TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 88
Patala: 5
Khanda: 1
Sutra: a
uttamābʰyām
āparāhṇikībʰyāṃ
pravargyopasadbʰyāṃ
pracarya
\\
ud
enam
uttarāṃ
naya
\\
iti
tisr̥bʰir
gʰr̥toṣitās
tisraḥ
samidʰa
āhavanīye
'bʰyādadʰāti
//
Khanda: 2
Sutra: a
ud
u
tvā
viśve
devās
\\
ity
agnim
udyaccʰate
//
Khanda: 3
Page: 98
Sutra: a
pañca
diśo
daivīr
yajñam
avantu
devīr
iti
ṣaḍbʰir
harati
//
Khanda: 4
Sutra: a
āśuḥ
śiśānas
\\
iti
dakṣiṇato
brahmā
daśarcenāpratiratʰenānveti
/
maitrāvaruṇo
brāhmaṇāccʰam̐sī
vā
//
Khanda: 5
Sutra: a
vimāna
eṣa
divo
madʰya
āste
\\
iti
dvābʰyām
āgnīdʰre
'śmānaṃ
nidadʰāti
//
Khanda: 6
Sutra: a
indraṃ
viśvā
avīvr̥dʰan
\\
iti
catasr̥bʰir
ā
puccʰād
eti
//
Khanda: 7
Sutra: a
prācīm
anu
pradiśam
iti
pañcabʰir
agnim
ākramante
//
Khanda: 8
Sutra: a
kr̥ṣṇāyai
śvetavatsāyai
payasā
dadʰnā
vaidumbarim̐
srucaṃ
pūrayitvā
naktoṣāsā
\
agne
sahasrākṣa
\\
iti
sam̐hitābʰyām̐
svayamātr̥ṇṇāyām
ekāhutiṃ
juhoti
//
Khanda: 9
Sutra: a
ūrṇāvantaṃ
pratʰamaḥ
sīda
yonim
ity
ucyamāne
suparṇo
'si
garutmān
\
pr̥tʰivyām̐
sīda
\\
iti
tisr̥bʰiḥ
svayamātr̥ṇṇāyām
agniṃ
pratiṣṭʰāpayati
dvābʰyāṃ
vā
//
Khanda: 10
Page: 99
Sutra: a
preddʰo
agne
dīdihi
puro
nas
\\
ity
audumbarīm̐
samidʰam
ādadʰāti
/
vidʰema
te
parame
janmann
agne
\\
iti
vaikaṅkatīm̐
tām̐
*
savitur
vareṇyasya
citrām
iti
śamīmayīm
/
śamīmayīṃ
pūrvām
eke
samāmananti
/
vaikaṅkatīm
uttarām
//
FN
emended
.
Ed
omits
.
Khanda: 11
Sutra: a
agne
tam
adyāśvam
ity
akṣarapaṅktyā
juhoti
//
Khanda: 12
Sutra: a
juhūm̐
sruvaṃ
ca
saṃmr̥jya
caturgr̥hītenāṣṭagr̥hītena
dvādaśagr̥hītena
vā
srucaṃ
pūrayitvā
sapta
te
\\
iti
pūrṇāhutiṃ
juhoti
//
Khanda: 13
Sutra: a
tāṃ
juhvad
iha
so
'stu
\\
iti
digbʰyo
'gniṃ
manasā
dʰyāyati
//
Khanda: 14
Page: 100
Sutra: a
vaiśvānarīyasya
tantraṃ
prakramayati
/
tatra
yāvat
kriyate
tad
vyākʰyāsyāmaḥ
/
Khanda: 15
Sutra: a
vedaṃ
kr̥tvāgnīn
paristīrya
pāṇī
prakṣālyolaparājīm̐
stīrtvā
yatʰārtʰaṃ
pātrāṇi
prayunakti
//
Khanda: 16
Sutra: a
na
praṇītāḥ
praṇayati
//
Khanda: 17
Sutra: a
nirvapaṇakāle
vaiśvānaraṃ
dvādaśakapālaṃ
nirupya
sapta
mārutānt
saptakapālān
nirvapati
//
Khanda: 18
