TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 97
Patala: 6
Khanda: 1
Sutra: a
indrasya
vajro
'si
vārtragʰnas
\\
iti
ratʰam
upāvaharati
//
Khanda: 2
Sutra: a
mitrāvaruṇayos
tvā
praśāstroḥ
praśiṣā
yunajmi
\\
iti
praṣṭivāhinam̐
ratʰaṃ
yunakti
//
Khanda: 3
Page: 179
Sutra: a
viṣṇoḥ
kramo
'si
\\
iti
ratʰam
ātiṣṭʰati
//
Khanda: 4
Sutra: a
marutāṃ
prasave
jeṣam
iti
prayāsyati
//
Khanda: 5
Sutra: a
prasasāhiṣe
\\
iti
dakṣiṇato
brahmā
triṣṭubʰānveti
//
Khanda: 6
Sutra: a
pratihito
'nvārabʰata
ity
ekeṣām
//
Khanda: 7
Sutra: a
sadʰanū
rājanyaḥ
purastād
uttarato
vāvastʰito
bʰavati
//
Khanda: 8
Sutra: a
taṃ
jināti
\\
āptaṃ
manaḥ
\
sam
aham
indriyeṇa
\\
iti
//
Khanda: 9
Sutra: a
tasmā
etān
iṣūn
asyati
prati
tvāptaṃ
manaḥ
\
sam
aham
indriyeṇa
\\
iti
pradakṣiṇam
āvartate
//
Khanda: 10
Sutra: a
eṣa
*
vajro
vājasātamas
tena
tau
putrau
vājasam̐
set
\\
iti
dʰanuḥ
patnyai
prayaccʰati
/
dʰanurārtniṃ
prayaccʰatīty
ekeṣām
/
patnī
dʰanurārjño
'panudatīty
ekeṣām
/
aśvān
upaspr̥śatīty
ekeṣām
//
FN
emended
.
Ed
.:
eṣu
.
Khanda: 11
Sutra: a
iyad
asi
\\
āyur
asi
\\
āyur
me
dʰehi
\\
iti
rājatamaṇiṃ
yajamānaḥ
pratimuñcate
//
ūrg
asi
\\
ity
audumbaram
/
yuṅṅ
asi
\\
iti
sauvarṇam
//
Khanda: 12
Page: 180
Sutra: a
madʰye
sauvarṇam
eke
samāmananti
//
Khanda: 13
Sutra: a
mitro
'si
\\
iti
dakṣiṇaṃ
bāhum
upāvaharate
/
varuṇo
'si
\\
iti
savyam
/
etad
vā
viparītam
//
Khanda: 14
Sutra: a
sam
ahaṃ
viśvair
devais
\\
iti
vaiśvadevyām
āmikṣāyām̐
hastāv
upāvaharate
/
atraite
hiraṇye
dadāti
sauvarṇam̐
rājataṃ
ca
maṇim
//
Khanda: 15
Sutra: a
namo
mātre
pr̥tʰivyai
\\
ity
avarohan
pr̥tʰivīm
avekṣate
//
paśūnāṃ
manyur
asi
\
taveva
me
manyur
bʰūyāt
\\
iti
vārāhī
upānahāv
adʰyavarohati
//
Khanda: 16
Sutra: a
prati
tyan
nāma
rājyam
adʰāyi
\\
iti
vāruṇībʰyāṃ
mukʰaṃ
vimr̥ṣṭe
//
Khanda: 17
Sutra: a
agreṇāgnīdʰraṃ
caturavastāvaṃ
kʰaraṃ
vimitaṃ
viminvanti
/
dakṣiṇata
upacāram
\\
kṣatrasya
nābʰir
asi
\\
iti
tasmin
kʰādirīm
āsandīṃ
pratiṣṭʰāpayati
/
kṣatrasya
yonir
asi
\\
iti
tasyāṃ
kr̥ttyadʰīvāsam
āstr̥ṇāti
//
Khanda: 18
Sutra: a
avanahyati
hani
viśi
mā
dr̥m̐ha
\\
ity
avanahyati
//
Khanda: 19
Sutra: a
syonāsi
\\
ity
āsīdati
//
Khanda: 20
Sutra: a
syonām
āsīda
\
suṣadām
āsīda
\\
iti
sīdantam
abʰimantrayate
//
Khanda: 21
Page: 181
Sutra: a
mā
tvā
him̐sīt
\\
ity
ārohati
//
Khanda: 22
Sutra: a
mā
tvā
him̐sīt
\\
mā
mā
him̐sīt
\\
ity
ārohantam
abʰimantrayate
//
Khanda: 23
Sutra: a
niṣasāda
dʰr̥tavratas
\\
ity
āsīno
japati
//
Khanda: 24
Sutra: a
agnaye
gr̥hapataye
svāhā
\\
iti
sruveṇa
gārhapatye
ratʰavimocanīyāni
hutvā
ham̐saḥ
śuciṣat
\\
iti
sahasaṃgrahītrā
ratʰavāhane
ratʰam
ādadʰāti
//
Khanda: 25
Sutra: a
āhite
saṃgrahītāvarohati
r̥tvijo
ratninaś
ca
rājānaṃ
paryupaviśante
samupaviṣṭeṣu
brahmā3n
ity
adʰvaryuṃ
yajamāna
āmantrayate
/
tvam̐
rājan
brahmāsi
\
savitāsi
satyasavas
\\
iti
pratyāhaivam̐
