TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 90
Patala: 7
Khanda: 1
Sutra: a
paśukāla
ekayūpa
ekādaśa
paśūn
upākaroti
ekādaśasu
vā
//
Khanda: 2
Page: 113
Sutra: a
agniṃ
yunajmi
śavasā
gʰr̥tena
\\
iti
tisr̥bʰiḥ
prātaḥsavane
'gnim
abʰimr̥śati
//
Khanda: 3
Sutra: a
dakṣiṇākāle
hiraṇyapātraṃ
madʰoḥ
pūrṇaṃ
śatamānasya
kr̥tam
\\
citraṃ
devānām
ity
avekṣya
madʰyaṃdine
'śvenāvagʰrāpya
brahmaṇe
dadāti
//
Khanda: 4
Sutra: a
adʰvaryave
kalpāṇīr
dakṣiṇā
dadyāt
//
Khanda: 5
Page: 114
Sutra: a
yad
asyānyāś
cinuyād
yat
taṃ
dakṣiṇābʰir
na
rādʰayed
agnim
asya
vr̥ñjīta
//
Khanda: 6
Sutra: a
upākr̥te
yajñāyajñīyasya
stotra
ekayā
prastuta
ekasyāṃ
vā
gītāyām
\\
samudre
te
hr̥dayam
iti
dvābʰyām
agnim
abʰimr̥śati
//
Khanda: 7
Sutra: a
hāriyojanena
carite
\\
imam̐
stanam
ūrjasvantaṃ
dʰayāpām
ity
agnivimocanīyām
ekāhutiṃ
juhoti
/
vi
te
muñcāmi
\\
iti
vā
//
Khanda: 8
Page: 115
Sutra: a
ekādaśa
samiṣṭayajūm̐ṣi
juhoti
//
Khanda: 9
Sutra: a
navādʰvarikāṇi
hutvā
---
iṣṭo
agnir
āhutaḥ
svāhā
kr̥taḥ
pipartu
naḥ
/ \
iṣṭam̐
haviḥ
svāhedaṃ
namas
\\
iti
daśamaikādaśe
juhoti
//
Khanda: 10
Page: 116
Sutra: a
anūbandʰyāvapāyām̐
hutāyām
\\
yad
ākūtāt
samasusrot
\\
ity
etenānuvākena
pratimantram
ākūtīr
juhoti
//
Khanda: 11
Sutra: a
āpaṃ
tvāgne
manasā
\\
iti
prayārayann
āptībʰir
agnim
upaniṣṭʰate
//
Khanda: 12
Sutra: a
ye
'gnayaḥ
purīṣyās
\\
iti
yatra
svīyam
agniṃ
paśyati
tam
upatiṣṭʰate
//
Khanda: 13
Sutra: a
upa
tvāgne
divedive
\\
iti
tisr̥bʰir
anyeṣām
agnīn
dr̥ṣṭvā
//
Khanda: 14
Sutra: a
agniṃ
citvā
sautrāmaṇyā
yajeta
/
maitrāvaruṇyā
cāmikṣayā
//
Khanda: 15
Sutra: a
agniṃ
citvā
saṃvatsaraṃ
na
kaṃcana
pratyavarohen
na
pakṣiṇo
'śnīyāt
//
Khanda: 16
Sutra: a
yāvajjīvaṃ
varṣati
na
dʰāven
na
rāmām
upeyān
na
dvitīyaṃ
citvānyasya
striyam
upeyāt
//
Khanda: 17
Page: 117
Sutra: a
na
tr̥tīyaṃ
citvā
kāṃcanopeyād
bʰāryāṃ
vopeyāt
//
Khanda: 18
Sutra: a
agniṃ
citvā
ya
etasmin
saṃvatsare
na
viroceta
/
sa
kratum
ārabʰamāṇa
ekacitīkam
agniṃ
cinvīta
//
Khanda: 19
Sutra: a
salilāya
tvā
\
sarṇīkāya
tvā
\\
ity
aṣṭau
nānāmantrāḥ
//
Khanda: 20
Sutra: a
yatʰārtʰaṃ
lokaṃpr̥ṇāḥ
/
atʰa
purīṣam
//
Khanda: 21
Page: 118
Sutra: a
agniṃ
citvā
ya
etasmin
saṃvatsare
na
pratiṣṭʰet
sa
kratum
ārabʰamāṇa
ekacitīkam
agniṃ
cinvīta
saṃyac
ca
pracetāś
ca
\\
iti
pañca
nānāmantrāḥ
/
yatʰārtʰaṃ
lokaṃpr̥ṇāḥ
/
atʰa
purīṣam
//
Khanda: 22
Sutra: a
punaścitiṃ
vyākʰyāsyāmaḥ
/
sā
triṣv
artʰeṣu
śrūyate
śravaṇārtʰe
vā
samr̥ddʰyartʰe
vā
saṃtānārtʰe
vā
//
Khanda: 23
Sutra: a
śravaṇārtʰāṃ
vyākʰyāsyāmaḥ
/
yadīṣṭyā
yadi
paśunā
yadi
somena
yajeta
//
Khanda: 24
Sutra: a
yatraivāsya
pūrvo
'gniś
citaḥ
syāt
tad
aparam
anvavasāya
yajeta
//
Khanda: 25
Sutra: a
apivā
yenarṣayas
\\
ity
aṣṭau
nānāmantrā
aṣṭau
ca
lokaṃpr̥ṇāḥ
/
atʰa
purīṣam
//
Khanda: 26
Page: 120
Sutra: a
śvo
bʰūte
'ṣṭau
nānāmantrā
ekādaśa
lokaṃpr̥ṇāḥ
/
atʰa
purīṣam
/
śvo
bʰūte
etā
nānāmantrā
dvādaśa
ca
lokaṃpr̥ṇāḥ
/
atʰa
purīṣam
/
atʰa
samr̥ddʰyartʰāṃ
vyākʰyāsyāmaḥ
/
agniṃ
citvā
ya
etasmin
saṃvatsare
nardʰnoti
/
sa
kratum
ārabʰamāṇas
tricitīkam
agniṃ
cinvīta
/
salilāya
tvā
\
sarṇīkāya
tvā
\\
ity
aṣṭau
nānāmantrā
ekādaśa
ca
lokaṃpr̥ṇāḥ
/
atʰa
purīṣam
/
śvo
bʰūta
etāś
ca
nānāmantrā
dvādaśa
ca
lokaṃpr̥ṇāḥ
/
atʰa
purīṣam
/
śvo
bʰūta
etāś
ca
nānāmantrās
trayodaśa
ca
lokaṃpr̥ṇāḥ
/
atʰa
purīṣam
/
saṃtānārtʰāyāṃ
tu
tr̥tīyam
agniṃ
cinvānas
tr̥tīyasyāṃ
citau
yenarṣayas
\\
ity
aṣṭau
ca
nānāmantrā
aparimitāś
ca
lokaṃpr̥ṇāḥ
/
atʰa
purīṣam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.