TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 91
Patala: 8
Khanda: 1
Page: 122
Sutra: a
kāmyān
agnīn
vyākʰyāsyāmaḥ
/
teṣām
ākr̥tivikārā
brāhmaṇavyakʰyātāḥ
//
Khanda: 2
Sutra: a
artʰasaṃyogaś
cāniyamaś
ca
tatprayoge
cʰandaścitaṃ
cinvīta
paśukāma
iti
/
yāni
prakr̥tau
cʰandām̐si
tair
agniṃ
cinvīta
/
aṣṭau
gāyatrīḥ
/
mūrdʰanvatīḥ
purastād
upadadʰāti
//
Khanda: 3
Sutra: a
śyenacitaṃ
cinvīta
suvargakāma
iti
/
vakrapakṣo
vyastapuccʰaḥ
śyenākr̥tir
bʰavati
//
Khanda: 4
Sutra: a
kaṅkacitaṃ
cinvīta
yaḥ
kāmayeta
śīrṣanvān
amuṣmim̐l
loke
syām
iti
/
kaṅkākr̥tir
nirāyatagrīvaḥ
śīrṣaṇvān
bʰavati
//
Khanda: 5
Sutra: a
alajacitaṃ
cinvīta
catuḥsītaṃ
pratiṣṭʰākāma
iti
catasraścatasraḥ
sītāḥ
sam̐hitāḥ
kr̥ṣati
//
Khanda: 6
Page: 123
Sutra: a
praugacitaṃ
cinvīta
bʰrātr̥vyavān
iti
śakaṭākr̥tir
bʰavati
//
Khanda: 7
Sutra: a
ubʰayataḥpraugaṃ
cinvīta
yaḥ
kāmayeta
pra
jātān
bʰrātr̥vyān
nudeya
pratijaniṣyamāṇān
ity
ubʰayataḥ
śakaṭākr̥tir
bʰavati
/
yatʰāvimukʰe
śakaṭe
//
Khanda: 8
Sutra: a
ratʰacakracitaṃ
cinvīta
bʰrātr̥vyavān
iti
parimaṇḍalo
bʰavati
//
Khanda: 9
Sutra: a
droṇacitaṃ
cinvītānnakāma
iti
dvayāni
tu
kʰalu
droṇāni
caturaśrāṇi
parimaṇḍalāni
ca
tatra
yātʰākāmī
//
Khanda: 10
Sutra: a
paścātsvarur
bʰavaty
anurūpatvāyeti
//
Khanda: 11
Sutra: a
samūhyaṃ
cinvīta
paśukāma
iti
samūhanniveṣṭakā
upadadʰāti
//
Khanda: 12
Sutra: a
dikṣu
cātvālāt
kʰātvā
tebʰyaḥ
purīṣam
abʰyūhatīty
ekeṣām
//
Khanda: 13
Sutra: a
paricāyyaṃ
cinvīta
grāmakāma
iti
madʰyamām̐
svayamātr̥ṇṇāṃ
pradakṣiṇam
iṣṭakāgaṇaiḥ
paricinoti
//
Khanda: 14
Page: 124
Sutra: a
saparicāyyopacāyyaṃ
cinvīta
grāmakāma
iti
paricāyyenoktaḥ
//
Khanda: 15
Sutra: a
śmaśānacitaṃ
cinvīta
yaḥ
kāmayeta
pitr̥loka
r̥dʰnuyām
iti
caturaśraḥ
parimaṇḍalo
vā
/
yatʰā
mahāpaitr̥kī
vedir
ity
ekeṣām
/
tryaśrir
ity
ekeṣām
//
Khanda: 16
Sutra: a
tāpaścitaṃ
vyākʰyāsyāmaḥ
//
Khanda: 17
Sutra: a
saṃvatsaraṃ
dīkṣito
bʰavati
//
Khanda: 18
Sutra: a
saṃvatsare
paryāgate
rājānaṃ
krīṇāti
//
Khanda: 19
Sutra: a
purastād
upasadām
āgneyam
aṣṭākapālaṃ
nirvaped
aindram
ekādaśakapālaṃ
vaiśvadevaṃ
dvādaśakapālaṃ
bārhaspatyaṃ
caruṃ
vaiṣṇavaṃ
trikapālaṃ
saṃvatsaram
upasado
'nupasadam
agniṃ
cinoti
//
Khanda: 20
Page: 125
Sutra: a
dvaudvau
māsāv
ekaikā
citiś
catura
uttamā
trīn
māsām̐ś
catustanāni
vratāni
bʰavanti
/
evaṃ
tristanāni
dvistanāni
ekastanāni
//
Khanda: 21
Sutra: a
yad
r̥ṣīṇām
āgneyaṃ
sūktaṃ
tena
saṃvatsaraṃ
cinvīta
//
Khanda: 22
Sutra: a
yāni
daśatayīṣv
āgneyāni
sūktāni
teṣām
ekaikena
sūktenaikaikām
iṣṭakām
upadadʰāti
//
Khanda: 23
Sutra: a
sūktaparimāṇā
nānāmantrāḥ
/
yatʰārtʰaṃ
lokaṃpr̥ṇāḥ
//
Khanda: 24
Sutra: a
āvr̥ttāsūpasatsu
tr̥tīye
saṃvatsare
'bʰijitā
viśvajitā
vā
yajeta
/
sahasradakṣiṇāḥ
sarvavedasaṃ
vyākʰyāsyāmaḥ
/
parivāsaṃ
parivāsam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.