
Previous part

Prasna: 12  
Patala: 1  
Khanda: 1  
Page: 76 
Sutra: a     sarvāsu citiṣu pravargyopasadāv āditaḥ paurvāhṇikyāv upariṣṭād āparāhṇikyau pravargyopasaccitihomo 'śvapariṇayanaṃ ca vyākʰyātam / śvo bʰūte dvitīyāṃ citiṃ cinoti //

Khanda: 2  
Sutra: a     
dʰruvakṣitir dʰruvayonir iti pañcāśvinīr upa dadʰāti / catasraḥ pratidiśam ekāṃ madʰye //

Khanda: 3  
Sutra: a     
sajūr r̥tubʰir iti pañcartavyā āśvinīr upadadʰāti //

Khanda: 4  
Page: 77 
Sutra: a     
anuparihāram̐ sādayati prāṇaṃ me pāhi \\ apānaṃ me pāhi \\ iti pañca vāyavyā r̥tavyā anūpadadʰāti vāyor yāny asi \ devānāṃ vāyo yāny asi \\ iti dve saṃyānye / śukraś ca śuciś ca \\ iti dve r̥tavye // samanatayā devate bʰavataḥ //

Khanda: 5  
Sutra: a     
apas pinva \\ iti pañcāpasyā vāyavyā anūpadadʰāti / anuparihāram̐ sādayati / viṣṭambʰo vayas \\ iti catasraḥ / mūrdʰanvatīḥ purastād upadadʰāti //

Khanda: 6  
Sutra: a     
tryavir vayas \\ iti pañca dakṣiṇato vayasvinīḥ / paṣṭʰavād vayas \\ iti pañca paścād dve 'numatīr basto vayas \\ iti pañcottarataḥ sim̐havatīḥ / api basto vayas \\ iti dakṣiṇe 'm̐sa upadadʰāti / vr̥ṣṇir vayas \\ ity uttare / vyāgʰro vayas \\ iti dakṣiṇe pakṣa upadadʰāti / sim̐ho vayas \\ ity uttare / puruṣo vayas \\ iti madʰye //

Khanda: 7  
Page: 78 
Sutra: a     
r̥ṣabʰaprabʰr̥tir vyākʰyātaś cityantaḥ //

Khanda: 8  
Sutra: a     
śvo bʰūte tr̥tīyāṃ citiṃ cinoti //

Khanda: 9  
Sutra: a     
indrāgnī avyatʰamānām * iti svayamātr̥ṇṇām abʰimr̥śyāśvenāvagʰrāpya viśvakarmā tvā sādayatv antarikṣasya pr̥ṣṭʰe vyacasvatīm iti madʰye 'gner aviduṣā brāhmaṇena sahopadadʰāti / bʰuvas iti caitayā vyāhr̥tyā //
      
FN emended. Ed.: avyatʰamānā.

Khanda: 10  
Sutra: a     
cittiṃ juhomi \\ iti svayamātr̥ṇṇāyām̐ hutvānuvyanity avidvān brāhmaṇo varaṃ dadāti //

Khanda: 11  
Sutra: a     
jyotir asi \ jyotir me yaccʰa \\ antarikṣaṃ yaccʰa \\ antarikṣān pāhi \\ iti hiraṇyeṣṭakām / adʰidyaur antarikṣaṃ brahmaṇā viṣṭā \ marutas te goptāras \\ iti maṇḍaleṣṭakām / anu retaḥsico vivayasa upadadʰāti / viśvakarmā tvā sādayatv antarikṣasya pr̥ṣṭʰe jyotiṣmatīm iti viśvajyotiṣam / antarikṣasya yāny asi \ devānām antarikṣa yāny asi \\ iti dve saṃyānyau //

Khanda: 12  
Sutra: a     
nabʰaś ca nabʰasyaś ceṣaś corjaś ceti catasra r̥tavyā dvedve samānatayā devate bʰavataḥ //

