TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 90
Previous part

Patala: 7  
Khanda: 1  
Sutra: a     paśukāla ekayūpa ekādaśa paśūn upākaroti ekādaśasu //

Khanda: 2  
Page: 113 
Sutra: a     
agniṃ yunajmi śavasā gʰr̥tena \\ iti tisr̥bʰiḥ prātaḥsavane 'gnim abʰimr̥śati //

Khanda: 3  
Sutra: a     
dakṣiṇākāle hiraṇyapātraṃ madʰoḥ pūrṇaṃ śatamānasya kr̥tam \\ citraṃ devānām ity avekṣya madʰyaṃdine 'śvenāvagʰrāpya brahmaṇe dadāti //

Khanda: 4  
Sutra: a     
adʰvaryave kalpāṇīr dakṣiṇā dadyāt //

Khanda: 5  
Page: 114 
Sutra: a     
yad asyānyāś cinuyād yat taṃ dakṣiṇābʰir na rādʰayed agnim asya vr̥ñjīta //

Khanda: 6  
Sutra: a     
upākr̥te yajñāyajñīyasya stotra ekayā prastuta ekasyāṃ gītāyām \\ samudre te hr̥dayam iti dvābʰyām agnim abʰimr̥śati //

Khanda: 7  
Sutra: a     
hāriyojanena carite \\ imam̐ stanam ūrjasvantaṃ dʰayāpām ity agnivimocanīyām ekāhutiṃ juhoti / vi te muñcāmi \\ iti //

Khanda: 8  
Page: 115 
Sutra: a     
ekādaśa samiṣṭayajūm̐ṣi juhoti //

Khanda: 9  
Sutra: a     
navādʰvarikāṇi hutvā --- iṣṭo agnir āhutaḥ svāhā kr̥taḥ pipartu naḥ / \ iṣṭam̐ haviḥ svāhedaṃ namas \\ iti daśamaikādaśe juhoti //

Khanda: 10  
Page: 116 
Sutra: a     
anūbandʰyāvapāyām̐ hutāyām \\ yad ākūtāt samasusrot \\ ity etenānuvākena pratimantram ākūtīr juhoti //

Khanda: 11  
Sutra: a     
āpaṃ tvāgne manasā \\ iti prayārayann āptībʰir agnim upaniṣṭʰate //

Khanda: 12  
Sutra: a     
ye 'gnayaḥ purīṣyās \\ iti yatra svīyam agniṃ paśyati tam upatiṣṭʰate //

Khanda: 13  
Sutra: a     
upa tvāgne divedive \\ iti tisr̥bʰir anyeṣām agnīn dr̥ṣṭvā //

Khanda: 14  
Sutra: a     
agniṃ citvā sautrāmaṇyā yajeta / maitrāvaruṇyā cāmikṣayā //

Khanda: 15  
Sutra: a     
agniṃ citvā saṃvatsaraṃ na kaṃcana pratyavarohen na pakṣiṇo 'śnīyāt //

Khanda: 16  
Sutra: a     
yāvajjīvaṃ varṣati na dʰāven na rāmām upeyān na dvitīyaṃ citvānyasya striyam upeyāt //

Khanda: 17  
Page: 117 
Sutra: a     
na tr̥tīyaṃ citvā kāṃcanopeyād bʰāryāṃ vopeyāt //

Khanda: 18  
Sutra: a     
agniṃ citvā ya etasmin saṃvatsare na viroceta / sa kratum ārabʰamāṇa ekacitīkam agniṃ cinvīta //

Khanda: 19  
Sutra: a     
salilāya tvā \ sarṇīkāya tvā \\ ity aṣṭau nānāmantrāḥ //

Khanda: 20  
Sutra: a     
yatʰārtʰaṃ lokaṃpr̥ṇāḥ / atʰa purīṣam //

Khanda: 21  
Page: 118 
Sutra: a     
agniṃ citvā ya etasmin saṃvatsare na pratiṣṭʰet sa kratum ārabʰamāṇa ekacitīkam agniṃ cinvīta saṃyac ca pracetāś ca \\ iti pañca nānāmantrāḥ / yatʰārtʰaṃ lokaṃpr̥ṇāḥ / atʰa purīṣam //

Khanda: 22  
Sutra: a     
punaścitiṃ vyākʰyāsyāmaḥ / triṣv artʰeṣu śrūyate śravaṇārtʰe samr̥ddʰyartʰe saṃtānārtʰe //

Khanda: 23  
Sutra: a     
śravaṇārtʰāṃ vyākʰyāsyāmaḥ / yadīṣṭyā yadi paśunā yadi somena yajeta //

Khanda: 24  
Sutra: a     
yatraivāsya pūrvo 'gniś citaḥ syāt tad aparam anvavasāya yajeta //

Khanda: 25  
Sutra: a     
apivā yenarṣayas \\ ity aṣṭau nānāmantrā aṣṭau ca lokaṃpr̥ṇāḥ / atʰa purīṣam //

Khanda: 26  
Page: 120 
Sutra: a     
śvo bʰūte 'ṣṭau nānāmantrā ekādaśa lokaṃpr̥ṇāḥ / atʰa purīṣam / śvo bʰūte etā nānāmantrā dvādaśa ca lokaṃpr̥ṇāḥ / atʰa purīṣam / atʰa samr̥ddʰyartʰāṃ vyākʰyāsyāmaḥ / agniṃ citvā ya etasmin saṃvatsare nardʰnoti / sa kratum ārabʰamāṇas tricitīkam agniṃ cinvīta / salilāya tvā \ sarṇīkāya tvā \\ ity aṣṭau nānāmantrā ekādaśa ca lokaṃpr̥ṇāḥ / atʰa purīṣam / śvo bʰūta etāś ca nānāmantrā dvādaśa ca lokaṃpr̥ṇāḥ / atʰa purīṣam / śvo bʰūta etāś ca nānāmantrās trayodaśa ca lokaṃpr̥ṇāḥ / atʰa purīṣam / saṃtānārtʰāyāṃ tu tr̥tīyam agniṃ cinvānas tr̥tīyasyāṃ citau yenarṣayas \\ ity aṣṭau ca nānāmantrā aparimitāś ca lokaṃpr̥ṇāḥ / atʰa purīṣam //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.