TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 96
Patala: 5
Khanda: 1
Page: 170
Sutra: a
tatʰā
dīkṣāḥ
pravardʰayanty
abʰiṣecanīyasya
/
yatʰā
daśarātre
śiṣṭe
saṃvatsarasya
daśapeyo
bʰaviṣyati
//
Khanda: 2
Sutra: a
saha
somau
krīṇāti
/
abʰiṣecanīyāya
daśapeyāya
cārdʰaṃ
rājñaḥ
purohitasya
brahmaṇo
vā
daśapeyārtʰaṃ
nidadʰāti
//
Khanda: 3
Page: 171
Sutra: a
agnīṣomīyapaśupuroḍāśaṃ
nirupya
devasuvām̐
havīm̐ṣy
anunirvapati
\\
agnaye
gr̥hapataye
\\
iti
yatʰāsamāmnātam
/
paśupuroḍāśasya
devasuvāṃ
ca
haviṣām̐
samānam̐
sviṣṭakr̥diḍam
//
Khanda: 4
Sutra: a
purastāt
sviṣṭakr̥taḥ
savitā
tvā
prasavānām̐
suvatām
iti
yajamānasya
hastaṃ
devayati
\\
eṣa
vaḥ
kuravo
rājā
\\
iti
/
yadi
kauravyaḥ
/
eṣa
vaḥ
pañcālā
rājā
\\
iti
yady
u
vai
pāñcālaḥ
/
eṣa
vo
bʰaratā
rājā
\\
iti
vā
kurupañcālān
eṣa
te
janatā
rājā
\\
ity
anyān
rājñaḥ
/
somo
'smākaṃ
brāhmaṇānām̐
rājā
\\
ity
ukte
//
Khanda: 5
Sutra: a
prati
tyan
nāma
rājyam
adʰāyi
\\
iti
vāruṇībʰyāṃ
yajamāno
mukʰaṃ
vimr̥ṣṭe
//
Khanda: 6
Page: 172
Sutra: a
viṣṇoḥ
kramo
'si
\\
iti
trīn
viṣṇukramān
prācaḥ
krāmati
//
Khanda: 7
Sutra: a
yat
prāṅ
māhendrāt
tasmin
kr̥te
pratiprastʰātā
mārutam
ekavim̐śatikapālaṃ
nirvapati
//
Khanda: 8
Sutra: a
gaṇaiḥ
kapālāny
upadadʰāti
//
Khanda: 9
Sutra: a
āraṇyenānuvākyena
gaṇe
madʰya
upadʰāyāmikṣāyāḥ
kalpena
maitrāvaruṇīm
āmikṣāṃ
karoti
//
Khanda: 10
Sutra: a
abʰivāsitair
vāyavyair
apāṃ
grahān
gr̥hṇāti
//
Khanda: 11
Sutra: a
devīr
āpo
apāṃnapād
*
rāṣṭradā
stʰa
\
rāṣṭraṃ
datta
svāhā
\\
iti
sārasvatīṣv
apsu
hutvaitenaiva
gr̥hṇāti
//
FN
emended
.
Ed
.:
apāṃnapad
.
