TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 97
Previous part

Patala: 6  
Khanda: 1  
Sutra: a     indrasya vajro 'si vārtragʰnas \\ iti ratʰam upāvaharati //

Khanda: 2  
Sutra: a     
mitrāvaruṇayos tvā praśāstroḥ praśiṣā yunajmi \\ iti praṣṭivāhinam̐ ratʰaṃ yunakti //

Khanda: 3  
Page: 179 
Sutra: a     
viṣṇoḥ kramo 'si \\ iti ratʰam ātiṣṭʰati //

Khanda: 4  
Sutra: a     
marutāṃ prasave jeṣam iti prayāsyati //

Khanda: 5  
Sutra: a     
prasasāhiṣe \\ iti dakṣiṇato brahmā triṣṭubʰānveti //

Khanda: 6  
Sutra: a     
pratihito 'nvārabʰata ity ekeṣām //

Khanda: 7  
Sutra: a     
sadʰanū rājanyaḥ purastād uttarato vāvastʰito bʰavati //

Khanda: 8  
Sutra: a     
taṃ jināti \\ āptaṃ manaḥ \ sam aham indriyeṇa \\ iti //

Khanda: 9  
Sutra: a     
tasmā etān iṣūn asyati prati tvāptaṃ manaḥ \ sam aham indriyeṇa \\ iti pradakṣiṇam āvartate //

Khanda: 10  
Sutra: a     
eṣa * vajro vājasātamas tena tau putrau vājasam̐ set \\ iti dʰanuḥ patnyai prayaccʰati / dʰanurārtniṃ prayaccʰatīty ekeṣām / patnī dʰanurārjño 'panudatīty ekeṣām / aśvān upaspr̥śatīty ekeṣām //
      
FN emended. Ed.: eṣu.

Khanda: 11  
Sutra: a     
iyad asi \\ āyur asi \\ āyur me dʰehi \\ iti rājatamaṇiṃ yajamānaḥ pratimuñcate // ūrg asi \\ ity audumbaram / yuṅṅ asi \\ iti sauvarṇam //

Khanda: 12  
Page: 180 
Sutra: a     
madʰye sauvarṇam eke samāmananti //

Khanda: 13  
Sutra: a     
mitro 'si \\ iti dakṣiṇaṃ bāhum upāvaharate / varuṇo 'si \\ iti savyam / etad viparītam //

Khanda: 14  
Sutra: a     
sam ahaṃ viśvair devais \\ iti vaiśvadevyām āmikṣāyām̐ hastāv upāvaharate / atraite hiraṇye dadāti sauvarṇam̐ rājataṃ ca maṇim //

Khanda: 15  
Sutra: a     
namo mātre pr̥tʰivyai \\ ity avarohan pr̥tʰivīm avekṣate // paśūnāṃ manyur asi \ taveva me manyur bʰūyāt \\ iti vārāhī upānahāv adʰyavarohati //

Khanda: 16  
Sutra: a     
prati tyan nāma rājyam adʰāyi \\ iti vāruṇībʰyāṃ mukʰaṃ vimr̥ṣṭe //

Khanda: 17  
Sutra: a     
agreṇāgnīdʰraṃ caturavastāvaṃ kʰaraṃ vimitaṃ viminvanti / dakṣiṇata upacāram \\ kṣatrasya nābʰir asi \\ iti tasmin kʰādirīm āsandīṃ pratiṣṭʰāpayati / kṣatrasya yonir asi \\ iti tasyāṃ kr̥ttyadʰīvāsam āstr̥ṇāti //

Khanda: 18  
Sutra: a     
avanahyati hani viśi dr̥m̐ha \\ ity avanahyati //

Khanda: 19  
Sutra: a     
syonāsi \\ ity āsīdati //

Khanda: 20  
Sutra: a     
syonām āsīda \ suṣadām āsīda \\ iti sīdantam abʰimantrayate //

Khanda: 21  
Page: 181 
Sutra: a     
tvā him̐sīt \\ ity ārohati //

Khanda: 22  
Sutra: a     
tvā him̐sīt \\ him̐sīt \\ ity ārohantam abʰimantrayate //

Khanda: 23  
Sutra: a     
niṣasāda dʰr̥tavratas \\ ity āsīno japati //

Khanda: 24  
Sutra: a     
agnaye gr̥hapataye svāhā \\ iti sruveṇa gārhapatye ratʰavimocanīyāni hutvā ham̐saḥ śuciṣat \\ iti sahasaṃgrahītrā ratʰavāhane ratʰam ādadʰāti //

Khanda: 25  
Sutra: a     
āhite saṃgrahītāvarohati r̥tvijo ratninaś ca rājānaṃ paryupaviśante samupaviṣṭeṣu brahmā3n ity adʰvaryuṃ yajamāna āmantrayate / tvam̐ rājan brahmāsi \ savitāsi satyasavas \\ iti pratyāhaivam̐ hotāraṃ brahmāṇam udgātāraṃ vāmantrayate / uttareṇottareṇa mantreṇa pratyāhuḥ //

