TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 88
Previous part

Patala: 5  
Khanda: 1  
Sutra: a     uttamābʰyām āparāhṇikībʰyāṃ pravargyopasadbʰyāṃ pracarya \\ ud enam uttarāṃ naya \\ iti tisr̥bʰir gʰr̥toṣitās tisraḥ samidʰa āhavanīye 'bʰyādadʰāti //

Khanda: 2  
Sutra: a     
ud u tvā viśve devās \\ ity agnim udyaccʰate //

Khanda: 3  
Page: 98 
Sutra: a     
pañca diśo daivīr yajñam avantu devīr iti ṣaḍbʰir harati //

Khanda: 4  
Sutra: a     
āśuḥ śiśānas \\ iti dakṣiṇato brahmā daśarcenāpratiratʰenānveti / maitrāvaruṇo brāhmaṇāccʰam̐sī //

Khanda: 5  
Sutra: a     
vimāna eṣa divo madʰya āste \\ iti dvābʰyām āgnīdʰre 'śmānaṃ nidadʰāti //

Khanda: 6  
Sutra: a     
indraṃ viśvā avīvr̥dʰan \\ iti catasr̥bʰir ā puccʰād eti //

Khanda: 7  
Sutra: a     
prācīm anu pradiśam iti pañcabʰir agnim ākramante //

Khanda: 8  
Sutra: a     
kr̥ṣṇāyai śvetavatsāyai payasā dadʰnā vaidumbarim̐ srucaṃ pūrayitvā naktoṣāsā \ agne sahasrākṣa \\ iti sam̐hitābʰyām̐ svayamātr̥ṇṇāyām ekāhutiṃ juhoti //

Khanda: 9  
Sutra: a     
ūrṇāvantaṃ pratʰamaḥ sīda yonim ity ucyamāne suparṇo 'si garutmān \ pr̥tʰivyām̐ sīda \\ iti tisr̥bʰiḥ svayamātr̥ṇṇāyām agniṃ pratiṣṭʰāpayati dvābʰyāṃ //

Khanda: 10  
Page: 99 
Sutra: a     
preddʰo agne dīdihi puro nas \\ ity audumbarīm̐ samidʰam ādadʰāti / vidʰema te parame janmann agne \\ iti vaikaṅkatīm̐ tām̐ * savitur vareṇyasya citrām iti śamīmayīm / śamīmayīṃ pūrvām eke samāmananti / vaikaṅkatīm uttarām //
      
FN emended. Ed omits.

Khanda: 11  
Sutra: a     
agne tam adyāśvam ity akṣarapaṅktyā juhoti //

Khanda: 12  
Sutra: a     
juhūm̐ sruvaṃ ca saṃmr̥jya caturgr̥hītenāṣṭagr̥hītena dvādaśagr̥hītena srucaṃ pūrayitvā sapta te \\ iti pūrṇāhutiṃ juhoti //

Khanda: 13  
Sutra: a     
tāṃ juhvad iha so 'stu \\ iti digbʰyo 'gniṃ manasā dʰyāyati //

Khanda: 14  
Page: 100 
Sutra: a     
vaiśvānarīyasya tantraṃ prakramayati / tatra yāvat kriyate tad vyākʰyāsyāmaḥ /

Khanda: 15  
Sutra: a     
vedaṃ kr̥tvāgnīn paristīrya pāṇī prakṣālyolaparājīm̐ stīrtvā yatʰārtʰaṃ pātrāṇi prayunakti //

Khanda: 16  
Sutra: a     
na praṇītāḥ praṇayati //

Khanda: 17  
Sutra: a     
nirvapaṇakāle vaiśvānaraṃ dvādaśakapālaṃ nirupya sapta mārutānt saptakapālān nirvapati //

Khanda: 18  
Sutra: a     
tūṣṇīm upacaritā mārutā bʰavanti //

Khanda: 19  
Sutra: a     
yajurutpūtābʰiḥ saṃyauti / abʰivāsita āpyalepaṃ ninīya / saṃpraiṣena pratipadyate //

Khanda: 20  
Sutra: a     
yad anyad idʰmābarhiṣaḥ patnīsaṃnahanāc ca tat saṃpreṣyati //

Khanda: 21  
Page: 101 
Sutra: a     
yat prāg ājyagrahaṇāt tat kr̥tvā dʰruvāyām eva gr̥hṇāti //

Khanda: 22  
Sutra: a     
prokṣaṇīr abʰimantrya brahmāṇam āmantrya vediṃ prokṣya prokṣaṇyavaśeṣaṃ ninīya pavitre apisr̥jya dʰruvām̐ sruvaṃ ca sādayati //

Khanda: 23  
Sutra: a     
eṣāsadat \\ iti mantram̐ saṃnamati //

Khanda: 24  
Sutra: a     
viṣṇv asi \ vaiṣṇavaṃ dʰāma prājāpatyam ity ājyam abʰimantrayate //

Khanda: 25  
Sutra: a     
vaiśvānaram āsādya mārutān āsādayati //

Khanda: 26  
Sutra: a     
uccair vaiśvānarasyāśrāvayati //

Khanda: 27  
Sutra: a     
sarvahutam aparyāvartayañ juhoti //

Khanda: 28  
Sutra: a     
īdr̥ṅ cānyādr̥ṅ ca \\ ity āsīno hastenopām̐śu mārutān sarvahutān gaṇena juhoti //

Khanda: 29  
Page: 102 
Sutra: a     
pūrvaṃpūrvaṃ gaṇam anudrutyottareṇottareṇa juhoti //

Khanda: 30  
Sutra: a     
svatavām̐ś ca pragʰāsī ca \ sāṃtapanaś ca gr̥hamedʰī ca \ krīḍī ca sākī corjiṣī ca \\ ity uttamaṃ gaṇam anudrutya pratʰamena juhoti //

Khanda: 31  
Sutra: a     
indraṃ daivīr viśo maruto 'nuvartamānas \\ iti hutvopatiṣṭʰate //

Khanda: 32  
Sutra: a     
yadi kāmayeta viśā kṣatram̐ hanyām iti grāmye 'nuvākyasya gaṇasya trīṇi catvāri padāny anūcyāraṇye 'nuvākyasya śeṣeṇa juhoti //

Khanda: 33  
Sutra: a     
evaṃ tribʰir ādito yatʰāsamāmnātaṃ grāme 'nuvākyasya yatʰā pūrvair evaṃ tribʰir uttarair gaṇaiḥ //

Khanda: 34  
Sutra: a     
yadi kāmayeta kṣatreṇa viśam̐ hanyām ity āraṇye 'nuvākyasya ṣaṭsu padāntarāleṣu ṣaḍ gaṇān opya grāmeṣu vākyaṃ japitvāraṇyena vākyaśeṣaṃ juhoti //

Khanda: 35  
Page: 103 
Sutra: a     
evaṃ tribʰir ādito yatʰāsamāmnātaṃ grāme 'nuvākyena yatʰā pūrvair evaṃ tribʰir uttarair gaṇaiḥ //

Khanda: 36  
Sutra: a     
na saṃpreṣyati / na saṃmārṣṭi / nānūyājān yajati //

Khanda: 37  
Sutra: a     
yaṃ kāmayeta kṣatriyaṃ pra svād āyatanāc cyaveteti tasyāraṇye 'nuvākyasya gaṇasyāgniṣṭʰaṃ ratʰavāhanaṃ vyaṅgayed ity ayajñasaṃyuktaḥ kalpaḥ //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.