TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 94
Previous part

Patala: 3  
Khanda: 1  
Sutra: a     rājā rājasūyena svargakāmo yajeta //

Khanda: 2  
Page: 152 
Sutra: a     
taiṣyāḥ paurṇamāsyāḥ purastāt pañcarātre māsi dīkṣeta //

Khanda: 3  
Sutra: a     
yatʰāsyāṃ parasmin saṃvatsare taiṣyāṃ paurṇamāsyām abʰiṣecanīyāyoktʰyāya dīkṣā pravatsyatīti

Khanda: 4  
Page: 153 
Sutra: a     
jyotiṣṭomenāgniṣṭomena pratʰamaṃ yajeta //

Khanda: 5  
Page: 154 
Sutra: a     
pañcāpavargo bʰavati //

Khanda: 6  
Page: 155 
Sutra: a     
śatasahasraṃ sarveṣu rājasūyikeṣu someṣu samaśaḥ prativibʰajyānvahaṃ dadāti //

Khanda: 7  
Sutra: a     
tatʰā dakṣiṇā nayet //

Khanda: 8  
Sutra: a     
yatʰāsyāhāni svakālāni syuḥ / śeṣam anudiśet //

Khanda: 9  
Sutra: a     
rājasūyeṣṭipaśubandʰānām anvahaṃ codanāt //

Khanda: 10  
Sutra: a     
teṣāṃ dakṣiṇāpr̥tʰaktveneṣṭipr̥tʰaktvaṃ pratīyāt //

Khanda: 11  
Sutra: a     
anyaddiśām aveṣṭeḥ pr̥tʰakdakṣiṇāni tāny ekatantrāṇi bʰavanti //

Khanda: 12  
Sutra: a     
śvo bʰūta ānumataprabʰr̥tibʰir anvahaṃ yajet //

Khanda: 13  
Sutra: a     
anumatyai puroḍāśam aṣṭākapālaṃ nirvapatīti yatʰāsamāmnātam / pim̐ṣann ānumataṃ paścād uttarataś ca vyavaśātayati //

Khanda: 14  
Page: 157 
Sutra: a     
ye pratyañcaḥ śamyāyā avaśīyante taṃ nairr̥tam ekakapālaṃ kuryāt //

Khanda: 15  
Sutra: a     
upadʰāyānumatasya kapālāni nairr̥tasya kapālam upadadʰāti //

Khanda: 16  
Sutra: a     
āsādyānumataṃ nairr̥tena pracarati //

Khanda: 17  
Sutra: a     
vīhi svāhāhutiṃ juṣāṇas \\ iti sruveṇa gārhapatye juhoti //

Khanda: 18  
Sutra: a     
dakṣiṇāgner ekolmukaṃ dʰūpayati //

Khanda: 19  
Sutra: a     
parācīnaṃ dakṣiṇāparam avāntaradeśam̐ hr̥tvā svakr̥ta iriṇe pradare vopasamādʰāya juṣāṇā nirr̥tir vetu svāhā \\ iti // visraṃsikāyāḥ kāṇḍābʰyām̐ sarvahutaṃ nairr̥taṃ juhoti //

Khanda: 20  
Page: 158 
Sutra: a     
aṅguṣṭʰābʰyām eṣa te nirr̥te bʰāgas \\ iti //

Khanda: 21  
Sutra: a     
vāso 'bʰinnāntaṃ dakṣiṇā kr̥ṣṇaṃ vāsaḥ kr̥ṣṇadaśam //

Khanda: 22  
Sutra: a     
apaḥ pariṣicyāpratīkṣam āyanti //

Khanda: 23  
Sutra: a     
svāhā namo ya idaṃ cakāra \\ iti punar etya gārhapatye juhoti //

Khanda: 24  
Sutra: a     
anumatena pracarati ya udañco 'vaśīyante tān udak paretya śuktyā valmīkavapām uddʰatya \\ idam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaje \\ iti śuktyā valmīkavapāyāṃ juhoti / tām apidadʰāti \\ idama ham amuṣyāmuṣyāyaṇasya kṣetriyam apidadʰe \\ iti śuktyā valmīkavapayā //

Khanda: 25  
Page: 159 
Sutra: a     
ādityaṃ caruṃ nirvapatīti tad uttarāsv āsām uttamā //

Khanda: 26  
Sutra: a     
āgrayaṇeṣṭis tayeṣṭvā śvo bʰūte sarasvatyai caruṃ nirvapati / sarasvate caruṃ mitʰunau gāvau dakṣiṇā //

