TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 93
Patala: 2
Khanda: 1
Page: 144
Sutra: a
kṣattrasyolban
asi
\\
iti
tārpyaṃ
yajamānaḥ
paridʰatte
/
kṣattrasya
yonir
asi
\\
iti
darbʰamayaṃ
patnī
//
Khanda: 2
Sutra: a
jāya
ehi
suvo
rohāva
\\
iti
patnīṃ
yajamāna
āmantrayate
/
rohāva
hi
\\
iti
patnī
pratyāha
//
Khanda: 3
Sutra: a
ahaṃ
nāv
ubʰayoḥ
suvo
rokṣyāmi
\\
iti
yajamānas
tvaṃ
*
nāv
ubʰyoḥ
suvo
roha
\\
iti
patnī
//
FN
emended
.
Ed
.:
tvahaṃ
.
Khanda: 4
Sutra: a
āyuryajñena
kalpatām
iti
daśabʰiḥ
kalpaiḥ
sarajasi
niḥśreṇyā
yūpam
ārohati
/
ubʰau
vā
//
Khanda: 5
Sutra: a
suvar
devām̐
aganma
\\
ity
āruhya
japati
//
Khanda: 6
Sutra: a
vājaś
ca
prasavaś
ca
\\
iti
dvādaśāhutīr
juhoti
//
Khanda: 7
Sutra: a
trayodaśety
ekeṣām
//
Khanda: 8
Page: 145
Sutra: a
purastād
yūpārohaṇād
eke
samāmananti
//
Khanda: 9
Sutra: a
sam
aham
āyuṣā
saṃ
mayāyuḥ
\
sam
ahaṃ
varcasā
saṃ
mayā
varcaḥ
\
sam
ahaṃ
prajayā
saṃ
mayā
prajā
\
sam
aham̐
rāyaspoṣeṇa
saṃ
mayā
rāyaspoṣas
\\
iti
yūpam
āruhya
grahān
pratyavekṣate
//
Khanda: 10
Sutra: a
tam
āśvattʰair
ūṣapuṭair
dīrgʰavam̐śaprabaddʰair
āsyato
mahartvijaḥ
pratidiśam̐
samarpayanti
/
śīrṣata
ity
ekeṣām
/
āsapuṭair
vaiśvam
annāya
tvā
\\
iti
purastād
adʰvaryuḥ
/
annādyāya
tvā
\\
iti
dakṣiṇato
brahmā
/
vājāya
tvā
\\
iti
paścād
dʰotā
/
vājajityāyai
tvā
\\
ity
uttarata
udgātā
//
Khanda: 11
Sutra: a
hantāraṃ
vitatya
bāhū
abʰiparyāvartate
//
Khanda: 12
Sutra: a
iyaṃ
te
rāṇ
mitrāya
yantrāsi
yamanas
\\
dʰartāsi
dʰaruṇaḥ
\
kr̥ṣyai
kṣemāya
rayyai
poṣāya
\\
iti
pratyavarohati
//
Khanda: 13
Sutra: a
agreṇa
yūpaṃ
bastājinaṃ
prācīnagrīvam
uttaralomāstr̥ṇāti
//
Khanda: 14
Page: 146
Sutra: a
tejo
'si
\\
iti
tasmin
rājatam̐
rukmaṃ
nidadʰāti
//
Khanda: 15
Sutra: a
amr̥tam
asi
\\
iti
rukme
pādaṃ
pratiṣṭʰāpayate
//
Khanda: 16
Sutra: a
puṣṭir
asi
\
prajananam
asi
\\
iti
bastājine
//
Khanda: 17
Sutra: a
tasmād
āsandīm
ārohati
//
Khanda: 18
Sutra: a
divaṃ
proṣṭʰinīm
āroha
tām
āruhya
prapaśyaikarāṇ
manuṣyāṇām
edʰi
\\
ity
ārohantam
abʰimantrayate
//
Khanda: 19
Sutra: a
māhendraprabʰr̥tīni
karmāṇi
pratipadyate
//
Khanda: 20
Sutra: a
tasya
stotram
upākr̥tyābʰiṣiñcati
yatʰāgnicityāyām
//
Khanda: 21
Sutra: a
rajasi
stuvate
saptabʰir
annapūrvābʰir
annahomaṃ
juhoti
grāmyāraṇyānām̐
samavadāya
//
Khanda: 22
Sutra: a
(
mādʰyamdinasya
savanasya
)
madʰyama
