TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 85
Previous part

Patala: 2  
Khanda: 1  
Page: 86 
Sutra: a     indrāgnibʰyāṃ tvā sayujā yujā yunajmi \\ ity aṣṭau sayujaḥ //

Khanda: 2  
Sutra: a     
ambā nāmāsi \\ iti sapta kr̥ttikāḥ //

Khanda: 3  
Sutra: a     
purovātasanir asi \\ iti pañca vr̥ṣṭisanīr anuparihāram̐ sādayati //

Khanda: 4  
Sutra: a     
salilāya tvā \ sarṇīkāya tvā \\ ity aṣṭāv ādityeṣṭakāḥ //

Khanda: 5  
Sutra: a     
r̥ce tvā \ ruce tvā \\ iti pañca gʰr̥teṣṭakā anuparihāram̐ sādayati //

Khanda: 6  
Sutra: a     
yaśodāṃ tvā yaśasi sādayāmi \\ iti pañca yaśodāḥ //

Khanda: 7  
Sutra: a     
bʰūyaskr̥d asi \ varivaskr̥d asi \\ iti pañca bʰūyaskr̥taḥ //

Khanda: 8  
Page: 87 
Sutra: a     
apsuṣad asi \ śyenasad asi \\ iti pañcāgnirūpāṇi //

Khanda: 9  
Sutra: a     
pr̥tʰivyās tvā draviṇe sādayāmi \\ iti pañca draviṇodāḥ //

Khanda: 10  
Sutra: a     
prāṇaṃ me pāhi \\ apānaṃ me pāhi \\ iti ṣaḍ āyuṣyāḥ //

Khanda: 11  
Sutra: a     
agne yat te param̐ hr̥n nāma \\ ity agner hr̥dayam //

Khanda: 12  
Sutra: a     
yāvā ayāvās \\ iti saptartavyāḥ //

Khanda: 13  
Sutra: a     
agninā viśvāṣāṭ \\ ity etenānuvākenendratanūr upadadʰāti //

Khanda: 14  
Sutra: a     
abʰīṣāc cābʰiṣavī ca \\ abʰivayāś cordʰvavayāś ca \ br̥hadvayāś ca savayāś ca \ sahvām̐ś ca sahamānaś ca \ sahasvām̐ś ca sahīyām̐ś ca \\ ity etenānuvākenendranāmāny upadadʰāti //

Khanda: 15  
Sutra: a     
prajāpatir manasāśvo 'ccʰetas \\ iti trayastrim̐śataṃ yajñatanūḥ //

Khanda: 16  
Sutra: a     
jyotiṣmatīṃ tvā sādayāmi \\ iti dvādaśa jyotiṣmatīḥ //

Khanda: 17  
Sutra: a     
rohiteṣu tvā jīmūteṣu sādayāmi / \ aruṇeṣu tvā jīmūteṣu sādayāmi / \ siteṣu tvā jīmūteṣu sādayāmi / \ nīleṣu tvā jīmūteṣu sādayāmi / \ kr̥ṣṇeṣu tvā jīmūteṣu sādayāmi \\ iti pañca jīmūtāḥ //

Khanda: 18  
Sutra: a     
kr̥ttikā nakṣatram ity etenānuvākenāsam̐spaṣṭā nakṣatreṣṭakā upadadʰāti //

Khanda: 19  
Page: 88 
Sutra: a     
agne rucaḥ stʰa \\ iti sarvāsv anuṣajati //

Khanda: 20  
Sutra: a     
pūrṇā paścāt \\ iti purastāt paurṇamāsīm upadʰāya pūrvāṃpūrvām upadʰāyāparāmaparām upadadʰāti / ā viśākʰābʰyām / yat te devā adadʰur iti paścād amāvāsyāyām upadʰāyāparāmaparām upadʰāya pūrvāṃpūrvām upadadʰāty āpabʰaraṇībʰyo 'ntataḥ //

Khanda: 21  
Page: 89 
Sutra: a     
hiraṇyagarbʰaḥ samavartatāgre \\ ity aṣṭau saritaḥ //

Khanda: 22  
Sutra: a     
viśvakarmā diśāṃ patir iti pañca hiraṇyeṣṭakāś catasraḥ pratidiśam ekāṃ madʰye //

Khanda: 23  
Sutra: a     
prāṇāya tvā cakṣuṣe tvā \\ iti catasraḥ śarkarāḥ svayamātr̥ṇṇāḥ pratidiśam / [ saṃvatsarasya pratimām iti pratimām atraivarṣabʰa āmnātaḥ ] //

Khanda: 24  
Sutra: a     
agna āyāhi vītaye / \ agniṃ dūtaṃ vr̥ṇīmahe / \ agnināgniḥ samidʰyate / \ agnir vr̥trāṇi jaṅgʰanat / \ agne stomaṃ manāmahe \ sidʰram adya divispr̥śam / \ devasya draviṇasyavas \\ iti pañcāhnāṃ rūpāṇi / [ atʰa vratam upadadʰāti ] //

Khanda: 25  
Sutra: a     
śatāyudʰāya \\ iti pañcājyānīḥ / indrasya vajro 'si vārtragʰnas \\ iti catasro vajriṇīḥ pratidiśaṃ ( aśmana iṣuhasta upadadʰāti ) pañcaike samāmananti yo na upariṣṭāt \\ iti mantram̐ saṃnamati //

Khanda: 26  
Sutra: a     
agne yaśasvin yaśasemam arpaya \\ iti catasro rāṣṭrabʰr̥taḥ / gāyatrīṃ purastād upadadʰāti triṣṭubʰaṃ dakṣiṇato jagatīṃ paścād anuṣṭubʰam uttarataḥ paṅktiṃ madʰye / gāyatrīṃ dakṣiṇata upadadʰāti / evam anupūrvāḥ sarvāḥ / sarvatra \\ agnir mūrdʰā / \ bʰuvo / \ janasya gopāḥ / \ tvāṃ citraśravastama / \ agne tam adyāśvam ity etā āmnātā bʰavanti //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.