TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 89
Patala: 6
Khanda: 1
Page: 104
Sutra: a
vasor
dʰārāṃ
juhoti
/
ājyenaudumbaryā
srucā
\\
agnāviṣṇū
sajoṣasā
\\
ity
anudrutya
vājaś
ca
me
prasavaś
ca
me
\\
iti
saṃtatām
ā
mantrasamāpanāt
//
Khanda: 2
Sutra: a
yaṃ
kāmayeta
prāṇānasyānnādyaṃ
viccʰindyām
iti
vigrāhaṃ
tasya
juhuyāt
/
yaṃ
kāmayeta
prāṇānasyānnādyam̐
saṃtanuyām
iti
saṃtatāṃ
tasya
juhuyāt
//
Khanda: 3
Page: 105
Sutra: a
yad
ājyam
uccʰiṣyeta
tasmin
brahmaudanaṃ
paktvā
caturo
'dʰvaryūn
bʰojayet
tebʰyaś
catasro
dʰenūr
dakṣiṇā
dadyāt
//
Khanda: 4
Sutra: a
catuḥśarāvam
odanaṃ
paktvā
tad
vyañjanaṃ
bʰojayati
//
Khanda: 5
Sutra: a
vājaprasavīyaṃ
juhoti
/
sapta
grāmyā
oṣadʰayaḥ
saptāraṇyāḥ
/
pr̥tʰagannāni
dravīkr̥tya
vājasyemaṃ
prasavaḥ
suṣave
\\
iti
caturdaśabʰir
r̥gbʰir
audumbareṇa
sruveṇaikaikayarcānnamannaṃ
juhoti
//
Khanda: 6
Page: 106
Sutra: a
pituṃ
nu
stoṣaṃ
mahas
\\
dʰarmāṇaṃ
taviṣīm
/ \
yasya
trito
vy
ojasā
\
vr̥traṃ
viparvam
ardayat
// \
svādo
pito
madʰo
pito
\
vayaṃ
tvā
vavr̥mahe
/ \
asmākamavitā
bʰava
/ \
upa
naḥ
pitav
ācara
\
śivaḥ
śivābʰir
ūtibʰiḥ
// \
mayobʰūr
*
adviṣeṇyaḥ
\
sakʰā
suśevo
advayāḥ
/ \
tava
tye
pito
rasās
\\
rajām̐sy
anuviṣṭʰitāḥ
// \
divi
vātā
iva
śritāḥ
/ \
tava
tye
pito
dadatas
\
tava
svādiṣṭʰa
te
pito
// \
pra
svādmāno
rasānām
\\
tuvigrīvā
iverate
/ \
tve
pito
mahānām
\\
devānāṃ
mano
hitam
// \
akāri
cāru
ketunā
\
tavāhim
avasāvadʰīt
/ \
yad
ado
pito
ajagan
\
vivasva
parvatānām
// \
atrā
cin
no
madʰo
pito
\
'raṃ
*
bʰakṣāya
gamyāḥ
/ \
yad
apām
oṣadʰīnām
\\
pariṃśam
āriśāmahe
// \
vātāpe
pīva
id
bʰava
/ \
yat
te
soma
gavāśiras
\\
yavāśiro
bʰajāmahe
// \
vātāpe
pīva
id
bʰava
/ \
karambʰa
oṣadʰe
bʰava
\
pīvo
vr̥kka
udāratʰiḥ
\
vātāpe
pīva
id
bʰava
/ \
taṃ
tvā
vayaṃ
pito
\
vacobʰir
gāvo
na
havyā
suṣūdima
// \
devebʰyas
tvā
sadʰamādam
\
asmabʰyaṃ
tvā
sadʰamādam
iti
hutvāhutvā
pātryām̐
saṃpātam
avanayet
//
FN
emended
.
Ed
.:
mayobʰur
.
cf
.
R̥V.1.18
7.3.