uktʰyaparyāye
brahmasāmny
upākr̥te
'tra
sārasvataprabʰr̥tīn
uttarān
ālabʰante
//
Khanda: 23
Page: 147
Sutra: a
teṣām
anabʰigʰāritābʰir
vapābʰiḥ
pracarati
//
Khanda: 24
Sutra: a
sārasvatasya
vapayā
pracarya
samavadāya
prājāpatyānāṃ
vapābʰiḥ
pracarati
//
Khanda: 25
Sutra: a
naivāreṇa
pracarati
havirāhutiprabʰr̥tīḍāntā
saṃtiṣṭʰate
//
Khanda: 26
Sutra: a
mahartvijo
haviruccʰiṣṭāśā
bʰavanti
//
Khanda: 27
Sutra: a
paśukāle
sārasvatyantānāṃ
sarveṣāṃ
daivatena
pracarati
//
Khanda: 28
Page: 148
Sutra: a
ṣoḍaśicamasān
unnayann
ekasmai
camasagaṇāya
rājānam
atirecayati
/
taiḥ
pracaryātiriktastotrāya
hotr̥camasamukʰyāmmś
camasān
unnayati
/
stutaśastre
bʰavataḥ
/
śastraṃ
pratigīrya
prājāpatyānāṃ
mukʰyaṃ
graham
adʰvaryur
ādatte
/
r̥tvija
itarān
//
Khanda: 29
Sutra: a
surāgrahāṇāṃ
mukʰyaṃ
pratiprastʰātā
vājasr̥ta
itarān
ādatte
/
camasām̐ś
camasādʰvaryavaḥ
//
Khanda: 30
Sutra: a
saṃpr̥caḥ
stʰa
\
saṃ
mā
bʰadreṇa
pr̥ṅkta
\\
iti
prāṅ
adʰvaryuḥ
somagrahair
uddravati
/
saṃpr̥caḥ
stʰa
\
saṃ
mā
bʰadreṇa
pr̥ṅktām
iti
vā
vipr̥caḥ
stʰa
\
vi
papmanā
pr̥ṅkta
\\
iti
pratyaṅ
pratiprastʰātā
surāgrahaiḥ
/
vipr̥caḥ
stʰa
vi
papmanā
pr̥ṅktām
iti
vā
//
Khanda: 31
Page: 149
Sutra: a
āhavanīyanyante
somagrahair
avatiṣṭʰante
/
mārjālīyanyante
surāgrahaiḥ
pracarati
/
somagrahair
vaṣaṭkārānuvāṣaṭkārau
/
surāgrahān
anuprakampayanti
/
vyākʰyātaḥ
somasya
bʰakṣaḥ
//
Khanda: 32
Sutra: a
virāṭ
cʰandasas
\\
iti
bʰakṣamantram̐
saṃnamati
//
Khanda: 33
Sutra: a
dakṣiṇasyāṃ
vediśroṇyāṃ
vājasr̥to
vimātʰīkr̥tya
surāgrahān
bʰakṣayanti
//
Khanda: 34
Sutra: a
anuyājaiḥ
pracarati
te
vyūḍʰāsu
srukṣu
sārasvataprabʰr̥tīnām
uttareṣāṃ
daivatena
pracarati
//
Khanda: 35
Sutra: a
api
vā
yatraivetareṣāṃ
paśūnāṃ
vapābʰiḥ
pracaret
//
Khanda: 36
Sutra: a
yatro
haiva
havirbʰis
tad
dʰavirbʰir
mārutyā
avadānīyān
r̥tvigbʰya
upaharati
//
Khanda: 37
Sutra: a
anavadānīyān
vājasr̥dbʰyas
tāni
dakṣiṇasyāṃ
vediśroṇyāṃ
vājasr̥to
vimātʰīkr̥tya
bʰakṣayanti
//
Khanda: 38
Page: 150
Sutra: a
kakudo
rājaputro
dʰruvagopo
naivāragopo
vā
prāśnāti
/
ubʰau
vā
/
sarvaṃ
vā
kakudam
//
Khanda: 39
Sutra: a
saṃtiṣṭʰate
vājapeyaḥ
//
Khanda: 40
Page: 151
Sutra: a
vājapeyeneṣṭvā
sautrāmaṇyā
yajeta
//
Khanda: 41
Sutra: a
na
kaṃcana
pratyuttiṣṭʰati
//
Khanda: 42
Sutra: a
śvetaccʰatrī
bʰavatīti
vijñāyate
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.