Khanda: 12
Sutra: a
artʰetaḥ
stʰa
\\
iti
vā
/
evam
itarāsu
yenayena
juhoti
tenatena
gr̥hṇāti
//
Khanda: 13
Sutra: a
rāṣṭradāḥ
stʰa
\
rāṣṭraṃ
datta
svāhā
\\
iti
homārtʰe
'nuṣajati
/
rāṣṭradāḥ
stʰa
\
rāṣṭram
amuṣmai
datta
\\
iti
gr̥hṇāti
//
Khanda: 14
Sutra: a
puruṣe
yaśau
vābʰyavete
\\
apāṃ
patir
asi
\\
iti
//
samudriyāḥ
saindʰavīr
vā
pratīpam
anya
ūrmiḥ
patati
/
anvīpam
anyas
\\
vr̥ṣāsy
ūrmis
\\
iti
yaḥ
pratīpaṃ
taṃ
gr̥hṇāti
/
vr̥ṣaseno
'si
\\
iti
yo
'nvīpam
/
prahāvarīḥ
stʰa
\\
iti
stʰāvarāṇām
/
yāḥ
stʰānaṃ
na
pravahanti
parivāhiṇīḥ
stʰa
\\
iti
sravantīnām
/
yā
āpa
uccʰerate
pariṇatiṃ
bruvate
/
vrajakṣitaḥ
stʰa
\\
iti
kūpyānām
/
marutām
ojasaḥ
stʰa
\\
iti
hrādunīnām
/
sūryavarcasaḥ
stʰa
\\
ity
ātapativarṣyāṇām
/
sūryatvacasaḥ
stʰa
\\
iti
yāsu
rūpāṇi
paridr̥śyante
/
māndāḥ
stʰa
\\
iti
stʰāvarāṇāṃ
yā
vā
mandam
iva
syandante
/
vāśāḥ
stʰa
\\
iti
pr̥ṣṭʰānām
/
śakvarī
stʰa
\\
iti
gor
ulbyānām
/
viśvabʰr̥taḥ
stʰa
\\
iti
payasaḥ
/
janabʰr̥taḥ
stʰa
\\
iti
dadʰnaḥ
/
agnes
tejasyāḥ
stʰa
\\
iti
gʰr̥tasya
/
śraviṣṭʰāḥ
stʰa
\\
anādʰr̥ṣṭās
\\
iti
vā
/
apām
oṣadʰīnām̐
rasaḥ
stʰa
\\
iti
madʰunaḥ
ṣoḍaśa
saptadaśa
vā
gr̥hṇāti
//
Khanda: 15
Page: 174
Sutra: a
apo
devīr
madʰumatīr
agr̥hṇan
\\
iti
gr̥hītvābʰimantrayate
//
Khanda: 16
Sutra: a
devīr
āpaḥ
saṃ
madʰumatīr
madʰumatībʰiḥ
sr̥jyadʰvam
iti
vaitase
droṇe
samavanayati
//
Khanda: 17
Sutra: a
atrābʰimantraṇam
eke
samāmananti
//
Khanda: 18
Sutra: a
anādʰr̥ṣṭāḥ
sīdata
\\
ity
antarā
hotur
dʰiṣṇiyaṃ
brāhmaṇāccʰam̐sinaś
ca
sādayati
//
Khanda: 19
Sutra: a
apareṇa
hotrīyam
upasādayatīty
ekeṣām
//
Khanda: 20
Sutra: a
anibʰr̥ṣṭam
asi
\\
iti
śatātr̥ṇṇam̐
sauvarṇam̐
rukmam
ādāya
śukrā
vaḥ
śukreṇotpunāmi
\\
iti
tena
trir
utpunāti
//
Khanda: 21
Page: 175
Sutra: a
sadʰamādo
dyumninīr
ūrja
etās
\\
iti
caturṣu
pātreṣu
vyānayati
//
pālāśa
audumbara
āśvattʰe
naiyagrodʰe
'vaśeṣaṃ
droṇe
karoti
//
Khanda: 22
Sutra: a
tokmodumbaraṃ
dadʰi
ca
yajamānaṃ
bʰojayati
//
Khanda: 23
Sutra: a
ekaśatena
darbʰapuñjīlair
āṅkte
/
śatenety
ekeṣām
/
pañcāśatā
dakṣiṇam
akṣy
ekapañcāśatottaram
abʰyajya
kṣatrasyolbam
asi
\\
iti
tr̥pāṇāṃ
vr̥kṣāṇāṃ
vāso
yajamānaḥ
paridʰatte
