TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 95
Patala: 4
Khanda: 1
Page: 164
Sutra: a
śvo
bʰūte
trayodaśa
ratninām̐
havīm̐ṣi
//
Khanda: 2
Sutra: a
yajamānasyāptānāṃ
gr̥heṣv
anvahaṃ
nirvapati
//
Khanda: 3
Sutra: a
yasyayasya
gr̥he
nirvapati
tasyatasya
gr̥hād
iṣṭipariveṣaṇaṃ
dakṣiṇā
ca
//
Khanda: 4
Sutra: a
bārhaspatyaṃ
caruṃ
nirvapati
brahmaṇo
gr̥he
/
śitipr̥ṣṭʰo
dakṣiṇeti
yatʰāsamāmnātam
/
purohitasyaikeṣām
//
Khanda: 5
Page: 165
Sutra: a
bʰagāya
caruṃ
vā
vātāyai
gr̥he
vicittagarbʰā
paṣṭʰauhī
dakṣiṇā
//
Khanda: 6
Sutra: a
nairr̥taṃ
carum
iti
sarvato
'ṅguṣṭʰamātro
nairr̥taś
carur
bʰavati
//
Khanda: 7
Sutra: a
aṅguṣṭʰaparvamātro
vā
sarvahutaṃ
nairr̥taṃ
juhoti
//
Khanda: 8
Sutra: a
takṣaratʰakārāv
ekasmin
gr̥he
samavanīyāgneyam
aṣṭākapālaṃ
nirvapati
sarvāyasāni
dakṣiṇā
govikartrakṣāvāpāv
ekasmin
gr̥he
samavanīya
vaiṣṇavaṃ
trikapālam
iti
vatsaḥ
śvetaśabalo
dakṣiṇā
/
vaiṣṇavaṃ
trikapālaṃ
trayodaśaṃ
takṣaratʰakārayor
gr̥he
/
sarvāyasāni
dakṣiṇā
/
takṣṇo
ratʰakārasya
vety
eke
//
Khanda: 9
Page: 166
Sutra: a
senānyo
gr̥he
samavanīyāgneyam
aṣṭākapālaṃ
nirvapatīti
hiraṇyaṃ
dakṣiṇā
//
Khanda: 10
Sutra: a
raudraṃ
gāvīdʰukaṃ
carum
akṣāvāpasya
gr̥he
śabala
udvāro
dakṣiṇā
/
asir
vālāvr̥taḥ
kesarapāśā
vā
govyuccʰanī
rajjuḥ
//
Khanda: 11
Sutra: a
adʰvane
svāhā
\\
iti
pālākalasya
gr̥he
juhoti
//
Khanda: 12
Sutra: a
anr̥tadūtaṃ
bruvate
/
dʰanur
vetravītaṃ
dakṣiṇā
//
Khanda: 13
Page: 167
Sutra: a
trayaś
carmamayā
bāṇavanto
dakṣiṇā
//
Khanda: 14
Sutra: a
aindram
uttamaṃ
yajamānasya
gr̥he
nirvapati
/
anvaham
eke
bruvate
/
indrāya
sutrāmṇe
puroḍāśam
ekādaśakapālaṃ
(
prati
)
nirvapati
/
indrāyām̐homuce
/ \
ayaṃ
*
no
rājā
vr̥trahā
\
rājā
bʰūtvā
vr̥traṃ
vadʰyāt
\\
iti
sūktavākasyāśīḥṣu
hotānuvartayati
//
FN
emended
.
Ed
.:
yan
.
Khanda: 15
Sutra: a
svayamavapannāyā
aśvattʰaśākʰāyai
maitraṃ
pātraṃ
catuḥsrakti
karoti
//
Khanda: 16
Sutra: a
śvetāṃ
śvetavatsām
āmrasya
dr̥tau
duhanti
/
tat
svayaṃmūrtam̐
saṃyogena
parivahati
//
Khanda: 17
Sutra: a
tat
svayaṃmatʰitam
ātape
viṣajanati
//
Khanda: 18
Sutra: a
tat
svayaṃvilīnam
ājyaṃ
bʰavati
//
Khanda: 19
Page: 168
Sutra: a
taiṣyāṃ
paurṇamāsyām
abʰiṣecanīyāyoktʰyāya
dīkṣāḥ
pravartayanti
//
Khanda: 20
Sutra: a
maitrābārhaspatyaṃ
dīkṣaṇīyaṃ
bʰavati
//
Khanda: 21
Sutra: a
pātrasam̐sādanakāle
yatʰārtʰaṃ
pātrāṇi
prayunakti
stʰālīṃ
kapālānām̐
stʰāne
prayunakti
//
Khanda: 22
Sutra: a
maitraṃ
caruṃ
nirvapaṇakāle
br̥haspataye
nirupya
mitrāya
nirvapatīti
/
yatʰā
vā
triṣpʰalīkr̥teṣu
vibʰāgamantreṇa
karṇām̐ś
cākarṇām̐śca
taṇḍulān
vivicanti
/
kṣodiṣṭʰām̐ś
ca
stʰaviṣṭʰām̐ś
cety
ekeṣām
//
Khanda: 23
Sutra: a
ye
karṇāḥ
sa
payasi
bārhaspatyaḥ
/
ye
'karṇāḥ
sa
ājye
maitraḥ
sa
yadā
śr̥taḥ
syād
atʰa
taṃ
maitrapātram
upariṣṭād
avadadʰāti
//
Khanda: 24
Page: 169
Sutra: a
tasmin
pavitre
'vadʰāya
svayaṃvilīnam
āsiñcati
//
Khanda: 25
Sutra: a
tasmin
pavitravaty
ājye
stʰavīyas
taṇḍulān
āvapati
//
Khanda: 26
Sutra: a
tāv
uttarādʰarau
saha
śr̥tau
karoti
//
Khanda: 27
Sutra: a
dʰarmamātram̐
śrapaṇam
ardʰam̐
svayaṃdinaṃ
barhiḥ
svayaṃkr̥ta
idʰmo
nimram
adʰyavasyati
/
sā
svayaṃkr̥tā
vedir
bʰavati
/
vedyāḥ
karoti
/
ardʰam̐
svayaṃkr̥taṃ
bʰavati
/
ardʰaṃ
barhiṣo
dāti
/
ardʰaṃ
svayaṃdinam
upasaṃnahyati
/
ardʰam
idʰmaṃ
karoti
//
Khanda: 28
Sutra: a
api
vā
svayaṃkr̥tā
vedir
bʰavati
/
saṃlobʰya
barhiḥ
saṃcāryedʰmaḥ
//
Khanda: 29
Sutra: a
pracaraṇakāle
bārhaspatyena
pracarya
maitreṇa
pracarati
//
Khanda: 30
Sutra: a
itaratʰā
vā
/
śitipr̥ṣṭʰo
bārhaspatyasya
dakṣiṇā
/
aśvo
maitrasya
/
vyuptavaho
vā
/
sā
caiva
śvetā
śvetavatsā
dakṣiṇā
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.