<
araṃ
Khanda: 7
Sutra: a
apivā
yasyānnasyāgre
juhuyāt
tasyedʰmaṃ
kuryāt
//
Khanda: 8
Sutra: a
yajamānāyatana
audumbaryām
āsīnam
agnim
anvārabdʰaṃ
kr̥ṣṇājine
saṃpātair
abʰiṣiñcati
//
Khanda: 9
Sutra: a
dakṣiṇe
vā
pakṣāv
asmin
kr̥ṣṇājine
brāhmaṇaṃ
vyāgʰracarmaṇi
rājanyaṃ
bastacarmaṇi
vaiśyaṃ
paśukāmam
iti
//
Khanda: 10
Sutra: a
nityavad
eke
samāmananti
//
Khanda: 11
Sutra: a
devasya
tvā
savituḥ
prasave
'śvinor
bāhubʰyāṃ
pūṣṇo
hastābʰyāṃ
br̥haspatim̐
sāmrājyenābʰiṣiñcāmi
\\
iti
brāhmaṇam
//
Khanda: 12
Page: 107
Sutra: a
indram̐
sāmrājyenābʰiṣiñcāmi
\\
iti
rājanyam
/
agnim̐
sāmrājyenābʰiṣiñcāmi
\\
iti
vaiśyam
//
Khanda: 13
Sutra: a
purastāt
pratyaṅtiṣṭʰan
paścāt
prāṅmukʰam
āsīnaṃ
śīrṣato
'bʰiṣicyāmukʰād
anvavasrāvayati
//
Khanda: 14
Sutra: a
kr̥ṣṇāyai
śvetavatsāyai
payasā
dadʰnā
vaudumbarīm̐
srucaṃ
pūrayitvā
naktoṣāsā
\\
ity
āhutiṃ
juhoti
//
Khanda: 15
Sutra: a
r̥tāṣāḍ
r̥tadʰāmā
\\
iti
ṣaḍbʰiḥ
paryāyair
dvādaśagr̥hītena
dvādaśa
rāṣṭrabʰr̥to
juhoti
//
Khanda: 16
Sutra: a
paryāyam
anudrutya
tasmai
svāhā
\\
iti
pūrvām
āhutiṃ
juhoti
//
Khanda: 17
Sutra: a
tābʰyaḥ
svāhā
\\
ity
uttarām
//
bʰuvanasya
pate
\\
iti
ratʰamukʰe
pañcāhutīr
juhoti
//
daśa
vā
paryāyai
ratʰyasyāhavanīye
dʰāryamāṇam̐
ratʰaśiro
'bʰi
juhoti
/
ratʰaśirasā
juhotīty
ekeṣām
//
Khanda: 18
Page: 108
Sutra: a
samudgr̥hītam̐
ratʰam
adʰvaryor
āvasatʰam̐
haranti
/
anunayanti
trīn
aśvām̐ś
catura
ity
ekeṣām
//
Khanda: 19
Sutra: a
tān
saratʰān
adʰvaryave
dadāti
//
Khanda: 20
Sutra: a
samudro
'si
nabʰasvān
ity
añjalinā
trīn
vātanāmāni
juhoti
//
Khanda: 21
Sutra: a
kr̥ṣṇājinapuṭena
vā
//
Khanda: 22
Page: 109
Sutra: a
agna
udadʰe
yā
ta
iṣur
yuvā
nāma
\\
iti
pañcabʰiḥ
paryāyaiḥ
pradakṣiṇam
*
anuparikrāman
pratidiśaṃ
pañcājyāhutīr
juhoti
/
madʰya
uttamena
prāṅmukʰaḥ
/
samīcī
nāmāsi
prācī
dik
\\
iti
ṣaḍbʰiḥ
paryāyair
dadʰnā
madʰumiśreṇa
ṣaṇ
mahāhutīr
juhoti
/
yatʰā
sarpāhutīr
yās
te
agne
sūrye
rucas
\\
iti
tisro
ruco
juhoti
//
FN
pradakṣaṇam
Khanda: 23
Sutra: a
suvar
ṇa
gʰarma
svāhā
\\
iti
pañcārkāhutīr
hutvā
//
