TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 91
Previous part

Patala: 8  
Khanda: 1  
Page: 122 
Sutra: a     kāmyān agnīn vyākʰyāsyāmaḥ / teṣām ākr̥tivikārā brāhmaṇavyakʰyātāḥ //

Khanda: 2  
Sutra: a     
artʰasaṃyogaś cāniyamaś ca tatprayoge cʰandaścitaṃ cinvīta paśukāma iti / yāni prakr̥tau cʰandām̐si tair agniṃ cinvīta / aṣṭau gāyatrīḥ / mūrdʰanvatīḥ purastād upadadʰāti //

Khanda: 3  
Sutra: a     
śyenacitaṃ cinvīta suvargakāma iti / vakrapakṣo vyastapuccʰaḥ śyenākr̥tir bʰavati //

Khanda: 4  
Sutra: a     
kaṅkacitaṃ cinvīta yaḥ kāmayeta śīrṣanvān amuṣmim̐l loke syām iti / kaṅkākr̥tir nirāyatagrīvaḥ śīrṣaṇvān bʰavati //

Khanda: 5  
Sutra: a     
alajacitaṃ cinvīta catuḥsītaṃ pratiṣṭʰākāma iti catasraścatasraḥ sītāḥ sam̐hitāḥ kr̥ṣati //

Khanda: 6  
Page: 123 
Sutra: a     
praugacitaṃ cinvīta bʰrātr̥vyavān iti śakaṭākr̥tir bʰavati //

Khanda: 7  
Sutra: a     
ubʰayataḥpraugaṃ cinvīta yaḥ kāmayeta pra jātān bʰrātr̥vyān nudeya pratijaniṣyamāṇān ity ubʰayataḥ śakaṭākr̥tir bʰavati / yatʰāvimukʰe śakaṭe //

Khanda: 8  
Sutra: a     
ratʰacakracitaṃ cinvīta bʰrātr̥vyavān iti parimaṇḍalo bʰavati //

Khanda: 9  
Sutra: a     
droṇacitaṃ cinvītānnakāma iti dvayāni tu kʰalu droṇāni caturaśrāṇi parimaṇḍalāni ca tatra yātʰākāmī //

Khanda: 10  
Sutra: a     
paścātsvarur bʰavaty anurūpatvāyeti //

Khanda: 11  
Sutra: a     
samūhyaṃ cinvīta paśukāma iti samūhanniveṣṭakā upadadʰāti //

Khanda: 12  
Sutra: a     
dikṣu cātvālāt kʰātvā tebʰyaḥ purīṣam abʰyūhatīty ekeṣām //

Khanda: 13  
Sutra: a     
paricāyyaṃ cinvīta grāmakāma iti madʰyamām̐ svayamātr̥ṇṇāṃ pradakṣiṇam iṣṭakāgaṇaiḥ paricinoti //

Khanda: 14  
Page: 124 
Sutra: a     
saparicāyyopacāyyaṃ cinvīta grāmakāma iti paricāyyenoktaḥ //

Khanda: 15  
Sutra: a     
śmaśānacitaṃ cinvīta yaḥ kāmayeta pitr̥loka r̥dʰnuyām iti caturaśraḥ parimaṇḍalo / yatʰā mahāpaitr̥kī vedir ity ekeṣām / tryaśrir ity ekeṣām //

Khanda: 16  
Sutra: a     
tāpaścitaṃ vyākʰyāsyāmaḥ //

Khanda: 17  
Sutra: a     
saṃvatsaraṃ dīkṣito bʰavati //

Khanda: 18  
Sutra: a     
saṃvatsare paryāgate rājānaṃ krīṇāti //

Khanda: 19  
Sutra: a     
purastād upasadām āgneyam aṣṭākapālaṃ nirvaped aindram ekādaśakapālaṃ vaiśvadevaṃ dvādaśakapālaṃ bārhaspatyaṃ caruṃ vaiṣṇavaṃ trikapālaṃ saṃvatsaram upasado 'nupasadam agniṃ cinoti //

Khanda: 20  
Page: 125 
Sutra: a     
dvaudvau māsāv ekaikā citiś catura uttamā trīn māsām̐ś catustanāni vratāni bʰavanti / evaṃ tristanāni dvistanāni ekastanāni //

Khanda: 21  
Sutra: a     
yad r̥ṣīṇām āgneyaṃ sūktaṃ tena saṃvatsaraṃ cinvīta //

Khanda: 22  
Sutra: a     
yāni daśatayīṣv āgneyāni sūktāni teṣām ekaikena sūktenaikaikām iṣṭakām upadadʰāti //

Khanda: 23  
Sutra: a     
sūktaparimāṇā nānāmantrāḥ / yatʰārtʰaṃ lokaṃpr̥ṇāḥ //

Khanda: 24  
Sutra: a     
āvr̥ttāsūpasatsu tr̥tīye saṃvatsare 'bʰijitā viśvajitā yajeta / sahasradakṣiṇāḥ sarvavedasaṃ vyākʰyāsyāmaḥ / parivāsaṃ parivāsam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.