TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 98
Patala: 7
Khanda: 1
Page: 185
Sutra: a
śvo
bʰūte
saptabʰiḥ
sam̐sr̥pām̐
havirbʰir
anvahaṃ
yajate
/
āgneyam
aṣṭākapālaṃ
nirvapatīti
yatʰāsamāmnātam
/
pūrvaṃpūrvaṃ
devayajanam
adʰyavasyati
/
yatrāhavanīyaḥ
pūrvaḥ
syāt
tatrāparasyā
gārhapatyaḥ
saptamyā
iṣṭeḥ
prāgvam̐śa
āhavanīyo
bahir
gārhapatyaḥ
//
Khanda: 2
Page: 186
Sutra: a
atʰa
tayā
yajate
/
tasyām̐
sam̐stʰitāyām
aparāhṇe
daśapeyāya
dīkṣate
//
Khanda: 3
Sutra: a
apsu
dīkṣāyāḥ
stʰāne
ṣaṭpuṇḍarīkāṃ
dvādaśapuṇḍarīkāṃ
vā
hiraṇyasrajaṃ
yajamānaḥ
pratimuñcate
//
Khanda: 4
Sutra: a
tad
ahar
dīkṣito
rājānaṃ
krīṇāti
daśabʰir
vatsataraiḥ
sāṇḍaiḥ
//
Khanda: 5
Sutra: a
na
paṇate
na
parivahati
//
Khanda: 6
Sutra: a
krayam
evāparaṃ
karoti
//
Khanda: 7
Sutra: a
purastād
upasadām̐
saumyaṃ
caruṃ
nirvapati
/
antarā
tvāṣṭram
upariṣṭād
vaiṣṇavam
//
Khanda: 8
Page: 187
Sutra: a
tāsām
aupasadaṃ
bahiḥ
paridʰayaś
cārtʰam̐
sādʰayanti
//
Khanda: 9
Sutra: a
saptadaśo
daśapeyo
'gniṣṭomaḥ
/
sārasvatīr
vasatīvarīḥ
//
Khanda: 10
Page: 188
Sutra: a
bʰārgavo
hotā
bʰavati
/
śrāyantīyaṃ
brahmasāmaṃ
bʰavati
/
vāravantīyam
agniṣṭomasāmam
//
Khanda: 11
Sutra: a
pātrasam̐sādanakāle
daśa
camasān
adʰikān
prayunakti
//
Khanda: 12
Sutra: a
unnayanakāle
daśa
camasān
adʰikān
unnayati
//
Khanda: 13
Sutra: a
bʰakṣaṇakāle
ya
ā
daśamāt
puruṣād
aviccʰinnasomapītʰaḥ
sa
bʰakṣasya
kartā
daśamāt
puruṣād
anvākʰyāya
śataṃ
brāhmaṇāḥ
somapāḥ
saṃprasarpanti
//
Khanda: 14
Sutra: a
daśadaśaikaikaṃ
camasaṃ
bʰakṣayanti
//
Khanda: 15
Sutra: a
dakṣiṇākāle
hiraṇyaprākāśāv
adʰvaryave
dadātīti
yatʰāsamāmnātam
/
ukṣāṇaṃ
grāvastute
vehāyamānām
ivonnetre
bastam̐
subrahmaṇyāya
//
Khanda: 16
Page: 189
Sutra: a
saṃtiṣṭʰate
daśapeyaḥ
//
Khanda: 17
Sutra: a
tasmin
sam̐stʰite
diśām
aveṣṭyā
yajate
//
Khanda: 18
Sutra: a
āgneyam
aṣṭākapālaṃ
nirvapatīti
yatʰāsamāmnātam̐
haviṣohaviṣa
iṣṭvā
bārhaspatyaṃ
pratyabʰigʰārayet
//
Khanda: 19
Sutra: a
tayānnādyakāmaḥ
svargakāmo
vā
yajeta
//
Khanda: 20
Sutra: a
brāhmaṇo
yajamāno