Khanda: 13  
Page: 79 
Sutra: a     
rājñy asi prācī dik \\ iti pañca diśyāḥ / catasraḥ pratidiśam ekāṃ madʰye //

Khanda: 14  
Sutra: a     
āyur me pāhi \\ iti daśa vairājīḥ purastād upadʰāya //

Khanda: 15  
Sutra: a     
ṣaṭtrim̐śataṃ br̥hatīr upadadʰāti / cʰandas \\ iti dvādaśa dakṣiṇataḥ / pr̥tʰivī cʰandas \\ iti dvādaśa paścāt / agnir devatā \\ iti dvādaśottarataḥ //

Khanda: 16  
Sutra: a     
mūrdʰāsi rāṭ \\ iti sapta vālakʰilyāḥ purastāt pratīcīr upadadʰāti / yantrī rāṭ \\ iti sapta paścāt prācīḥ //

Khanda: 17  
Sutra: a     
pr̥tʰivyai svāhā \\ iti dvādaśa bʰūteṣṭakāḥ //

Khanda: 18  
Page: 80 
Sutra: a     
prācyā tvā diśā sādayāmi \\ iti pañcātmeṣṭakāś catasraḥ pradiśam ekāṃ madʰye //

Khanda: 19  
Sutra: a     
indro dadʰīco astʰabʰir ity etenānuvākenātʰarvāśiro daśātiṣaktā iṣṭakā upadadʰāti //

Khanda: 20  
Sutra: a     
r̥ṣabʰaprabʰr̥tir vyākʰyātaś cityantaḥ //

Khanda: 21  
Sutra: a     
śvo bʰūte caturtʰīṃ citiṃ cinoti //

Khanda: 22  
Sutra: a     
āśus trivr̥t \\ agner bʰāgo 'si \\ ity etābʰyām anuvākābʰyāṃ yatʰābrāhmaṇam upadadʰāti //

Khanda: 23  
Sutra: a     
āśur aṣṭādaśādadʰyād akṣṇayā stomasaṃyutāḥ / agneḥ śiṣṭā daśādadʰyād akṣṇayā stomasaṃjñakāḥ //

Khanda: 24  
Sutra: a     
sahaś ca sahasyaś ca \\ iti dve r̥tavye / samānaṃ tayādevate bʰavataḥ //

Khanda: 25  
Sutra: a     
ekayāstuvata \\ iti saptadaśa sr̥ṣṭīḥ //

Khanda: 26  
Page: 81 
Sutra: a     
iyam eva pratʰamā vyauccʰat \\ iti pañcadaśa vyuṣṭīḥ //

Khanda: 27  
Sutra: a     
agne jātān pra ṇudā naḥ sapatnān iti purastād upadadʰāti / sahasā jātān iti paścāt / catuścatvārim̐śaḥ stomas \\ iti dakṣiṇataḥ / ṣoḍaśaḥ stomas \\ ity uttarataḥ //

Khanda: 28  
Sutra: a     
iṣṭakāyāṃ purīṣam adʰyūhya pr̥tʰivyāḥ purīṣam asy apso nāma \\ iti madʰye 'gneḥ purīṣavatīm upadadʰāti //

Khanda: 29  
Page: 82 
Sutra: a     
r̥ṣabʰaprabʰr̥tir vyākʰyātaś cityantaḥ //

Khanda: 30  
Sutra: a     
śvo bʰūte paurvāhṇikībʰyāṃ pracarya pañcamīṃ citiṃ cinoti //

Khanda: 31  
Sutra: a     
evaś cʰandas \\ varivaś cʰandas \\ iti catvārim̐śataṃ virājo daśadaśa pratidiśam akṣṇayā //

Khanda: 32  
Sutra: a     
raśmir asi \ kṣayāya tvā \ kṣayaṃ jinva \\ ity ekatrim̐śatam̐ stomabʰāgāḥ saptasapta pratidiśaṃ tisro madʰye //

