TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 96
Previous part

Patala: 5  
Khanda: 1  
Page: 170 
Sutra: a     tatʰā dīkṣāḥ pravardʰayanty abʰiṣecanīyasya / yatʰā daśarātre śiṣṭe saṃvatsarasya daśapeyo bʰaviṣyati //

Khanda: 2  
Sutra: a     
saha somau krīṇāti / abʰiṣecanīyāya daśapeyāya cārdʰaṃ rājñaḥ purohitasya brahmaṇo daśapeyārtʰaṃ nidadʰāti //

Khanda: 3  
Page: 171 
Sutra: a     
agnīṣomīyapaśupuroḍāśaṃ nirupya devasuvām̐ havīm̐ṣy anunirvapati \\ agnaye gr̥hapataye \\ iti yatʰāsamāmnātam / paśupuroḍāśasya devasuvāṃ ca haviṣām̐ samānam̐ sviṣṭakr̥diḍam //

Khanda: 4  
Sutra: a     
purastāt sviṣṭakr̥taḥ savitā tvā prasavānām̐ suvatām iti yajamānasya hastaṃ devayati \\ eṣa vaḥ kuravo rājā \\ iti / yadi kauravyaḥ / eṣa vaḥ pañcālā rājā \\ iti yady u vai pāñcālaḥ / eṣa vo bʰaratā rājā \\ iti kurupañcālān eṣa te janatā rājā \\ ity anyān rājñaḥ / somo 'smākaṃ brāhmaṇānām̐ rājā \\ ity ukte //

Khanda: 5  
Sutra: a     
prati tyan nāma rājyam adʰāyi \\ iti vāruṇībʰyāṃ yajamāno mukʰaṃ vimr̥ṣṭe //

Khanda: 6  
Page: 172 
Sutra: a     
viṣṇoḥ kramo 'si \\ iti trīn viṣṇukramān prācaḥ krāmati //

Khanda: 7  
Sutra: a     
yat prāṅ māhendrāt tasmin kr̥te pratiprastʰātā mārutam ekavim̐śatikapālaṃ nirvapati //

Khanda: 8  
Sutra: a     
gaṇaiḥ kapālāny upadadʰāti //

Khanda: 9  
Sutra: a     
āraṇyenānuvākyena gaṇe madʰya upadʰāyāmikṣāyāḥ kalpena maitrāvaruṇīm āmikṣāṃ karoti //

Khanda: 10  
Sutra: a     
abʰivāsitair vāyavyair apāṃ grahān gr̥hṇāti //

Khanda: 11  
Sutra: a     
devīr āpo apāṃnapād * rāṣṭradā stʰa \ rāṣṭraṃ datta svāhā \\ iti sārasvatīṣv apsu hutvaitenaiva gr̥hṇāti //
      
FN emended. Ed.: apāṃnapad.

Khanda: 12  
Sutra: a     
artʰetaḥ stʰa \\ iti / evam itarāsu yenayena juhoti tenatena gr̥hṇāti //

Khanda: 13  
Sutra: a     
rāṣṭradāḥ stʰa \ rāṣṭraṃ datta svāhā \\ iti homārtʰe 'nuṣajati / rāṣṭradāḥ stʰa \ rāṣṭram amuṣmai datta \\ iti gr̥hṇāti //

Khanda: 14  
Sutra: a     
puruṣe yaśau vābʰyavete \\ apāṃ patir asi \\ iti // samudriyāḥ saindʰavīr pratīpam anya ūrmiḥ patati / anvīpam anyas \\ vr̥ṣāsy ūrmis \\ iti yaḥ pratīpaṃ taṃ gr̥hṇāti / vr̥ṣaseno 'si \\ iti yo 'nvīpam / prahāvarīḥ stʰa \\ iti stʰāvarāṇām / yāḥ stʰānaṃ na pravahanti parivāhiṇīḥ stʰa \\ iti sravantīnām / āpa uccʰerate pariṇatiṃ bruvate / vrajakṣitaḥ stʰa \\ iti kūpyānām / marutām ojasaḥ stʰa \\ iti hrādunīnām / sūryavarcasaḥ stʰa \\ ity ātapativarṣyāṇām / sūryatvacasaḥ stʰa \\ iti yāsu rūpāṇi paridr̥śyante / māndāḥ stʰa \\ iti stʰāvarāṇāṃ mandam iva syandante / vāśāḥ stʰa \\ iti pr̥ṣṭʰānām / śakvarī stʰa \\ iti gor ulbyānām / viśvabʰr̥taḥ stʰa \\ iti payasaḥ / janabʰr̥taḥ stʰa \\ iti dadʰnaḥ / agnes tejasyāḥ stʰa \\ iti gʰr̥tasya / śraviṣṭʰāḥ stʰa \\ anādʰr̥ṣṭās \\ iti / apām oṣadʰīnām̐ rasaḥ stʰa \\ iti madʰunaḥ ṣoḍaśa saptadaśa gr̥hṇāti //

Khanda: 15  
Page: 174 
Sutra: a     
apo devīr madʰumatīr agr̥hṇan \\ iti gr̥hītvābʰimantrayate //

Khanda: 16  
Sutra: a     
devīr āpaḥ saṃ madʰumatīr madʰumatībʰiḥ sr̥jyadʰvam iti vaitase droṇe samavanayati //

