TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 94
Patala: 3
Khanda: 1
Sutra: a
rājā
rājasūyena
svargakāmo
yajeta
//
Khanda: 2
Page: 152
Sutra: a
taiṣyāḥ
paurṇamāsyāḥ
purastāt
pañcarātre
māsi
dīkṣeta
//
Khanda: 3
Sutra: a
yatʰāsyāṃ
parasmin
saṃvatsare
taiṣyāṃ
paurṇamāsyām
abʰiṣecanīyāyoktʰyāya
dīkṣā
pravatsyatīti
Khanda: 4
Page: 153
Sutra: a
jyotiṣṭomenāgniṣṭomena
pratʰamaṃ
yajeta
//
Khanda: 5
Page: 154
Sutra: a
pañcāpavargo
bʰavati
//
Khanda: 6
Page: 155
Sutra: a
śatasahasraṃ
sarveṣu
rājasūyikeṣu
someṣu
samaśaḥ
prativibʰajyānvahaṃ
dadāti
//
Khanda: 7
Sutra: a
tatʰā
dakṣiṇā
nayet
//
Khanda: 8
Sutra: a
yatʰāsyāhāni
svakālāni
syuḥ
/
śeṣam
anudiśet
//
Khanda: 9
Sutra: a
rājasūyeṣṭipaśubandʰānām
anvahaṃ
codanāt
//
Khanda: 10
Sutra: a
teṣāṃ
dakṣiṇāpr̥tʰaktveneṣṭipr̥tʰaktvaṃ
pratīyāt
//
Khanda: 11
Sutra: a
anyaddiśām
aveṣṭeḥ
pr̥tʰakdakṣiṇāni
tāny
ekatantrāṇi
bʰavanti
//
Khanda: 12
Sutra: a
śvo
bʰūta
ānumataprabʰr̥tibʰir
anvahaṃ
yajet
//
Khanda: 13
Sutra: a
anumatyai
puroḍāśam
aṣṭākapālaṃ
nirvapatīti
yatʰāsamāmnātam
/
pim̐ṣann
ānumataṃ
paścād
uttarataś
ca
vyavaśātayati
//
Khanda: 14
Page: 157
Sutra: a
ye
pratyañcaḥ
śamyāyā
avaśīyante
taṃ
nairr̥tam
ekakapālaṃ
kuryāt
//
Khanda: 15
Sutra: a
upadʰāyānumatasya
kapālāni
nairr̥tasya
kapālam
upadadʰāti
//
Khanda: 16
Sutra: a
āsādyānumataṃ
nairr̥tena
pracarati
//
Khanda: 17
Sutra: a
vīhi
svāhāhutiṃ
juṣāṇas
\\
iti
sruveṇa
gārhapatye
juhoti
//
Khanda: 18
Sutra: a
dakṣiṇāgner
ekolmukaṃ
dʰūpayati
//
Khanda: 19
Sutra: a
parācīnaṃ
dakṣiṇāparam
avāntaradeśam̐
hr̥tvā
svakr̥ta
iriṇe
pradare
vopasamādʰāya
juṣāṇā
nirr̥tir
vetu
svāhā
\\
iti
//
visraṃsikāyāḥ
kāṇḍābʰyām̐
sarvahutaṃ
nairr̥taṃ
juhoti
//
Khanda: 20
Page: 158
Sutra: a
aṅguṣṭʰābʰyām
eṣa
te
nirr̥te
bʰāgas
\\
iti
vā
//
Khanda: 21
Sutra: a
vāso
'bʰinnāntaṃ
dakṣiṇā
kr̥ṣṇaṃ
vāsaḥ
kr̥ṣṇadaśam
//
Khanda: 22
Sutra: a
apaḥ
pariṣicyāpratīkṣam
āyanti
//
Khanda: 23
Sutra: a
svāhā
namo
ya
idaṃ
cakāra
\\
iti
punar
etya
gārhapatye
juhoti
//
Khanda: 24
Sutra: a
anumatena
pracarati
ya
udañco
'vaśīyante
tān
udak
paretya
śuktyā
valmīkavapām
uddʰatya
\\
idam
aham
amuṣyāmuṣyāyaṇasya
kṣetriyam
avayaje
\\
iti
śuktyā
valmīkavapāyāṃ
juhoti
/
tām
apidadʰāti
\\
idama
ham
amuṣyāmuṣyāyaṇasya
kṣetriyam
apidadʰe
\\
iti
śuktyā
valmīkavapayā
vā
//
Khanda: 25
Page: 159
Sutra: a
ādityaṃ
caruṃ
nirvapatīti
tad
uttarāsv
āsām
uttamā
//
Khanda: 26
Sutra: a
āgrayaṇeṣṭis
tayeṣṭvā
śvo
bʰūte
sarasvatyai
caruṃ
nirvapati
/
sarasvate
caruṃ
mitʰunau
gāvau
dakṣiṇā
//
Khanda: 27
Sutra: a
śvo
bʰūte
cāturmāsyāny
ālabʰate
/
taiḥ
saṃvatsaraṃ
yajate
//
Khanda: 28
Sutra: a
na
