TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 87
Previous part

Patala: 4  
Khanda: 1  
Sutra: a     avakāṃ maṇḍūkaṃ vetasaśākʰāṃ ca dīrgʰavam̐śe prabadʰya samudrasya tvāvākayā \\ agne parivyayāmasi * \\ iti saptabʰir aṣṭābʰir vāgniṃ vikarṣati //
      
FN emended. Ed.: parivyayamasi.

Khanda: 2  
Page: 95 
Sutra: a     
anugamayitvā maṇḍūkasya prāṇān saṃllobʰya sarvānt samudgr̥hyotkare nyasyati //

Khanda: 3  
Sutra: a     
yaṃ dviṣyāt tam upasparśayet //

Khanda: 4  
Sutra: a     
svayaṃ kr̥ṇvānaḥ sugam aprayāvam \\ tigmaśr̥ṅgo vr̥ṣabʰaḥ śośucānaḥ / \ pratnam̐ sadʰastʰam anu paśyamāna * * \ ā tantum agnir divyaṃ tatāna // \ tvaṃ na tantur uta setur agne \ tvaṃ pantʰā bʰavasi devayānaḥ / \ tvayāgne pr̥ṣṭʰaṃ vayam āruhema \\ atʰā devaiḥ sadʰamādaṃ madema / \ atisargaṃ dadato mānavāya \\ r̥juṃ pantʰānam anupaśyamānāḥ / \ ajuṣanta maruto yajñam etam \\ vr̥ṣṭiṃ * devānām amr̥tam̐ svarvidam / \ āvartamāno bʰuvanasya madʰye \ prajā vikurañ janayan virūpāḥ / \ saṃvatsaraḥ parameṣṭʰī dʰr̥tavratas \\ yajñaṃ naḥ pāntu rajasaḥ parastāt / \ prajāṃ dadātu parivatsaro nas \\ dʰātā dadātu sumanasya mānaḥ / \ bahvīḥ sākam bahudʰā viśvarūpās \\ ekavratā mām abʰisaṃviśantv * * \\ iti pañcānvārohāñ juhoti //
      
FN < paśyamānaḥ
      
FN emended. Ed.: paśyamānā.
      
FN emended. Ed.: vr̥ṣṭir.
      
< abʰisaṃviśantu
      
FN emended. Ed.: abʰisaṃviśavintv.

Khanda: 5  
Page: 96 
Sutra: a     
pr̥tʰivīm ākramiṣam \\ prāṇo hāsīt \\ iti kr̥ṣṇājinasyopānahāv upamuñcate 'nyatarāṃ //

Khanda: 6  
Sutra: a     
apām idaṃ nyayanam \\ namas te harase śociṣe \\ iti dvābʰyām agnim adʰikrāmati //

Khanda: 7  
Sutra: a     
juhvāṃ pañcagr̥hītaṃ gr̥hītvā nr̥ṣade vaṭ \\ iti pañcabʰir akṣṇayāgniṃ vyāgʰārayati / yatʰottaravedim //

Khanda: 8  
Sutra: a     
ye devā devānām iti dvābʰyāṃ dadʰnā madʰumiśreṇa darbʰagrumuṣṭināgnim anu paricāram avokṣati //

Khanda: 9  
Sutra: a     
kūrmapr̥ṣantaṃ kr̥tvā prāṇadā apānadās \\ iti pratyavarohati //

Khanda: 10  
Sutra: a     
juhvāṃ pañcagr̥hītaṃ gr̥hītvā \\ agnis tigmena śociṣā \ sainānīkena \\ iti sam̐hitābʰyām agnaye 'nīkavata ekāmāhutiṃ juhoti //

Khanda: 11  
Sutra: a     
ṣoḍaśagr̥hītena srucaṃ pūrayitvā ya imā viśvā bʰuvanāni juhvat \\ iti sūktābʰyāṃ nānā vaiśvakarmaṇāni juhoti / sarvābʰir //

Khanda: 12  
Page: 97 
Sutra: a     
yaṃ kāmayeta ciraṃ pāpmano nirmucyetety ekaikaṃ tasya juhuyāt / yaṃ kāmayeta tājak pāpmano nirmucyeteti sarvāṇi tasyānudrutya juhuyāt //

Khanda: 13  
Sutra: a     
samudrāya vayunāya \ sindʰūnāṃ pataye namas \\ iti yady enam udake 'bʰivinded añjalinodakam ādāyāpsu juhuyāt / ayajñasaṃyuktaḥ kalpaḥ //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.