TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 85
Patala: 2
Khanda: 1
Page: 86
Sutra: a
indrāgnibʰyāṃ
tvā
sayujā
yujā
yunajmi
\\
ity
aṣṭau
sayujaḥ
//
Khanda: 2
Sutra: a
ambā
nāmāsi
\\
iti
sapta
kr̥ttikāḥ
//
Khanda: 3
Sutra: a
purovātasanir
asi
\\
iti
pañca
vr̥ṣṭisanīr
anuparihāram̐
sādayati
//
Khanda: 4
Sutra: a
salilāya
tvā
\
sarṇīkāya
tvā
\\
ity
aṣṭāv
ādityeṣṭakāḥ
//
Khanda: 5
Sutra: a
r̥ce
tvā
\
ruce
tvā
\\
iti
pañca
gʰr̥teṣṭakā
anuparihāram̐
sādayati
//
Khanda: 6
Sutra: a
yaśodāṃ
tvā
yaśasi
sādayāmi
\\
iti
pañca
yaśodāḥ
//
Khanda: 7
Sutra: a
bʰūyaskr̥d
asi
\
varivaskr̥d
asi
\\
iti
pañca
bʰūyaskr̥taḥ
//
Khanda: 8
Page: 87
Sutra: a
apsuṣad
asi
\
śyenasad
asi
\\
iti
pañcāgnirūpāṇi
//
Khanda: 9
Sutra: a
pr̥tʰivyās
tvā
draviṇe
sādayāmi
\\
iti
pañca
draviṇodāḥ
//
Khanda: 10
Sutra: a
prāṇaṃ
me
pāhi
\\
apānaṃ
me
pāhi
\\
iti
ṣaḍ
āyuṣyāḥ
//
Khanda: 11
Sutra: a
agne
yat
te
param̐
hr̥n
nāma
\\
ity
agner
hr̥dayam
//
Khanda: 12
Sutra: a
yāvā
ayāvās
\\
iti
saptartavyāḥ
//
Khanda: 13
Sutra: a
agninā
viśvāṣāṭ
\\
ity
etenānuvākenendratanūr
upadadʰāti
//
Khanda: 14
Sutra: a
abʰīṣāc
cābʰiṣavī
ca
\\
abʰivayāś
cordʰvavayāś
ca
\
br̥hadvayāś
ca
savayāś
ca
\
sahvām̐ś
ca
sahamānaś
ca
\
sahasvām̐ś
ca
sahīyām̐ś
ca
\\
ity
etenānuvākenendranāmāny
upadadʰāti
//
Khanda: 15
Sutra: a
prajāpatir
manasāśvo
'ccʰetas
\\
iti
trayastrim̐śataṃ
yajñatanūḥ
//
Khanda: 16
Sutra: a
jyotiṣmatīṃ
tvā
sādayāmi
\\
iti
dvādaśa
jyotiṣmatīḥ
//
Khanda: 17
Sutra: a
rohiteṣu
tvā
jīmūteṣu
sādayāmi
/ \
aruṇeṣu
tvā
jīmūteṣu
sādayāmi
/ \
siteṣu
tvā
jīmūteṣu
sādayāmi
/ \
nīleṣu
tvā
jīmūteṣu
sādayāmi
/ \
kr̥ṣṇeṣu
tvā
jīmūteṣu
sādayāmi
\\
iti
pañca
jīmūtāḥ
//
Khanda: 18
Sutra: a
kr̥ttikā
nakṣatram
ity
etenānuvākenāsam̐spaṣṭā
nakṣatreṣṭakā
upadadʰāti
//
Khanda: 19
Page: 88
Sutra: a
agne
rucaḥ
stʰa
\\
iti
sarvāsv
anuṣajati
//
Khanda: 20
Sutra: a
pūrṇā
paścāt
\\
iti
purastāt
paurṇamāsīm
upadʰāya
pūrvāṃpūrvām
upadʰāyāparāmaparām
upadadʰāti
/
ā
viśākʰābʰyām
/
yat
te
devā
adadʰur
iti
paścād
amāvāsyāyām
upadʰāyāparāmaparām
upadʰāya
pūrvāṃpūrvām
upadadʰāty
āpabʰaraṇībʰyo
'ntataḥ
//
Khanda: 21
Page: 89
Sutra: a
hiraṇyagarbʰaḥ
samavartatāgre
\\
ity
aṣṭau
saritaḥ
//
Khanda: 22
Sutra: a
viśvakarmā
diśāṃ
patir
iti
pañca
hiraṇyeṣṭakāś
catasraḥ
pratidiśam
ekāṃ
madʰye
//
Khanda: 23
Sutra: a
prāṇāya
tvā
cakṣuṣe
tvā
\\
iti
catasraḥ
śarkarāḥ
svayamātr̥ṇṇāḥ
pratidiśam
/ [
saṃvatsarasya
pratimām
iti
pratimām
atraivarṣabʰa
āmnātaḥ
] //
Khanda: 24
Sutra: a
agna
āyāhi
vītaye
/ \
agniṃ
dūtaṃ
vr̥ṇīmahe
/ \
agnināgniḥ
samidʰyate
/ \
agnir
vr̥trāṇi
jaṅgʰanat
/ \
agne
stomaṃ
manāmahe
\
sidʰram
adya
divispr̥śam
/ \
devasya
draviṇasyavas
\\
iti
pañcāhnāṃ
rūpāṇi
/ [
atʰa
vratam
upadadʰāti
] //
Khanda: 25
Sutra: a
śatāyudʰāya
\\
iti
pañcājyānīḥ
/
indrasya
vajro
'si
vārtragʰnas
\\
iti
catasro
vajriṇīḥ
pratidiśaṃ
(
aśmana
iṣuhasta
upadadʰāti
)
pañcaike
samāmananti
yo
na
upariṣṭāt
\\
iti
mantram̐
saṃnamati
//
Khanda: 26
Sutra: a
agne
yaśasvin
yaśasemam
arpaya
\\
iti
catasro
rāṣṭrabʰr̥taḥ
/
gāyatrīṃ
purastād
upadadʰāti
triṣṭubʰaṃ
dakṣiṇato
jagatīṃ
paścād
anuṣṭubʰam
uttarataḥ
paṅktiṃ
madʰye
/
gāyatrīṃ
dakṣiṇata
upadadʰāti
/
evam
anupūrvāḥ
sarvāḥ
/
sarvatra
\\
agnir
mūrdʰā
/ \
bʰuvo
/ \
janasya
gopāḥ
/ \
tvāṃ
citraśravastama
/ \
agne
tam
adyāśvam
ity
etā
āmnātā
bʰavanti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.