madʰye
vidʰāyāhutimāhutim̐
hutvābʰigʰārayeta
/
yadi
rājanya
aindram
/
yadi
vaiśyo
vaiśvadevam
//
Khanda: 21
Page: 190
Sutra: a
śvo
bʰūte
dvipaśunā
paśubandʰena
yajeta
//
Khanda: 22
Sutra: a
ādityāṃ
malhāṃ
garbʰiṇīm
ālabʰate
/
mārutīṃ
pr̥śniṃ
paṣṭʰahīm
/
aśvibʰyām
aupām̐śu
mārutyā
pracarati
/
āśrutapratyāśrute
apy
upām̐śu
bʰavataḥ
/
uccair
ādityāyāḥ
//
Khanda: 23
Page: 191
Sutra: a
tataḥ
śvo
bʰūte
ṣaḍbʰiḥ
prayujām̐
havirbʰir
yajate
//
Khanda: 24
Sutra: a
āgneyam
aṣṭākapālaṃ
nirvapatīti
yatʰāsamāmnātam
/
dakṣiṇo
ratʰavāhanavāho
dakṣiṇā
//
Khanda: 25
Sutra: a
śvo
bʰūte
ṣaḍbʰir
uttaraiḥ
sārasvataṃ
caruṃ
nirvapatīti
yatʰāsamāmnātam
//
tisr̥dʰanvam̐
śuṣkadr̥tir
daṇḍam
upānahau
ca
taddakṣiṇāśvo
vā
/
śoṇakarṇa
ity
ekeṣām
/
tat
pratirājabʰyaḥ
prahiṇoti
//
Khanda: 26
Page: 192
Sutra: a
abʰyaṣikṣi
rājābʰūvam
ity
āvedayati
//
Khanda: 27
Sutra: a
saṃvatsaram
agnihotraṃ
juhoti
//
Khanda: 28
Sutra: a
anusaṃtatyai
tatra
ye
'gnihotreṇāpratiṣiddʰāḥ
kratavas
tān
āharet
//
Khanda: 29
Sutra: a
saṃvatsare
keśavapanīyenātirātreṇa
yajate
//
Khanda: 30
Sutra: a
tatra
vapanapravādā
mantrās
teṣām
ādipravādair
ādito
vāpayetāntapravādair
antataḥ
/
saṃtiṣṭʰate
keśavapanīyaḥ
//
Khanda: 31
Page: 193
Sutra: a
tasmin
sam̐stʰite
vyuṣṭidvirātreṇa
yajeta
//
Khanda: 32
Sutra: a
tasya
jyotiṣṭomo
'gniṣṭomaḥ
pūrvam
ahar
bʰavati
//
Khanda: 33
Sutra: a
sarvastomo
'tirātra
uttaraṃ
gāyatraṃ
pūrve
'hant
sāma
bʰavati
/
traiṣṭubʰam
uttaram
/
ratʰaṃtaraṃ
pūrve
'hant
sāma
bʰavati
/
br̥had
uttare
vaikʰānasam
/
pūrve
'hant
sāma
bʰavati
/
ṣoḍaśy
uttare
haviṣman
nidʰanaṃ
pūrvam
ahar
bʰavati
/
haviṣkr̥n
nidʰanam
uttaram
/
amāvāsyāyāṃ
pūrvam
ahar
yajanīyam
uttaram
/
āpūryamāṇapakṣasya
vā
/
ye
puṣye
ahanī
syātām
//
Khanda: 34
Page: 194
Sutra: a
kṣatrāṇāṃ
dʰr̥tir
agniṣṭomas
tenāntato
yajeta
//
Khanda: 35
Page: 195
Sutra: a
pañcāpavargo
bʰavati
//
Khanda: 36
Sutra: a
saṃtiṣṭʰate
rājasūyaḥ
//
Khanda: 37
Sutra: a
rājasūyeneṣṭvā
sautrāmaṇyā
yajeta
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.