Khanda: 33  
Sutra: a     
rājñy asi prācī diś \\ iti pañca nākasadaś catasraḥ pratidiśam ekāṃ madʰye / paścāt prācīm uttamām upadʰāya \\ ayaṃ puro harikeśas \\ iti nākasatsu pañca coḍā upadadʰāti / upadʰāya vr̥ttāṃ citiṃ cinoti //

Khanda: 34  
Page: 83 
Sutra: a     
tapaś ca tapasyaś ca \\ iti dve r̥tavye samānatayādevate bʰavataḥ //

Khanda: 35  
Sutra: a     
devānāṃ yāny asi \ devānāṃ devayāny asi \\ iti dve saṃyānyau //

Khanda: 36  
Page: 84 
Sutra: a     
prajāpatis tvā sādayatu divaḥ pr̥ṣṭʰe jyotiṣmatīm iti viśvajyotiṣam / atra retaḥsicaḥ stʰavirasyopadadʰāti //

Khanda: 37  
Sutra: a     
dyaur aparājitāmr̥tena viṣṭā \\ ādityās te goptāras \\ iti maṇḍaleṣṭakām / suvar asi \ suvar me yaccʰa \ divaṃ yaccʰa \ divo pāhi \\ iti hiraṇyeṣṭakām //

Khanda: 38  
Sutra: a     
āparāhṇikībʰyāṃ pravargyopasadbʰyāṃ pracarya yad akrandaḥ pratʰamaṃ jāyamānas \\ iti śvetam aśvaṃ pradakṣiṇaṃ pariṇīya vasanti //

Khanda: 39  
Sutra: a     
audumbarīs tisraḥ samidʰaḥ prādeśamātrīr gʰr̥te vāsayati //

Khanda: 40  
Sutra: a     
śvo bʰūta uttamābʰyāṃ paurvāhṇikībʰyāṃ pravargyopasadbʰyāṃ pracarya pañcamyāś citeḥ śeṣaṃ yājñasenīṃ citiṃ cinoti //

Khanda: 41  
Sutra: a     
agnir mūrdʰā \\ iti tisro gāyatrīr mūrdʰanvatīḥ purastād upadadʰāti / uttaratas triṣṭubʰas tisro dakṣiṇā uttarā jagatīs tisraḥ paścād uttarā anuṣṭubʰas tisra uttarato br̥hatīr uṣṇihāḥ paṅktīr akṣarapaṅktīr iti viṣurūpāṇi ccʰandām̐si yatʰāvakāśam upadadʰāti //

Khanda: 42  
Sutra: a     
atraivāticcʰandasam upadadʰāti / dvipadām uttamām upadʰāya //

Khanda: 43  
Page: 85 
Sutra: a     
āyos tvā sadane sādayāmi \\ iti svayamātr̥ṇṇām abʰimr̥śyāśvenāvagʰrāpya parameṣṭʰī tvā sādayatu divaḥ pr̥ṣṭʰe vyacasvatīm iti madʰye 'gner aviduṣā brāhmaṇena sahopadadʰāti / suvar ity etayā vyāhr̥tyā /

Khanda: 44  
Sutra: a     
citiṃ juhomi \\ iti svayamātr̥ṇṇāyām̐ hutvāpāniti / protʰad aśvo na yavase aviṣyan \\ ity uttare 'm̐se vikarṇīm upadadʰāti / svayamātr̥ṇṇāṃ ca vikarṇīṃ ca nānyābʰir iṣṭakābʰir abʰyupadadʰāti //

Khanda: 45  
Sutra: a     
agne gobʰir na āgahi \\ ity etenānuvākena gocitim upadadʰāti / sahasraṃ pādamātrīr iṣṭakāḥ //

Khanda: 46  
Sutra: a     
madʰyamāyāṃ cityāṃ cityāṃ paśukāma upadadʰāti //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.