TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 86
Patala: 3
Khanda: 1
Page: 90
Sutra: a
sahasrasya
pramā
asi
\\
iti
sahasreṇa
hiraṇyaśalkaiḥ
pradakṣiṇam
anuparikrāman
pratidiśam
agniṃ
prokṣati
dvābʰyāṃdvābʰyām̐
śatābʰyām
/
madʰya
uttamābʰyāṃ
prāṅmukʰaḥ
//
Khanda: 2
Sutra: a
imā
me
agna
iṣṭakā
dʰenavaḥ
santu
\\
itīṣṭakā
dʰenūḥ
kurute
//
Khanda: 3
Sutra: a
aiḍikyā
cityābʰimr̥śaty
āraṇye
'nuvākyā
bʰavanti
//
Khanda: 4
Page: 91
Sutra: a
śatarudrīyaṃ
juhoti
jartilayavāgvā
vā
gavīdʰukayavāgvā
vā
gavīdʰukasaktubʰir
jartilaiḥ
sarpiṣā
mr̥gakṣīreṇājakṣīreṇa
vārkaparṇenordʰvas
tiṣṭʰann
uttarārdʰyāyām
iṣṭakāyāṃ
namas
te
rudra
manyave
\\
ity
etān
anuvākām̐s
traidʰaṃ
prativibʰajya
pratʰamenānuvākenāśītyā
ca
jānudagʰne
'śītyaiva
nābʰidagʰne
'śītyā
yac
ca
prāg
avatānebʰyas
tenāsyadagʰne
sahasrāṇi
sahasraśas
\\
ity
asaṃkʰyātān
daśāvatānān
pratyavarohāñ
juhoti
//
Khanda: 5
Sutra: a
namo
rudrebʰyo
ye
divi
\\
ity
āsyadagʰne
namo
rudrebʰyo
ye
'ntarikṣe
\\
iti
nābʰidagʰne
namo
rudrebʰyo
ye
pr̥tʰivyām
iti
jānudagʰne
//
Khanda: 6
Sutra: a
asaṃcare
'rkaparṇam
udasyati
//
Khanda: 7
Page: 92
Sutra: a
yaṃ
dviṣyāttasya
saṃcare
paśūnāṃ
nyasyedyaḥ
pratʰamaḥ
paśurabʰitiṣṭʰati
sa
ārtim
ārcʰati
//
śatarudrīyasya
brāhmaṇam
//
Khanda: 8
Sutra: a
yo
rudro
agnau
yo
apsu
ya
oṣadʰīṣu
\\
iti
raudraṃ
gāvīdʰukaṃ
caruṃ
payasi
śr̥taṃ
yasyām
iṣṭakāyām̐
śatarudrīyaṃ
juhoti
tasyāṃ
nidadʰāti
//
Khanda: 9
Sutra: a
tisr̥dʰanvam
ayācitaṃ
brāhmaṇāya
dadyāt
//
Khanda: 10
Sutra: a
vasavas
tvā
rudraiḥ
purastāt
pāntu
\\
iti
pradakṣiṇam
anuparikrāman
pratidiśam
ājyenāgniṃ
prokṣati
//
madʰya
uttamena
prāṅmukʰas
\\
yat
te
rudra
puro
dʰanur
iti
pradakṣiṇam
anuparikrāman
pratidiśaṃ
namaskārair
upatiṣṭʰate
madʰya
uttamena
prāṅmukʰaḥ
//
Khanda: 11
Page: 93
Sutra: a
udakumbʰam
ādāyāśmānam
avadʰāya
\\
aśmann
ūrjam
iti
triḥ
pradakṣiṇam
agniṃ
pariṣiñcan
paryeti
//
Khanda: 12
Sutra: a
nidʰāya
kumbʰaṃ
trir
apariṣiñcan
pratiparyeti
/
yady
abʰicaret
\\
idam
aham
amuṣyāmuṣyāyaṇasya
prāṇaṃ
prakṣiṇomi
\\
iti
dakṣiṇasyām̐
śroṇyāṃ
kumbʰaṃ
prakṣiṇoti
/
dveṣyasya
nāma
gr̥hṇāti
//
Khanda: 13
Sutra: a
pr̥ṣṭʰair
upatiṣṭʰate
/
gāyatreṇa
purastāt
/
br̥hadratʰaṃtarābʰyāṃ
pakṣau
/
r̥tustʰā
yajñāyajñīyena
puccʰam
/
dakṣiṇasyām̐
śroṇyāṃ
vāravantīyaṃ
gāyaty
uttarasyāṃ
vāmadevyam
api
pakṣaṃ
prati
prajāpateḥ
sāma
r̥caṃ
gāyati
//
Khanda: 14
Page: 94
Sutra: a
iṣṭo
yajño
bʰr̥gubʰir
āśīrdā
vasubʰis
\
tasya
ta
iṣṭasya
vītasya
draviṇeha
bʰakṣīya
\\
iti
stutaśastrayor
dohe
yajamānaṃ
vācayati
//
Khanda: 15
Sutra: a
pitā
mātariśvā
\\
iti
saṃcitoktʰyena
hotānuśam̐sati
/
hotary
akāmayamāne
'dʰvaryuḥ
//
Khanda: 16
Sutra: a
atra
dʰenuḥ
karaṇam
eke
samāmananti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.