Sutra: a
tūṣṇīm
upacaritā
mārutā
bʰavanti
//
Khanda: 19
Sutra: a
yajurutpūtābʰiḥ
saṃyauti
/
abʰivāsita
āpyalepaṃ
ninīya
/
saṃpraiṣena
pratipadyate
//
Khanda: 20
Sutra: a
yad
anyad
idʰmābarhiṣaḥ
patnīsaṃnahanāc
ca
tat
saṃpreṣyati
//
Khanda: 21
Page: 101
Sutra: a
yat
prāg
ājyagrahaṇāt
tat
kr̥tvā
dʰruvāyām
eva
gr̥hṇāti
//
Khanda: 22
Sutra: a
prokṣaṇīr
abʰimantrya
brahmāṇam
āmantrya
vediṃ
prokṣya
prokṣaṇyavaśeṣaṃ
ninīya
pavitre
apisr̥jya
dʰruvām̐
sruvaṃ
ca
sādayati
//
Khanda: 23
Sutra: a
eṣāsadat
\\
iti
mantram̐
saṃnamati
//
Khanda: 24
Sutra: a
viṣṇv
asi
\
vaiṣṇavaṃ
dʰāma
prājāpatyam
ity
ājyam
abʰimantrayate
//
Khanda: 25
Sutra: a
vaiśvānaram
āsādya
mārutān
āsādayati
//
Khanda: 26
Sutra: a
uccair
vaiśvānarasyāśrāvayati
//
Khanda: 27
Sutra: a
sarvahutam
aparyāvartayañ
juhoti
//
Khanda: 28
Sutra: a
īdr̥ṅ
cānyādr̥ṅ
ca
\\
ity
āsīno
hastenopām̐śu
mārutān
sarvahutān
gaṇena
juhoti
//
Khanda: 29
Page: 102
Sutra: a
pūrvaṃpūrvaṃ
gaṇam
anudrutyottareṇottareṇa
juhoti
//
Khanda: 30
Sutra: a
svatavām̐ś
ca
pragʰāsī
ca
\
sāṃtapanaś
ca
gr̥hamedʰī
ca
\
krīḍī
ca
sākī
corjiṣī
ca
\\
ity
uttamaṃ
gaṇam
anudrutya
pratʰamena
juhoti
//
Khanda: 31
Sutra: a
indraṃ
daivīr
viśo
maruto
'nuvartamānas
\\
iti
hutvopatiṣṭʰate
//
Khanda: 32
Sutra: a
yadi
kāmayeta
viśā
kṣatram̐
hanyām
iti
grāmye
'nuvākyasya
gaṇasya
trīṇi
catvāri
vā
padāny
anūcyāraṇye
'nuvākyasya
śeṣeṇa
juhoti
//
Khanda: 33
Sutra: a
evaṃ
tribʰir
ādito
yatʰāsamāmnātaṃ
grāme
'nuvākyasya
yatʰā
pūrvair
evaṃ
tribʰir
uttarair
gaṇaiḥ
//
Khanda: 34
Sutra: a
yadi
kāmayeta
kṣatreṇa
viśam̐
hanyām
ity
āraṇye
'nuvākyasya
ṣaṭsu
padāntarāleṣu
ṣaḍ
gaṇān
opya
grāmeṣu
vākyaṃ
japitvāraṇyena
vākyaśeṣaṃ
juhoti
//
Khanda: 35
Page: 103
Sutra: a
evaṃ
tribʰir
ādito
yatʰāsamāmnātaṃ
grāme
'nuvākyena
yatʰā
pūrvair
evaṃ
tribʰir
uttarair
gaṇaiḥ
//
Khanda: 36
Sutra: a
na
saṃpreṣyati
/
na
saṃmārṣṭi
/
nānūyājān
yajati
//
Khanda: 37
Sutra: a
yaṃ
kāmayeta
kṣatriyaṃ
pra
svād
āyatanāc
cyaveteti
tasyāraṇye
'nuvākyasya
gaṇasyāgniṣṭʰaṃ
ratʰavāhanaṃ
vā
vyaṅgayed
ity
ayajñasaṃyuktaḥ
kalpaḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.