TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 93
Previous part

Patala: 2  
Khanda: 1  
Page: 144 
Sutra: a     kṣattrasyolban asi \\ iti tārpyaṃ yajamānaḥ paridʰatte / kṣattrasya yonir asi \\ iti darbʰamayaṃ patnī //

Khanda: 2  
Sutra: a     
jāya ehi suvo rohāva \\ iti patnīṃ yajamāna āmantrayate / rohāva hi \\ iti patnī pratyāha //

Khanda: 3  
Sutra: a     
ahaṃ nāv ubʰayoḥ suvo rokṣyāmi \\ iti yajamānas tvaṃ * nāv ubʰyoḥ suvo roha \\ iti patnī //
      
FN emended. Ed.: tvahaṃ.

Khanda: 4  
Sutra: a     
āyuryajñena kalpatām iti daśabʰiḥ kalpaiḥ sarajasi niḥśreṇyā yūpam ārohati / ubʰau //

Khanda: 5  
Sutra: a     
suvar devām̐ aganma \\ ity āruhya japati //

Khanda: 6  
Sutra: a     
vājaś ca prasavaś ca \\ iti dvādaśāhutīr juhoti //

Khanda: 7  
Sutra: a     
trayodaśety ekeṣām //

Khanda: 8  
Page: 145 
Sutra: a     
purastād yūpārohaṇād eke samāmananti //

Khanda: 9  
Sutra: a     
sam aham āyuṣā saṃ mayāyuḥ \ sam ahaṃ varcasā saṃ mayā varcaḥ \ sam ahaṃ prajayā saṃ mayā prajā \ sam aham̐ rāyaspoṣeṇa saṃ mayā rāyaspoṣas \\ iti yūpam āruhya grahān pratyavekṣate //

Khanda: 10  
Sutra: a     
tam āśvattʰair ūṣapuṭair dīrgʰavam̐śaprabaddʰair āsyato mahartvijaḥ pratidiśam̐ samarpayanti / śīrṣata ity ekeṣām / āsapuṭair vaiśvam annāya tvā \\ iti purastād adʰvaryuḥ / annādyāya tvā \\ iti dakṣiṇato brahmā / vājāya tvā \\ iti paścād dʰotā / vājajityāyai tvā \\ ity uttarata udgātā //

Khanda: 11  
Sutra: a     
hantāraṃ vitatya bāhū abʰiparyāvartate //

Khanda: 12  
Sutra: a     
iyaṃ te rāṇ mitrāya yantrāsi yamanas \\ dʰartāsi dʰaruṇaḥ \ kr̥ṣyai kṣemāya rayyai poṣāya \\ iti pratyavarohati //

Khanda: 13  
Sutra: a     
agreṇa yūpaṃ bastājinaṃ prācīnagrīvam uttaralomāstr̥ṇāti //

Khanda: 14  
Page: 146 
Sutra: a     
tejo 'si \\ iti tasmin rājatam̐ rukmaṃ nidadʰāti //

Khanda: 15  
Sutra: a     
amr̥tam asi \\ iti rukme pādaṃ pratiṣṭʰāpayate //

Khanda: 16  
Sutra: a     
puṣṭir asi \ prajananam asi \\ iti bastājine //

Khanda: 17  
Sutra: a     
tasmād āsandīm ārohati //

Khanda: 18  
Sutra: a     
divaṃ proṣṭʰinīm āroha tām āruhya prapaśyaikarāṇ manuṣyāṇām edʰi \\ ity ārohantam abʰimantrayate //

Khanda: 19  
Sutra: a     
māhendraprabʰr̥tīni karmāṇi pratipadyate //

Khanda: 20  
Sutra: a     
tasya stotram upākr̥tyābʰiṣiñcati yatʰāgnicityāyām //

Khanda: 21  
Sutra: a     
rajasi stuvate saptabʰir annapūrvābʰir annahomaṃ juhoti grāmyāraṇyānām̐ samavadāya //

Khanda: 22  
Sutra: a     
( mādʰyamdinasya savanasya ) madʰyama uktʰyaparyāye brahmasāmny upākr̥te 'tra sārasvataprabʰr̥tīn uttarān ālabʰante //

