TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 89
Previous part

Patala: 6  
Khanda: 1  
Page: 104 
Sutra: a     vasor dʰārāṃ juhoti / ājyenaudumbaryā srucā \\ agnāviṣṇū sajoṣasā \\ ity anudrutya vājaś ca me prasavaś ca me \\ iti saṃtatām ā mantrasamāpanāt //

Khanda: 2  
Sutra: a     
yaṃ kāmayeta prāṇānasyānnādyaṃ viccʰindyām iti vigrāhaṃ tasya juhuyāt / yaṃ kāmayeta prāṇānasyānnādyam̐ saṃtanuyām iti saṃtatāṃ tasya juhuyāt //

Khanda: 3  
Page: 105 
Sutra: a     
yad ājyam uccʰiṣyeta tasmin brahmaudanaṃ paktvā caturo 'dʰvaryūn bʰojayet tebʰyaś catasro dʰenūr dakṣiṇā dadyāt //

Khanda: 4  
Sutra: a     
catuḥśarāvam odanaṃ paktvā tad vyañjanaṃ bʰojayati //

Khanda: 5  
Sutra: a     
vājaprasavīyaṃ juhoti / sapta grāmyā oṣadʰayaḥ saptāraṇyāḥ / pr̥tʰagannāni dravīkr̥tya vājasyemaṃ prasavaḥ suṣave \\ iti caturdaśabʰir r̥gbʰir audumbareṇa sruveṇaikaikayarcānnamannaṃ juhoti //

Khanda: 6  
Page: 106 
Sutra: a     
pituṃ nu stoṣaṃ mahas \\ dʰarmāṇaṃ taviṣīm / \ yasya trito vy ojasā \ vr̥traṃ viparvam ardayat // \ svādo pito madʰo pito \ vayaṃ tvā vavr̥mahe / \ asmākamavitā bʰava / \ upa naḥ pitav ācara \ śivaḥ śivābʰir ūtibʰiḥ // \ mayobʰūr * adviṣeṇyaḥ \ sakʰā suśevo advayāḥ / \ tava tye pito rasās \\ rajām̐sy anuviṣṭʰitāḥ // \ divi vātā iva śritāḥ / \ tava tye pito dadatas \ tava svādiṣṭʰa te pito // \ pra svādmāno rasānām \\ tuvigrīvā iverate / \ tve pito mahānām \\ devānāṃ mano hitam // \ akāri cāru ketunā \ tavāhim avasāvadʰīt / \ yad ado pito ajagan \ vivasva parvatānām // \ atrā cin no madʰo pito \ 'raṃ * bʰakṣāya gamyāḥ / \ yad apām oṣadʰīnām \\ pariṃśam āriśāmahe // \ vātāpe pīva id bʰava / \ yat te soma gavāśiras \\ yavāśiro bʰajāmahe // \ vātāpe pīva id bʰava / \ karambʰa oṣadʰe bʰava \ pīvo vr̥kka udāratʰiḥ \ vātāpe pīva id bʰava / \ taṃ tvā vayaṃ pito \ vacobʰir gāvo na havyā suṣūdima // \ devebʰyas tvā sadʰamādam \ asmabʰyaṃ tvā sadʰamādam iti hutvāhutvā pātryām̐ saṃpātam avanayet //
      
FN emended. Ed.: mayobʰur. cf. R̥V.1.187.3.
      
< araṃ

Khanda: 7  
Sutra: a     
apivā yasyānnasyāgre juhuyāt tasyedʰmaṃ kuryāt //

Khanda: 8  
Sutra: a     
yajamānāyatana audumbaryām āsīnam agnim anvārabdʰaṃ kr̥ṣṇājine saṃpātair abʰiṣiñcati //

Khanda: 9  
Sutra: a     
dakṣiṇe pakṣāv asmin kr̥ṣṇājine brāhmaṇaṃ vyāgʰracarmaṇi rājanyaṃ bastacarmaṇi vaiśyaṃ paśukāmam iti //

Khanda: 10  
Sutra: a     
nityavad eke samāmananti //

Khanda: 11  
Sutra: a     
devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyāṃ br̥haspatim̐ sāmrājyenābʰiṣiñcāmi \\ iti brāhmaṇam //

Khanda: 12  
Page: 107 
Sutra: a     
indram̐ sāmrājyenābʰiṣiñcāmi \\ iti rājanyam / agnim̐ sāmrājyenābʰiṣiñcāmi \\ iti vaiśyam //

Khanda: 13  
Sutra: a     
purastāt pratyaṅtiṣṭʰan paścāt prāṅmukʰam āsīnaṃ śīrṣato 'bʰiṣicyāmukʰād anvavasrāvayati //

Khanda: 14  
Sutra: a     
kr̥ṣṇāyai śvetavatsāyai payasā dadʰnā vaudumbarīm̐ srucaṃ pūrayitvā naktoṣāsā \\ ity āhutiṃ juhoti //

Khanda: 15  
Sutra: a     
r̥tāṣāḍ r̥tadʰāmā \\ iti ṣaḍbʰiḥ paryāyair dvādaśagr̥hītena dvādaśa rāṣṭrabʰr̥to juhoti //

Khanda: 16  
Sutra: a     
paryāyam anudrutya tasmai svāhā \\ iti pūrvām āhutiṃ juhoti //

