TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 95
Previous part

Patala: 4  
Khanda: 1  
Page: 164 
Sutra: a     śvo bʰūte trayodaśa ratninām̐ havīm̐ṣi //

Khanda: 2  
Sutra: a     
yajamānasyāptānāṃ gr̥heṣv anvahaṃ nirvapati //

Khanda: 3  
Sutra: a     
yasyayasya gr̥he nirvapati tasyatasya gr̥hād iṣṭipariveṣaṇaṃ dakṣiṇā ca //

Khanda: 4  
Sutra: a     
bārhaspatyaṃ caruṃ nirvapati brahmaṇo gr̥he / śitipr̥ṣṭʰo dakṣiṇeti yatʰāsamāmnātam / purohitasyaikeṣām //

Khanda: 5  
Page: 165 
Sutra: a     
bʰagāya caruṃ vātāyai gr̥he vicittagarbʰā paṣṭʰauhī dakṣiṇā //

Khanda: 6  
Sutra: a     
nairr̥taṃ carum iti sarvato 'ṅguṣṭʰamātro nairr̥taś carur bʰavati //

Khanda: 7  
Sutra: a     
aṅguṣṭʰaparvamātro sarvahutaṃ nairr̥taṃ juhoti //

Khanda: 8  
Sutra: a     
takṣaratʰakārāv ekasmin gr̥he samavanīyāgneyam aṣṭākapālaṃ nirvapati sarvāyasāni dakṣiṇā govikartrakṣāvāpāv ekasmin gr̥he samavanīya vaiṣṇavaṃ trikapālam iti vatsaḥ śvetaśabalo dakṣiṇā / vaiṣṇavaṃ trikapālaṃ trayodaśaṃ takṣaratʰakārayor gr̥he / sarvāyasāni dakṣiṇā / takṣṇo ratʰakārasya vety eke //

Khanda: 9  
Page: 166 
Sutra: a     
senānyo gr̥he samavanīyāgneyam aṣṭākapālaṃ nirvapatīti hiraṇyaṃ dakṣiṇā //

Khanda: 10  
Sutra: a     
raudraṃ gāvīdʰukaṃ carum akṣāvāpasya gr̥he śabala udvāro dakṣiṇā / asir vālāvr̥taḥ kesarapāśā govyuccʰanī rajjuḥ //

Khanda: 11  
Sutra: a     
adʰvane svāhā \\ iti pālākalasya gr̥he juhoti //

Khanda: 12  
Sutra: a     
anr̥tadūtaṃ bruvate / dʰanur vetravītaṃ dakṣiṇā //

Khanda: 13  
Page: 167 
Sutra: a     
trayaś carmamayā bāṇavanto dakṣiṇā //

Khanda: 14  
Sutra: a     
aindram uttamaṃ yajamānasya gr̥he nirvapati / anvaham eke bruvate / indrāya sutrāmṇe puroḍāśam ekādaśakapālaṃ ( prati ) nirvapati / indrāyām̐homuce / \ ayaṃ * no rājā vr̥trahā \ rājā bʰūtvā vr̥traṃ vadʰyāt \\ iti sūktavākasyāśīḥṣu hotānuvartayati //
      
FN emended. Ed.: yan.

Khanda: 15  
Sutra: a     
svayamavapannāyā aśvattʰaśākʰāyai maitraṃ pātraṃ catuḥsrakti karoti //

Khanda: 16  
Sutra: a     
śvetāṃ śvetavatsām āmrasya dr̥tau duhanti / tat svayaṃmūrtam̐ saṃyogena parivahati //

Khanda: 17  
Sutra: a     
tat svayaṃmatʰitam ātape viṣajanati //

Khanda: 18  
Sutra: a     
tat svayaṃvilīnam ājyaṃ bʰavati //

Khanda: 19  
Page: 168 
Sutra: a     
taiṣyāṃ paurṇamāsyām abʰiṣecanīyāyoktʰyāya dīkṣāḥ pravartayanti //

Khanda: 20  
Sutra: a     
maitrābārhaspatyaṃ dīkṣaṇīyaṃ bʰavati //

Khanda: 21  
Sutra: a     
pātrasam̐sādanakāle yatʰārtʰaṃ pātrāṇi prayunakti stʰālīṃ kapālānām̐ stʰāne prayunakti //

Khanda: 22  
Sutra: a     
maitraṃ caruṃ nirvapaṇakāle br̥haspataye nirupya mitrāya nirvapatīti / yatʰā triṣpʰalīkr̥teṣu vibʰāgamantreṇa karṇām̐ś cākarṇām̐śca taṇḍulān vivicanti / kṣodiṣṭʰām̐ś ca stʰaviṣṭʰām̐ś cety ekeṣām //

Khanda: 23  
Sutra: a     
ye karṇāḥ sa payasi bārhaspatyaḥ / ye 'karṇāḥ sa ājye maitraḥ sa yadā śr̥taḥ syād atʰa taṃ maitrapātram upariṣṭād avadadʰāti //

Khanda: 24  
Page: 169 
Sutra: a     
tasmin pavitre 'vadʰāya svayaṃvilīnam āsiñcati //

Khanda: 25  
Sutra: a     
tasmin pavitravaty ājye stʰavīyas taṇḍulān āvapati //

Khanda: 26  
Sutra: a     
tāv uttarādʰarau saha śr̥tau karoti //

Khanda: 27  
Sutra: a     
dʰarmamātram̐ śrapaṇam ardʰam̐ svayaṃdinaṃ barhiḥ svayaṃkr̥ta idʰmo nimram adʰyavasyati / svayaṃkr̥tā vedir bʰavati / vedyāḥ karoti / ardʰam̐ svayaṃkr̥taṃ bʰavati / ardʰaṃ barhiṣo dāti / ardʰaṃ svayaṃdinam upasaṃnahyati / ardʰam idʰmaṃ karoti //

Khanda: 28  
Sutra: a     
api svayaṃkr̥tā vedir bʰavati / saṃlobʰya barhiḥ saṃcāryedʰmaḥ //

Khanda: 29  
Sutra: a     
pracaraṇakāle bārhaspatyena pracarya maitreṇa pracarati //

Khanda: 30  
Sutra: a     
itaratʰā / śitipr̥ṣṭʰo bārhaspatyasya dakṣiṇā / aśvo maitrasya / vyuptavaho / caiva śvetā śvetavatsā dakṣiṇā //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.