Khanda: 24
Sutra: a
vedistaraṇaprabʰr̥tīni
karmāṇi
pratipadyate
//
Khanda: 25
Sutra: a
mamāgne
\\
ity
etenānuvākena
pratimantram
iṣṭakābʰir
dʰiṣṇiyām̐ś
cinoti
/
ekaikena
mantreṇaikaikaṃ
dʰiṣṇiyam
upavarjayati
/
aṣṭāv
āgnīdʰrīya
upadadʰāty
aśmā
navama
ity
ekeṣām
//
Khanda: 26
Sutra: a
dvādaśa
caturvim̐śatiṃ
vā
hotrīya
ekādaśaikavim̐śatiṃ
vā
praśāstrīye
ṣaṇ
mārjālīye
'ṣṭāv
itareṣu
//
Sutra: b
tava
śriye
vyajihīta
parvatas
\\
gavāṃ
gotram
udasr̥jo
yad
aṅgiraḥ
/ \
indreṇa
yujā
tamasā
parīvr̥tam
\\
br̥haspate
nir
apām
aubjo
arṇavam
/ \
br̥haspate
ati
yad
aryo
arhāt
/ \
evā
pitre
\\
iti
tisr̥bʰir
brāhmībʰir
brahmasadane
yamo
dādʰāra
pr̥tʰivīm
FN
Ed
.:
prāṇād
.
cf
.
KS.40.
11:145.10,
TĀ.6.
5.2,
ĀpŚS.17.2
1.8.
Page: 110
Sutra: c
yamaṃ
yo
vidyāt
sa
brūyāt
\\
yatʰaika
r̥ṣir
vijānate
//
Sutra: d
trikadrukebʰiḥ
patati
\
ṣaḍ
urvīr
ekam
id
br̥hat
/ \
gāyatrī
triṣṭup
cʰandām̐si
\
sarvā
tā
yama
āhitā
\\
iti
tisr̥bʰir
yāmībʰir
mārjālīye
tveṣaṃ
vayam̐
rudraṃ
yajñasādʰavam
Sutra: e
aśyāma
te
sumatiṃ
devayajyayā
\
kṣayadvīrasya
tava
rudra
mīḍʰvaḥ
/ \
sumnāyann
id
viśo
asmākam
ā
cara
\\
ariṣṭavīrā
juhavāma
te
haviḥ
//
Sutra: f
mr̥ḍā
no
rudrota
no
mayaskr̥dʰi
\\
iti
tisr̥bʰī
raudrībʰiś
cātvāle
havyaṃ
prīṇīhi
\
havyam̐
śrīṇīhi
\
havyaṃ
paca
\
havyam̐
śrapaya
\
havyam
asi
\
havyāya
tvā
\
havyebʰyas
tvā
\
havye
sīda
\\
ity
aṣṭau
śāmitre
havyasūdas
\\
ava
te
heḍas
\\
ud
uttamam
\\
tat
tvā
yāmi
brahmaṇā
vandamānas
\\
iti
tisr̥bʰir
vāruṇībʰir
avabʰr̥tʰe
(
tāsu
pracaranti
/
kʰaṇḍāḥ
kr̥ṣṇā
lakṣmaṇāś
cotkara
udasyati
avaśiṣṭāś
ca
) //
Khanda: 27
Page: 111
Sutra: a
yat
prāg
yūpasaṃmānāt
tat
kr̥tvaikayūpam
ekādaśa
vā
yūpān
saṃminoti
//
Khanda: 28
Sutra: a
teṣām
agniṣṭʰaṃ
pūrvedyur
uccʰrayati
//
Khanda: 29
Sutra: a
atraiva
vā
/
itarāñ
śvo
vā
/
agnīṣomīyasya
paśupuroḍāśaṃ
nirupya
devasuvām̐
havīm̐śy
anunirvapati
\\
agnaye
gr̥hapataye
\\
iti
yatʰāsamāmnātam
/
Khanda: 30
Page: 112
Sutra: a
paśupuroḍāśasya
devasuvāṃ
ca
haviṣām̐
samānam̐
sviṣṭakr̥diḍam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.