TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 87
Patala: 4
Khanda: 1
Sutra: a
avakāṃ
maṇḍūkaṃ
vetasaśākʰāṃ
ca
dīrgʰavam̐śe
prabadʰya
samudrasya
tvāvākayā
\\
agne
parivyayāmasi
* \\
iti
saptabʰir
aṣṭābʰir
vāgniṃ
vikarṣati
//
FN
emended
.
Ed
.:
parivyayamasi
.
Khanda: 2
Page: 95
Sutra: a
anugamayitvā
maṇḍūkasya
prāṇān
saṃllobʰya
sarvānt
samudgr̥hyotkare
nyasyati
//
Khanda: 3
Sutra: a
yaṃ
dviṣyāt
tam
upasparśayet
//
Khanda: 4
Sutra: a
svayaṃ
kr̥ṇvānaḥ
sugam
aprayāvam
\\
tigmaśr̥ṅgo
vr̥ṣabʰaḥ
śośucānaḥ
/ \
pratnam̐
sadʰastʰam
anu
paśyamāna
* * \
ā
tantum
agnir
divyaṃ
tatāna
// \
tvaṃ
na
tantur
uta
setur
agne
\
tvaṃ
pantʰā
bʰavasi
devayānaḥ
/ \
tvayāgne
pr̥ṣṭʰaṃ
vayam
āruhema
\\
atʰā
devaiḥ
sadʰamādaṃ
madema
/ \
atisargaṃ
dadato
mānavāya
\\
r̥juṃ
pantʰānam
anupaśyamānāḥ
/ \
ajuṣanta
maruto
yajñam
etam
\\
vr̥ṣṭiṃ
*
devānām
amr̥tam̐
svarvidam
/ \
āvartamāno
bʰuvanasya
madʰye
\
prajā
vikurañ
janayan
virūpāḥ
/ \
saṃvatsaraḥ
parameṣṭʰī
dʰr̥tavratas
\\
yajñaṃ
naḥ
pāntu
rajasaḥ
parastāt
/ \
prajāṃ
dadātu
parivatsaro
nas
\\
dʰātā
dadātu
sumanasya
mānaḥ
/ \
bahvīḥ
sākam
bahudʰā
viśvarūpās
\\
ekavratā
mām
abʰisaṃviśantv
* * \\
iti
pañcānvārohāñ
juhoti
//
FN
<
paśyamānaḥ
FN
emended
.
Ed
.:
paśyamānā
.
FN
emended
.
Ed
.:
vr̥ṣṭir
.
<
abʰisaṃviśantu
FN
emended
.
Ed
.:
abʰisaṃviśavintv
.
Khanda: 5
Page: 96
Sutra: a
pr̥tʰivīm
ākramiṣam
\\
prāṇo
mā
mā
hāsīt
\\
iti
kr̥ṣṇājinasyopānahāv
upamuñcate
'nyatarāṃ
vā
//
Khanda: 6
Sutra: a
apām
idaṃ
nyayanam
\\
namas
te
harase
śociṣe
\\
iti
dvābʰyām
agnim
adʰikrāmati
//
Khanda: 7
Sutra: a
juhvāṃ
pañcagr̥hītaṃ
gr̥hītvā
nr̥ṣade
vaṭ
\\
iti
pañcabʰir
akṣṇayāgniṃ
vyāgʰārayati
/
yatʰottaravedim
//
Khanda: 8
Sutra: a
ye
devā
devānām
iti
dvābʰyāṃ
dadʰnā
madʰumiśreṇa
darbʰagrumuṣṭināgnim
anu
paricāram
avokṣati
//
Khanda: 9
Sutra: a
kūrmapr̥ṣantaṃ
kr̥tvā
prāṇadā
apānadās
\\
iti
pratyavarohati
//
Khanda: 10
Sutra: a
juhvāṃ
pañcagr̥hītaṃ
gr̥hītvā
\\
agnis
tigmena
śociṣā
\
sainānīkena
\\
iti
sam̐hitābʰyām
agnaye
'nīkavata
ekāmāhutiṃ
juhoti
//
Khanda: 11
Sutra: a
ṣoḍaśagr̥hītena
srucaṃ
pūrayitvā
ya
imā
viśvā
bʰuvanāni
juhvat
\\
iti
sūktābʰyāṃ
nānā
vaiśvakarmaṇāni
juhoti
/
sarvābʰir
vā
//
Khanda: 12
Page: 97
Sutra: a
yaṃ
kāmayeta
ciraṃ
pāpmano
nirmucyetety
ekaikaṃ
tasya
juhuyāt
/
yaṃ
kāmayeta
tājak
pāpmano
nirmucyeteti
sarvāṇi
tasyānudrutya
juhuyāt
//
Khanda: 13
Sutra: a
samudrāya
vayunāya
\
sindʰūnāṃ
pataye
namas
\\
iti
yady
enam
udake
'bʰivinded
añjalinodakam
ādāyāpsu
juhuyāt
/
ayajñasaṃyuktaḥ
kalpaḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.