hotāraṃ
brahmāṇam
udgātāraṃ
vāmantrayate
/
uttareṇottareṇa
mantreṇa
pratyāhuḥ
//
Khanda: 26
Sutra: a
indrasya
vajro
'si
vārtragʰnas
\\
iti
spʰyaṃ
brahmātʰa
rājñe
prayaccʰati
/
adʰvaryuḥ
prayaccʰatīty
ekeṣām
//
Khanda: 27
Sutra: a
eṣa
vajro
'si
vājasātamaḥ
// \
tena
me
radʰya
\\
iti
vā
rājā
purohitāya
/
purohitaḥ
pratihitāya
/
pratihito
ratnibʰyas
tam
avaraparam̐
saṃprayaccʰanti
/
antato
'kṣāvāpāya
prayaccʰati
//
Khanda: 28
Page: 182
Sutra: a
tena
sa
spʰyenādʰidevanam
uddʰatya
tisraḥ
pañcāśataḥ
pañca
vā
pañcāśato
'kṣān
nivapati
//
Khanda: 29
Sutra: a
udbʰinnam̐
rājñas
\\
iti
tataś
caturo
'kṣān
nirūham̐ś
catuḥśatān
apisr̥jya
paṣṭʰauhīṃ
vidīvyanti
//
Khanda: 30
Sutra: a
brāhmaṇo
rājanyo
vaiśyaḥ
śūdra
ity
odanam
adʰipaṇaṃ
vijitya
diśo
'bʰy
ayam̐
rājābʰūt
\\
iti
pañcākṣān
yajamānāya
prayaccʰati
//
Khanda: 31
Sutra: a
tānapisr̥jya
maṅgalyanāmno
hvayati
suślokā3m̐
*
iti
saṃgrahītāram̐
asumaṅgalā3m̐
*
iti
bʰāgadugʰam̐
satyarājā3n
iti
kṣattāram
/
tān
āhūya
brahmaṇe
kṣetraṃ
dadāti
//
<
suślokā3n
<
sumaṅgalā3n
Khanda: 32
Sutra: a
yat
kāmayate
brahmā
ta
upadraṣṭāraḥ
//
Khanda: 33
Sutra: a
yāṃ
kāmayeta
bʰāryām
asyai
prajā
rāṣṭram̐
syād
iti
tasyā
aupāsane
pratihitam
anvārambʰayitvā
prajāpate
na
tvad
etāni
\\
iti
ye
pātreṣu
lopās
tair
nāmavyatiṣañjanīyau
homau
juhoti
//
Khanda: 34
Page: 183
Sutra: a
asāv
āmuṣyāyaṇo
'muṣyā
asau
putras
\\
iti
nāmanī
vyatiṣajati
//
Khanda: 35
Sutra: a
śaunaḥśepam
ākʰyāpayate
/
r̥co
gātʰāmiśrāḥ
//
paraḥśatāḥ
praḥsahasrā
vā
//
Khanda: 36
Sutra: a
hiraṇyakaśipāv
āsīno
hotānuśam̐sati
//
Khanda: 37
Sutra: a
hiraṇyakūrcayos
tiṣṭʰann
adʰvaryuḥ
pratigr̥ṇāti
/
om
ity
r̥caḥ
pratigaras
tatʰā
\\
iti
gātʰāyāḥ
//
Khanda: 38
Sutra: a
apavr̥tte
śaunaḥśepe
hiraṇyakaśipuṃ
hotre
dadāti
/
hiraṇyakūrcāv
adʰvaryave
//
Khanda: 39
Sutra: a
atra
mārutenaikavim̐śatikapālena
vaiśvadevyāmikṣayā
pracaret
/
enā
vyāgʰraṃ
pariṣasvajānāḥ
\
sim̐ham̐
hinvanti
mahate
saubʰagāya
/ \
samudraṃ
na
suhutaṃ
tastʰivām̐sam
\\
marmr̥jyante
dvīpinam
apsv
antar
ity
avadāsyan
puroḍāśam
abʰicaran
spʰyena
samayā
vibʰindyāt
/
spʰya
āśliṣyed
yac
cāvamārjet
tad
viṣṇava
urukramāyāvadyet
/
Khanda: 40
Page: 184
Sutra: a
atraite
hiraṇye
dadāti
/
sauvarṇaṃ
rājataṃ
maṇiṃ
ca
/
yadi
purastād
datte
bʰavataḥ
//
Khanda: 41
Sutra: a
māhendraprabʰr̥tīni
karmāṇi
pratipadyate
//
Khanda: 42
Sutra: a
avabʰr̥tʰād
udetya
\\
apāṃ
naptre
svāhā
\\
ity
apsu
juhoti
//
Khanda: 43
Sutra: a
ūrjo
naptre
svāhā
\\
iti
śuṣke
stʰāṇau
darbʰastambe
vā
//
Khanda: 44
Sutra: a
agnaye
gr̥hapataye
svāhā
\\
iti
pratyetya
gārhapatye
//
Khanda: 45
Sutra: a
aindrīm̐
sūtavaśām
anūbandʰyām
ālabʰate
//
Khanda: 46
Sutra: a
tasyā
naivāraṃ
paśupuroḍāśaṃ
catuṣpadyāḥ
sūnāyā
nirvapati
//
Sutra: b
śakaṭapratyāmnāyo
bʰavati
//
Sutra: c
saṃtiṣṭʰate
'bʰiṣecanīyaḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.