Khanda: 17  
Sutra: a     
atrābʰimantraṇam eke samāmananti //

Khanda: 18  
Sutra: a     
anādʰr̥ṣṭāḥ sīdata \\ ity antarā hotur dʰiṣṇiyaṃ brāhmaṇāccʰam̐sinaś ca sādayati //

Khanda: 19  
Sutra: a     
apareṇa hotrīyam upasādayatīty ekeṣām //

Khanda: 20  
Sutra: a     
anibʰr̥ṣṭam asi \\ iti śatātr̥ṇṇam̐ sauvarṇam̐ rukmam ādāya śukrā vaḥ śukreṇotpunāmi \\ iti tena trir utpunāti //

Khanda: 21  
Page: 175 
Sutra: a     
sadʰamādo dyumninīr ūrja etās \\ iti caturṣu pātreṣu vyānayati // pālāśa audumbara āśvattʰe naiyagrodʰe 'vaśeṣaṃ droṇe karoti //

Khanda: 22  
Sutra: a     
tokmodumbaraṃ dadʰi ca yajamānaṃ bʰojayati //

Khanda: 23  
Sutra: a     
ekaśatena darbʰapuñjīlair āṅkte / śatenety ekeṣām / pañcāśatā dakṣiṇam akṣy ekapañcāśatottaram abʰyajya kṣatrasyolbam asi \\ iti tr̥pāṇāṃ vr̥kṣāṇāṃ vāso yajamānaḥ paridʰatte / kṣatrasya yonir asi \\ iti pāṇḍuram uṣṇīṣam / tr̥tīyam̐ śvetapāṇḍuram ity ācakṣate / apa upasparśayitvā \\ āvinno agnir ity āvido yajamānaṃ vācayan bahiḥsadasam abʰyudānayati //

Khanda: 24  
Sutra: a     
eṣa vaḥ kuravo rājā \\ ity āvedayati / manasānuprakrāmati / manasordʰvam anūjjihīte //

Khanda: 25  
Page: 176 
Sutra: a     
atra mārutam ekavim̐śatikapālam eke samāmananti //

Khanda: 26  
Sutra: a     
somasya tviṣir asi \ taveva me tviṣir bʰūyāt \\ iti śārdūlacarma viveṣṭayati //

Khanda: 27  
Sutra: a     
agre sado dakṣiṇe dvārabāhau tad yajamāna ārohati / aveṣṭā dandaśūkās \\ iti / āpaḥ keśavāpāya prayaccʰati // lohāyasaṃ prayaccʰatīty ekeṣām //

Khanda: 28  
Sutra: a     
nirastaṃ namuceḥ śiras \\ iti sīsaṃ klībāya vidʰyati cainam̐ sīsaṃ klībena vidʰyatīty ekeṣām //

Khanda: 29  
Sutra: a     
pratyastaṃ namuceḥ śiras \\ iti vāpa upaspr̥śya //

Khanda: 30  
Page: 177 
Sutra: a     
amr̥tam asi \\ iti rajatam̐ rukmaṃ vyāgʰracarmaṇy upohati / adʰastāt pādayor didyon pāhi \\ iti śatātr̥ṇṇam̐ sauvarṇam̐ rukmaṃ yajamānasya śirasi nidadʰāti //

Khanda: 31  
Sutra: a     
somo rājā varuṇas \\ ity etābʰyo devatābʰyaḥ procya \\ agnaye svāhā \\ iti ṣaṭ pūrvāṇi pārtʰāni hutvā pr̥tʰivyai svāhā \\ iti ṣaṭ pūrvā bʰūtānām aveṣṭīr juhoti //

Khanda: 32  
Sutra: a     
somasya tvā dyumnenābʰiṣiñcāmi \\ ity adʰvaryur vāhutiṃ juhūm̐ hūyamāne 'bʰiṣiñcati //

Khanda: 33  
Sutra: a     
parṇamayena purastād adʰvaryuḥ / evam itare / audumbareṇa dakṣiṇato brahmā / rājanyo / āśvattʰena paścād vaiśyaḥ / naiyagrodʰenottarato janyamitram / syād * upariṣṭāddevanasyāsiñcati //
      
FN ???

Khanda: 34  
Sutra: a     
kṣatrāṇāṃ kṣatrapatir asi \\ ity abʰiṣicyamānam abʰimantrayate //

Khanda: 35  
Sutra: a     
ati divas pāhi \\ iti kr̥ṣṇaviṣāṇayā rājasūyikāni vāsām̐si vivr̥tya samāvavr̥trann adʰarāg udīcīs \\ iti ye 'bʰiṣicyamānasya lepā vyavasravanti / tān pātraiḥ samunmārṣṭi //

Khanda: 36  
Page: 178 
Sutra: a     
indrāya svāhā \\ iti ṣaḍ uttarāṇi pārtʰāni hutvā \\ adbʰyaḥ svāhā \\ iti ṣaḍ uttarā bʰūtānām aveṣṭīr juhoti //

Khanda: 37  
Sutra: a     
rudra yat te krayī paraṃ nāma \\ iti yo droṇe śeṣas tam udaṅ paretyāgnīdʰre juhoti //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.