Khanda: 27  
Sutra: a     
śvo bʰūte cāturmāsyāny ālabʰate / taiḥ saṃvatsaraṃ yajate //

Khanda: 28  
Sutra: a     
na śunāsīrīyaṃ pratisamasyati //

Khanda: 29  
Page: 160 
Sutra: a     
śvo bʰūta indraturīyaprabʰr̥tibʰir anvahaṃ yajate //

Khanda: 30  
Sutra: a     
āgneyam aṣṭākapālaṃ nirvapatīti yatʰāsamāmnātam / caturhavir indraturīyam / tat saṃgrāme nirvapet //

Khanda: 31  
Sutra: a     
etasyā eva rātrer niśāyāṃ pañcedʰmīyena yajeta //

Khanda: 32  
Sutra: a     
niśāyām apāmārgahomena caranti //

Khanda: 33  
Sutra: a     
sāyam̐ hute 'gnihotre 'pāṃ nyayanād apāmārgān āhr̥tya tān saktūn kr̥tvā dakṣiṇāgner ekolmukaṃ dʰūpayati //

Khanda: 34  
Sutra: a     
parācīnam uttarāparam avāntaradeśam̐ hr̥tvā svakr̥ta iriṇe pradare vopasamādʰāya // devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyām̐ rakṣaso vadʰaṃ juhomi svāhā \\ iti parṇamayenārkamayeṇa sruveṇāpāmārgasaktūñ juhoti / indrasya tvaujase juhomi svāhā \\ iti / hatam̐ rakṣas \\ iti sruvam anuprahr̥tya \\ avadʰiṣma rakṣas \\ iti hutvopatiṣṭʰate //

Khanda: 35  
Sutra: a     
varo dakṣiṇā yad vaste tad dakṣiṇā //

Khanda: 36  
Page: 161 
Sutra: a     
etenaiva yajeta yaḥ pāpmano bibʰīyāt pañcedʰmīyena carati / caturdʰāhavanīyaṃ pratidiśaṃ vyūhati / madʰye pañcamam / pr̥tʰag idʰmān upasamādʰāya ye devāḥ puraḥsadas \\ iti pradakṣiṇam anuparikrāman pratidiśaṃ catasra āhutīr juhoti / madʰye pañcamīm / samūḍʰam̐ rakṣas \\ iti madʰya idʰmān abʰisamuhya \\ agnaye rakṣogʰne svāhā \\ iti pañcagr̥hītena pañcottarā ratʰaḥ pañcavāhī dakṣiṇā / praṣṭivāhī //

Khanda: 37  
Sutra: a     
tenaiva yajeta yo rakṣobʰyo bibʰīyāt piśācebʰyo / taṃ ca yat kāmayate tad dadyāt //

Khanda: 38  
Sutra: a     
śvo bʰūte devaikāhavirbʰir yajeta //

Khanda: 39  
Sutra: a     
dʰātre puroḍāśaṃ dvādaśakapālaṃ nirvapatīti yatʰāsamāmnātam / mitʰunau gāvau dakṣiṇā vatsatarī //

Khanda: 40  
Page: 162 
Sutra: a     
pravītā pravīyamāṇety ekeṣām //

Khanda: 41  
Sutra: a     
tābʰiḥ prajākāmaḥ paśukāmo yajeta //

Khanda: 42  
Sutra: a     
āmayāvinaṃ yājayed dʰātāraṃ madʰyataḥ kr̥tvā prajākāmaḥ putrair dʰātāram uttamaṃ kr̥tvāmayāvī paśunā yajate //

Khanda: 43  
Sutra: a     
śvo bʰūte triṣaṃyuktair anvahaṃ yajate //

Khanda: 44  
Sutra: a     
āgnāvaiṣṇavam ekādaśakapālaṃ nirvapatīti yatʰāsamāmnātaṃ pratʰamaṃ triṣaṃyuktaṃ tena yajñakāmo yajeta / agnīṣomīyam ekādaśakapālaṃ nirvapatīti yatʰāsamāmnātaṃ madʰyamaṃ triṣaṃyuktaṃ vīrajanam̐ samāmananti / somāpauṣṇaṃ caruṃ nirvapatīti yatʰāsamāmnātam uttamaṃ triṣaṃyuktaṃ tena paśukāmo yajeta / vaiśvānaraṃ dvādaśakapālaṃ nirvapatīti tena grāmakāmo yajeta / vāruṇaṃ yavamayaṃ carum iti sarvataḥ prādeśamātro vāruṇaś carur bʰavati / yogyo 'śvo vyuptavaho dakṣiṇā / samānatantrau vaiśvānaravāruṇāv eke samāmananti //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.