Khanda: 17  
Sutra: a     
tābʰyaḥ svāhā \\ ity uttarām // bʰuvanasya pate \\ iti ratʰamukʰe pañcāhutīr juhoti // daśa paryāyai ratʰyasyāhavanīye dʰāryamāṇam̐ ratʰaśiro 'bʰi juhoti / ratʰaśirasā juhotīty ekeṣām //

Khanda: 18  
Page: 108 
Sutra: a     
samudgr̥hītam̐ ratʰam adʰvaryor āvasatʰam̐ haranti / anunayanti trīn aśvām̐ś catura ity ekeṣām //

Khanda: 19  
Sutra: a     
tān saratʰān adʰvaryave dadāti //

Khanda: 20  
Sutra: a     
samudro 'si nabʰasvān ity añjalinā trīn vātanāmāni juhoti //

Khanda: 21  
Sutra: a     
kr̥ṣṇājinapuṭena //

Khanda: 22  
Page: 109 
Sutra: a     
agna udadʰe ta iṣur yuvā nāma \\ iti pañcabʰiḥ paryāyaiḥ pradakṣiṇam * anuparikrāman pratidiśaṃ pañcājyāhutīr juhoti / madʰya uttamena prāṅmukʰaḥ / samīcī nāmāsi prācī dik \\ iti ṣaḍbʰiḥ paryāyair dadʰnā madʰumiśreṇa ṣaṇ mahāhutīr juhoti / yatʰā sarpāhutīr yās te agne sūrye rucas \\ iti tisro ruco juhoti //
      
FN pradakṣaṇam

Khanda: 23  
Sutra: a     
suvar ṇa gʰarma svāhā \\ iti pañcārkāhutīr hutvā //

Khanda: 24  
Sutra: a     
vedistaraṇaprabʰr̥tīni karmāṇi pratipadyate //

Khanda: 25  
Sutra: a     
mamāgne \\ ity etenānuvākena pratimantram iṣṭakābʰir dʰiṣṇiyām̐ś cinoti / ekaikena mantreṇaikaikaṃ dʰiṣṇiyam upavarjayati / aṣṭāv āgnīdʰrīya upadadʰāty aśmā navama ity ekeṣām //

Khanda: 26  
Sutra: a     
dvādaśa caturvim̐śatiṃ hotrīya ekādaśaikavim̐śatiṃ praśāstrīye ṣaṇ mārjālīye 'ṣṭāv itareṣu //

Sutra: b     
tava śriye vyajihīta parvatas \\ gavāṃ gotram udasr̥jo yad aṅgiraḥ / \ indreṇa yujā tamasā parīvr̥tam \\ br̥haspate nir apām aubjo arṇavam / \ br̥haspate ati yad aryo arhāt / \ evā pitre \\ iti tisr̥bʰir brāhmībʰir brahmasadane yamo dādʰāra pr̥tʰivīm
      
FN Ed.: prāṇād. cf. KS.40.11:145.10, TĀ.6.5.2, ĀpŚS.17.21.8.

Page: 110 
Sutra: c     
yamaṃ yo vidyāt sa brūyāt \\ yatʰaika r̥ṣir vijānate //

Sutra: d     
trikadrukebʰiḥ patati \ ṣaḍ urvīr ekam id br̥hat / \ gāyatrī triṣṭup cʰandām̐si \ sarvā yama āhitā \\ iti tisr̥bʰir yāmībʰir mārjālīye tveṣaṃ vayam̐ rudraṃ yajñasādʰavam

Sutra: e     
aśyāma te sumatiṃ devayajyayā \ kṣayadvīrasya tava rudra mīḍʰvaḥ / \ sumnāyann id viśo asmākam ā cara \\ ariṣṭavīrā juhavāma te haviḥ //

Sutra: f     
mr̥ḍā no rudrota no mayaskr̥dʰi \\ iti tisr̥bʰī raudrībʰiś cātvāle havyaṃ prīṇīhi \ havyam̐ śrīṇīhi \ havyaṃ paca \ havyam̐ śrapaya \ havyam asi \ havyāya tvā \ havyebʰyas tvā \ havye sīda \\ ity aṣṭau śāmitre havyasūdas \\ ava te heḍas \\ ud uttamam \\ tat tvā yāmi brahmaṇā vandamānas \\ iti tisr̥bʰir vāruṇībʰir avabʰr̥tʰe ( tāsu pracaranti / kʰaṇḍāḥ kr̥ṣṇā lakṣmaṇāś cotkara udasyati avaśiṣṭāś ca ) //

Khanda: 27  
Page: 111 
Sutra: a     
yat prāg yūpasaṃmānāt tat kr̥tvaikayūpam ekādaśa yūpān saṃminoti //

Khanda: 28  
Sutra: a     
teṣām agniṣṭʰaṃ pūrvedyur uccʰrayati //

Khanda: 29  
Sutra: a     
atraiva / itarāñ śvo / agnīṣomīyasya paśupuroḍāśaṃ nirupya devasuvām̐ havīm̐śy anunirvapati \\ agnaye gr̥hapataye \\ iti yatʰāsamāmnātam /

Khanda: 30  
Page: 112 
Sutra: a     
paśupuroḍāśasya devasuvāṃ ca haviṣām̐ samānam̐ sviṣṭakr̥diḍam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.