śunāsīrīyaṃ
pratisamasyati
//
Khanda: 29
Page: 160
Sutra: a
śvo
bʰūta
indraturīyaprabʰr̥tibʰir
anvahaṃ
yajate
//
Khanda: 30
Sutra: a
āgneyam
aṣṭākapālaṃ
nirvapatīti
yatʰāsamāmnātam
/
caturhavir
indraturīyam
/
tat
saṃgrāme
nirvapet
//
Khanda: 31
Sutra: a
etasyā
eva
rātrer
niśāyāṃ
pañcedʰmīyena
yajeta
//
Khanda: 32
Sutra: a
niśāyām
apāmārgahomena
caranti
//
Khanda: 33
Sutra: a
sāyam̐
hute
'gnihotre
'pāṃ
nyayanād
apāmārgān
āhr̥tya
tān
saktūn
kr̥tvā
dakṣiṇāgner
ekolmukaṃ
dʰūpayati
//
Khanda: 34
Sutra: a
parācīnam
uttarāparam
avāntaradeśam̐
hr̥tvā
svakr̥ta
iriṇe
pradare
vopasamādʰāya
//
devasya
tvā
savituḥ
prasave
'śvinor
bāhubʰyāṃ
pūṣṇo
hastābʰyām̐
rakṣaso
vadʰaṃ
juhomi
svāhā
\\
iti
parṇamayenārkamayeṇa
vā
sruveṇāpāmārgasaktūñ
juhoti
/
indrasya
tvaujase
juhomi
svāhā
\\
iti
vā
/
hatam̐
rakṣas
\\
iti
sruvam
anuprahr̥tya
\\
avadʰiṣma
rakṣas
\\
iti
hutvopatiṣṭʰate
//
Khanda: 35
Sutra: a
varo
dakṣiṇā
yad
vaste
tad
dakṣiṇā
//
Khanda: 36
Page: 161
Sutra: a
etenaiva
yajeta
yaḥ
pāpmano
bibʰīyāt
pañcedʰmīyena
carati
/
caturdʰāhavanīyaṃ
pratidiśaṃ
vyūhati
/
madʰye
pañcamam
/
pr̥tʰag
idʰmān
upasamādʰāya
ye
devāḥ
puraḥsadas
\\
iti
pradakṣiṇam
anuparikrāman
pratidiśaṃ
catasra
āhutīr
juhoti
/
madʰye
pañcamīm
/
samūḍʰam̐
rakṣas
\\
iti
madʰya
idʰmān
abʰisamuhya
\\
agnaye
rakṣogʰne
svāhā
\\
iti
pañcagr̥hītena
pañcottarā
ratʰaḥ
pañcavāhī
dakṣiṇā
/
praṣṭivāhī
vā
//
Khanda: 37
Sutra: a
tenaiva
yajeta
yo
rakṣobʰyo
bibʰīyāt
piśācebʰyo
vā
/
taṃ
ca
yat
kāmayate
tad
dadyāt
//
Khanda: 38
Sutra: a
śvo
bʰūte
devaikāhavirbʰir
yajeta
//
Khanda: 39
Sutra: a
dʰātre
puroḍāśaṃ
dvādaśakapālaṃ
nirvapatīti
yatʰāsamāmnātam
/
mitʰunau
gāvau
dakṣiṇā
vatsatarī
vā
//
Khanda: 40
Page: 162
Sutra: a
pravītā
pravīyamāṇety
ekeṣām
//
Khanda: 41
Sutra: a
tābʰiḥ
prajākāmaḥ
paśukāmo
vā
yajeta
//
Khanda: 42
Sutra: a
āmayāvinaṃ
yājayed
vā
dʰātāraṃ
madʰyataḥ
kr̥tvā
prajākāmaḥ
putrair
dʰātāram
uttamaṃ
kr̥tvāmayāvī
paśunā
yajate
//
Khanda: 43
Sutra: a
śvo
bʰūte
triṣaṃyuktair
anvahaṃ
yajate
//
Khanda: 44
Sutra: a
āgnāvaiṣṇavam
ekādaśakapālaṃ
nirvapatīti
yatʰāsamāmnātaṃ
pratʰamaṃ
triṣaṃyuktaṃ
tena
yajñakāmo
yajeta
/
agnīṣomīyam
ekādaśakapālaṃ
nirvapatīti
yatʰāsamāmnātaṃ
madʰyamaṃ
triṣaṃyuktaṃ
vīrajanam̐
samāmananti
/
somāpauṣṇaṃ
caruṃ
nirvapatīti
yatʰāsamāmnātam
uttamaṃ
triṣaṃyuktaṃ
tena
paśukāmo
yajeta
/
vaiśvānaraṃ
dvādaśakapālaṃ
nirvapatīti
tena
grāmakāmo
yajeta
/
vāruṇaṃ
yavamayaṃ
carum
iti
sarvataḥ
prādeśamātro
vāruṇaś
carur
bʰavati
/
yogyo
'śvo
vyuptavaho
vā
dakṣiṇā
/
samānatantrau
vaiśvānaravāruṇāv
eke
samāmananti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.