/
kṣatrasya
yonir
asi
\\
iti
pāṇḍuram
uṣṇīṣam
/
tr̥tīyam̐
śvetapāṇḍuram
ity
ācakṣate
/
apa
upasparśayitvā
\\
āvinno
agnir
ity
āvido
yajamānaṃ
vācayan
bahiḥsadasam
abʰyudānayati
//
Khanda: 24
Sutra: a
eṣa
vaḥ
kuravo
rājā
\\
ity
āvedayati
/
manasānuprakrāmati
/
manasordʰvam
anūjjihīte
//
Khanda: 25
Page: 176
Sutra: a
atra
mārutam
ekavim̐śatikapālam
eke
samāmananti
//
Khanda: 26
Sutra: a
somasya
tviṣir
asi
\
taveva
me
tviṣir
bʰūyāt
\\
iti
śārdūlacarma
viveṣṭayati
//
Khanda: 27
Sutra: a
agre
sado
dakṣiṇe
dvārabāhau
tad
yajamāna
ārohati
/
aveṣṭā
dandaśūkās
\\
iti
/
āpaḥ
keśavāpāya
prayaccʰati
//
lohāyasaṃ
prayaccʰatīty
ekeṣām
//
Khanda: 28
Sutra: a
nirastaṃ
namuceḥ
śiras
\\
iti
sīsaṃ
klībāya
vidʰyati
cainam̐
sīsaṃ
klībena
vidʰyatīty
ekeṣām
//
Khanda: 29
Sutra: a
pratyastaṃ
namuceḥ
śiras
\\
iti
vāpa
upaspr̥śya
//
Khanda: 30
Page: 177
Sutra: a
amr̥tam
asi
\\
iti
rajatam̐
rukmaṃ
vyāgʰracarmaṇy
upohati
/
adʰastāt
pādayor
didyon
mā
pāhi
\\
iti
śatātr̥ṇṇam̐
sauvarṇam̐
rukmaṃ
yajamānasya
śirasi
nidadʰāti
//
Khanda: 31
Sutra: a
somo
rājā
varuṇas
\\
ity
etābʰyo
devatābʰyaḥ
procya
\\
agnaye
svāhā
\\
iti
ṣaṭ
pūrvāṇi
pārtʰāni
hutvā
pr̥tʰivyai
svāhā
\\
iti
ṣaṭ
pūrvā
bʰūtānām
aveṣṭīr
juhoti
//
Khanda: 32
Sutra: a
somasya
tvā
dyumnenābʰiṣiñcāmi
\\
ity
adʰvaryur
vāhutiṃ
juhūm̐
hūyamāne
'bʰiṣiñcati
//
Khanda: 33
Sutra: a
parṇamayena
purastād
adʰvaryuḥ
/
evam
itare
/
audumbareṇa
dakṣiṇato
brahmā
/
rājanyo
vā
/
āśvattʰena
paścād
vaiśyaḥ
/
naiyagrodʰenottarato
janyamitram
/
syād
*
upariṣṭāddevanasyāsiñcati
//
FN
???
Khanda: 34
Sutra: a
kṣatrāṇāṃ
kṣatrapatir
asi
\\
ity
abʰiṣicyamānam
abʰimantrayate
//
Khanda: 35
Sutra: a
ati
divas
pāhi
\\
iti
kr̥ṣṇaviṣāṇayā
rājasūyikāni
vāsām̐si
vivr̥tya
samāvavr̥trann
adʰarāg
udīcīs
\\
iti
ye
'bʰiṣicyamānasya
lepā
vyavasravanti
/
tān
pātraiḥ
samunmārṣṭi
//
Khanda: 36
Page: 178
Sutra: a
indrāya
svāhā
\\
iti
ṣaḍ
uttarāṇi
pārtʰāni
hutvā
\\
adbʰyaḥ
svāhā
\\
iti
ṣaḍ
uttarā
bʰūtānām
aveṣṭīr
juhoti
//
Khanda: 37
Sutra: a
rudra
yat
te
krayī
paraṃ
nāma
\\
iti
yo
droṇe
śeṣas
tam
udaṅ
paretyāgnīdʰre
juhoti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.