Khanda: 26  
Sutra: a     
indrasya vajro 'si vārtragʰnas \\ iti spʰyaṃ brahmātʰa rājñe prayaccʰati / adʰvaryuḥ prayaccʰatīty ekeṣām //

Khanda: 27  
Sutra: a     
eṣa vajro 'si vājasātamaḥ // \ tena me radʰya \\ iti rājā purohitāya / purohitaḥ pratihitāya / pratihito ratnibʰyas tam avaraparam̐ saṃprayaccʰanti / antato 'kṣāvāpāya prayaccʰati //

Khanda: 28  
Page: 182 
Sutra: a     
tena sa spʰyenādʰidevanam uddʰatya tisraḥ pañcāśataḥ pañca pañcāśato 'kṣān nivapati //

Khanda: 29  
Sutra: a     
udbʰinnam̐ rājñas \\ iti tataś caturo 'kṣān nirūham̐ś catuḥśatān apisr̥jya paṣṭʰauhīṃ vidīvyanti //

Khanda: 30  
Sutra: a     
brāhmaṇo rājanyo vaiśyaḥ śūdra ity odanam adʰipaṇaṃ vijitya diśo 'bʰy ayam̐ rājābʰūt \\ iti pañcākṣān yajamānāya prayaccʰati //

Khanda: 31  
Sutra: a     
tānapisr̥jya maṅgalyanāmno hvayati suślokā3m̐ * iti saṃgrahītāram̐ asumaṅgalā3m̐ * iti bʰāgadugʰam̐ satyarājā3n iti kṣattāram / tān āhūya brahmaṇe kṣetraṃ dadāti //
      
< suślokā3n
      
< sumaṅgalā3n

Khanda: 32  
Sutra: a     
yat kāmayate brahmā ta upadraṣṭāraḥ //

Khanda: 33  
Sutra: a     
yāṃ kāmayeta bʰāryām asyai prajā rāṣṭram̐ syād iti tasyā aupāsane pratihitam anvārambʰayitvā prajāpate na tvad etāni \\ iti ye pātreṣu lopās tair nāmavyatiṣañjanīyau homau juhoti //

Khanda: 34  
Page: 183 
Sutra: a     
asāv āmuṣyāyaṇo 'muṣyā asau putras \\ iti nāmanī vyatiṣajati //

Khanda: 35  
Sutra: a     
śaunaḥśepam ākʰyāpayate / r̥co gātʰāmiśrāḥ // paraḥśatāḥ praḥsahasrā //

Khanda: 36  
Sutra: a     
hiraṇyakaśipāv āsīno hotānuśam̐sati //

Khanda: 37  
Sutra: a     
hiraṇyakūrcayos tiṣṭʰann adʰvaryuḥ pratigr̥ṇāti / om ity r̥caḥ pratigaras tatʰā \\ iti gātʰāyāḥ //

Khanda: 38  
Sutra: a     
apavr̥tte śaunaḥśepe hiraṇyakaśipuṃ hotre dadāti / hiraṇyakūrcāv adʰvaryave //

Khanda: 39  
Sutra: a     
atra mārutenaikavim̐śatikapālena vaiśvadevyāmikṣayā pracaret / enā vyāgʰraṃ pariṣasvajānāḥ \ sim̐ham̐ hinvanti mahate saubʰagāya / \ samudraṃ na suhutaṃ tastʰivām̐sam \\ marmr̥jyante dvīpinam apsv antar ity avadāsyan puroḍāśam abʰicaran spʰyena samayā vibʰindyāt / spʰya āśliṣyed yac cāvamārjet tad viṣṇava urukramāyāvadyet /

Khanda: 40  
Page: 184 
Sutra: a     
atraite hiraṇye dadāti / sauvarṇaṃ rājataṃ maṇiṃ ca / yadi purastād datte bʰavataḥ //

Khanda: 41  
Sutra: a     
māhendraprabʰr̥tīni karmāṇi pratipadyate //

Khanda: 42  
Sutra: a     
avabʰr̥tʰād udetya \\ apāṃ naptre svāhā \\ ity apsu juhoti //

Khanda: 43  
Sutra: a     
ūrjo naptre svāhā \\ iti śuṣke stʰāṇau darbʰastambe //

Khanda: 44  
Sutra: a     
agnaye gr̥hapataye svāhā \\ iti pratyetya gārhapatye //

Khanda: 45  
Sutra: a     
aindrīm̐ sūtavaśām anūbandʰyām ālabʰate //

Khanda: 46  
Sutra: a     
tasyā naivāraṃ paśupuroḍāśaṃ catuṣpadyāḥ sūnāyā nirvapati //

Sutra: b     
śakaṭapratyāmnāyo bʰavati //

Sutra: c     
saṃtiṣṭʰate 'bʰiṣecanīyaḥ //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.