Khanda: 23  
Page: 147 
Sutra: a     
teṣām anabʰigʰāritābʰir vapābʰiḥ pracarati //

Khanda: 24  
Sutra: a     
sārasvatasya vapayā pracarya samavadāya prājāpatyānāṃ vapābʰiḥ pracarati //

Khanda: 25  
Sutra: a     
naivāreṇa pracarati havirāhutiprabʰr̥tīḍāntā saṃtiṣṭʰate //

Khanda: 26  
Sutra: a     
mahartvijo haviruccʰiṣṭāśā bʰavanti //

Khanda: 27  
Sutra: a     
paśukāle sārasvatyantānāṃ sarveṣāṃ daivatena pracarati //

Khanda: 28  
Page: 148 
Sutra: a     
ṣoḍaśicamasān unnayann ekasmai camasagaṇāya rājānam atirecayati / taiḥ pracaryātiriktastotrāya hotr̥camasamukʰyāmmś camasān unnayati / stutaśastre bʰavataḥ / śastraṃ pratigīrya prājāpatyānāṃ mukʰyaṃ graham adʰvaryur ādatte / r̥tvija itarān //

Khanda: 29  
Sutra: a     
surāgrahāṇāṃ mukʰyaṃ pratiprastʰātā vājasr̥ta itarān ādatte / camasām̐ś camasādʰvaryavaḥ //

Khanda: 30  
Sutra: a     
saṃpr̥caḥ stʰa \ saṃ bʰadreṇa pr̥ṅkta \\ iti prāṅ adʰvaryuḥ somagrahair uddravati / saṃpr̥caḥ stʰa \ saṃ bʰadreṇa pr̥ṅktām iti vipr̥caḥ stʰa \ vi papmanā pr̥ṅkta \\ iti pratyaṅ pratiprastʰātā surāgrahaiḥ / vipr̥caḥ stʰa vi papmanā pr̥ṅktām iti //

Khanda: 31  
Page: 149 
Sutra: a     
āhavanīyanyante somagrahair avatiṣṭʰante / mārjālīyanyante surāgrahaiḥ pracarati / somagrahair vaṣaṭkārānuvāṣaṭkārau / surāgrahān anuprakampayanti / vyākʰyātaḥ somasya bʰakṣaḥ //

Khanda: 32  
Sutra: a     
virāṭ cʰandasas \\ iti bʰakṣamantram̐ saṃnamati //

Khanda: 33  
Sutra: a     
dakṣiṇasyāṃ vediśroṇyāṃ vājasr̥to vimātʰīkr̥tya surāgrahān bʰakṣayanti //

Khanda: 34  
Sutra: a     
anuyājaiḥ pracarati te vyūḍʰāsu srukṣu sārasvataprabʰr̥tīnām uttareṣāṃ daivatena pracarati //

Khanda: 35  
Sutra: a     
api yatraivetareṣāṃ paśūnāṃ vapābʰiḥ pracaret //

Khanda: 36  
Sutra: a     
yatro haiva havirbʰis tad dʰavirbʰir mārutyā avadānīyān r̥tvigbʰya upaharati //

Khanda: 37  
Sutra: a     
anavadānīyān vājasr̥dbʰyas tāni dakṣiṇasyāṃ vediśroṇyāṃ vājasr̥to vimātʰīkr̥tya bʰakṣayanti //

Khanda: 38  
Page: 150 
Sutra: a     
kakudo rājaputro dʰruvagopo naivāragopo prāśnāti / ubʰau / sarvaṃ kakudam //

Khanda: 39  
Sutra: a     
saṃtiṣṭʰate vājapeyaḥ //

Khanda: 40  
Page: 151 
Sutra: a     
vājapeyeneṣṭvā sautrāmaṇyā yajeta //

Khanda: 41  
Sutra: a     
na kaṃcana pratyuttiṣṭʰati //

Khanda: 42  
Sutra: a     
śvetaccʰatrī bʰavatīti vijñāyate //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.