TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 86
Previous part

Patala: 3  
Khanda: 1  
Page: 90 
Sutra: a     sahasrasya pramā asi \\ iti sahasreṇa hiraṇyaśalkaiḥ pradakṣiṇam anuparikrāman pratidiśam agniṃ prokṣati dvābʰyāṃdvābʰyām̐ śatābʰyām / madʰya uttamābʰyāṃ prāṅmukʰaḥ //

Khanda: 2  
Sutra: a     
imā me agna iṣṭakā dʰenavaḥ santu \\ itīṣṭakā dʰenūḥ kurute //

Khanda: 3  
Sutra: a     
aiḍikyā cityābʰimr̥śaty āraṇye 'nuvākyā bʰavanti //

Khanda: 4  
Page: 91 
Sutra: a     
śatarudrīyaṃ juhoti jartilayavāgvā gavīdʰukayavāgvā gavīdʰukasaktubʰir jartilaiḥ sarpiṣā mr̥gakṣīreṇājakṣīreṇa vārkaparṇenordʰvas tiṣṭʰann uttarārdʰyāyām iṣṭakāyāṃ namas te rudra manyave \\ ity etān anuvākām̐s traidʰaṃ prativibʰajya pratʰamenānuvākenāśītyā ca jānudagʰne 'śītyaiva nābʰidagʰne 'śītyā yac ca prāg avatānebʰyas tenāsyadagʰne sahasrāṇi sahasraśas \\ ity asaṃkʰyātān daśāvatānān pratyavarohāñ juhoti //

Khanda: 5  
Sutra: a     
namo rudrebʰyo ye divi \\ ity āsyadagʰne namo rudrebʰyo ye 'ntarikṣe \\ iti nābʰidagʰne namo rudrebʰyo ye pr̥tʰivyām iti jānudagʰne //

Khanda: 6  
Sutra: a     
asaṃcare 'rkaparṇam udasyati //

Khanda: 7  
Page: 92 
Sutra: a     
yaṃ dviṣyāttasya saṃcare paśūnāṃ nyasyedyaḥ pratʰamaḥ paśurabʰitiṣṭʰati sa ārtim ārcʰati // śatarudrīyasya brāhmaṇam //

Khanda: 8  
Sutra: a     
yo rudro agnau yo apsu ya oṣadʰīṣu \\ iti raudraṃ gāvīdʰukaṃ caruṃ payasi śr̥taṃ yasyām iṣṭakāyām̐ śatarudrīyaṃ juhoti tasyāṃ nidadʰāti //

Khanda: 9  
Sutra: a     
tisr̥dʰanvam ayācitaṃ brāhmaṇāya dadyāt //

Khanda: 10  
Sutra: a     
vasavas tvā rudraiḥ purastāt pāntu \\ iti pradakṣiṇam anuparikrāman pratidiśam ājyenāgniṃ prokṣati // madʰya uttamena prāṅmukʰas \\ yat te rudra puro dʰanur iti pradakṣiṇam anuparikrāman pratidiśaṃ namaskārair upatiṣṭʰate madʰya uttamena prāṅmukʰaḥ //

Khanda: 11  
Page: 93 
Sutra: a     
udakumbʰam ādāyāśmānam avadʰāya \\ aśmann ūrjam iti triḥ pradakṣiṇam agniṃ pariṣiñcan paryeti //

Khanda: 12  
Sutra: a     
nidʰāya kumbʰaṃ trir apariṣiñcan pratiparyeti / yady abʰicaret \\ idam aham amuṣyāmuṣyāyaṇasya prāṇaṃ prakṣiṇomi \\ iti dakṣiṇasyām̐ śroṇyāṃ kumbʰaṃ prakṣiṇoti / dveṣyasya nāma gr̥hṇāti //

Khanda: 13  
Sutra: a     
pr̥ṣṭʰair upatiṣṭʰate / gāyatreṇa purastāt / br̥hadratʰaṃtarābʰyāṃ pakṣau / r̥tustʰā yajñāyajñīyena puccʰam / dakṣiṇasyām̐ śroṇyāṃ vāravantīyaṃ gāyaty uttarasyāṃ vāmadevyam api pakṣaṃ prati prajāpateḥ sāma r̥caṃ gāyati //

Khanda: 14  
Page: 94 
Sutra: a     
iṣṭo yajño bʰr̥gubʰir āśīrdā vasubʰis \ tasya ta iṣṭasya vītasya draviṇeha bʰakṣīya \\ iti stutaśastrayor dohe yajamānaṃ vācayati //

Khanda: 15  
Sutra: a     
pitā mātariśvā \\ iti saṃcitoktʰyena hotānuśam̐sati / hotary akāmayamāne 'dʰvaryuḥ //

Khanda: 16  
Sutra: a     
atra dʰenuḥ karaṇam eke samāmananti //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.