TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 98
Previous part

Patala: 7  
Khanda: 1  
Page: 185 
Sutra: a     śvo bʰūte saptabʰiḥ sam̐sr̥pām̐ havirbʰir anvahaṃ yajate / āgneyam aṣṭākapālaṃ nirvapatīti yatʰāsamāmnātam / pūrvaṃpūrvaṃ devayajanam adʰyavasyati / yatrāhavanīyaḥ pūrvaḥ syāt tatrāparasyā gārhapatyaḥ saptamyā iṣṭeḥ prāgvam̐śa āhavanīyo bahir gārhapatyaḥ //

Khanda: 2  
Page: 186 
Sutra: a     
atʰa tayā yajate / tasyām̐ sam̐stʰitāyām aparāhṇe daśapeyāya dīkṣate //

Khanda: 3  
Sutra: a     
apsu dīkṣāyāḥ stʰāne ṣaṭpuṇḍarīkāṃ dvādaśapuṇḍarīkāṃ hiraṇyasrajaṃ yajamānaḥ pratimuñcate //

Khanda: 4  
Sutra: a     
tad ahar dīkṣito rājānaṃ krīṇāti daśabʰir vatsataraiḥ sāṇḍaiḥ //

Khanda: 5  
Sutra: a     
na paṇate na parivahati //

Khanda: 6  
Sutra: a     
krayam evāparaṃ karoti //

Khanda: 7  
Sutra: a     
purastād upasadām̐ saumyaṃ caruṃ nirvapati / antarā tvāṣṭram upariṣṭād vaiṣṇavam //

Khanda: 8  
Page: 187 
Sutra: a     
tāsām aupasadaṃ bahiḥ paridʰayaś cārtʰam̐ sādʰayanti //

Khanda: 9  
Sutra: a     
saptadaśo daśapeyo 'gniṣṭomaḥ / sārasvatīr vasatīvarīḥ //

Khanda: 10  
Page: 188 
Sutra: a     
bʰārgavo hotā bʰavati / śrāyantīyaṃ brahmasāmaṃ bʰavati / vāravantīyam agniṣṭomasāmam //

Khanda: 11  
Sutra: a     
pātrasam̐sādanakāle daśa camasān adʰikān prayunakti //

Khanda: 12  
Sutra: a     
unnayanakāle daśa camasān adʰikān unnayati //

Khanda: 13  
Sutra: a     
bʰakṣaṇakāle ya ā daśamāt puruṣād aviccʰinnasomapītʰaḥ sa bʰakṣasya kartā daśamāt puruṣād anvākʰyāya śataṃ brāhmaṇāḥ somapāḥ saṃprasarpanti //

Khanda: 14  
Sutra: a     
daśadaśaikaikaṃ camasaṃ bʰakṣayanti //

Khanda: 15  
Sutra: a     
dakṣiṇākāle hiraṇyaprākāśāv adʰvaryave dadātīti yatʰāsamāmnātam / ukṣāṇaṃ grāvastute vehāyamānām ivonnetre bastam̐ subrahmaṇyāya //

Khanda: 16  
Page: 189 
Sutra: a     
saṃtiṣṭʰate daśapeyaḥ //

Khanda: 17  
Sutra: a     
tasmin sam̐stʰite diśām aveṣṭyā yajate //

Khanda: 18  
Sutra: a     
āgneyam aṣṭākapālaṃ nirvapatīti yatʰāsamāmnātam̐ haviṣohaviṣa iṣṭvā bārhaspatyaṃ pratyabʰigʰārayet //

Khanda: 19  
Sutra: a     
tayānnādyakāmaḥ svargakāmo yajeta //

Khanda: 20  
Sutra: a     
brāhmaṇo yajamāno madʰye vidʰāyāhutimāhutim̐ hutvābʰigʰārayeta / yadi rājanya aindram / yadi vaiśyo vaiśvadevam //

Khanda: 21  
Page: 190 
Sutra: a     
śvo bʰūte dvipaśunā paśubandʰena yajeta //

Khanda: 22  
Sutra: a     
ādityāṃ malhāṃ garbʰiṇīm ālabʰate / mārutīṃ pr̥śniṃ paṣṭʰahīm / aśvibʰyām aupām̐śu mārutyā pracarati / āśrutapratyāśrute apy upām̐śu bʰavataḥ / uccair ādityāyāḥ //

Khanda: 23  
Page: 191 
Sutra: a     
tataḥ śvo bʰūte ṣaḍbʰiḥ prayujām̐ havirbʰir yajate //

Khanda: 24  
Sutra: a     
āgneyam aṣṭākapālaṃ nirvapatīti yatʰāsamāmnātam / dakṣiṇo ratʰavāhanavāho dakṣiṇā //

Khanda: 25  
Sutra: a     
śvo bʰūte ṣaḍbʰir uttaraiḥ sārasvataṃ caruṃ nirvapatīti yatʰāsamāmnātam // tisr̥dʰanvam̐ śuṣkadr̥tir daṇḍam upānahau ca taddakṣiṇāśvo / śoṇakarṇa ity ekeṣām / tat pratirājabʰyaḥ prahiṇoti //

Khanda: 26  
Page: 192 
Sutra: a     
abʰyaṣikṣi rājābʰūvam ity āvedayati //

Khanda: 27  
Sutra: a     
saṃvatsaram agnihotraṃ juhoti //

Khanda: 28  
Sutra: a     
anusaṃtatyai tatra ye 'gnihotreṇāpratiṣiddʰāḥ kratavas tān āharet //

Khanda: 29  
Sutra: a     
saṃvatsare keśavapanīyenātirātreṇa yajate //

Khanda: 30  
Sutra: a     
tatra vapanapravādā mantrās teṣām ādipravādair ādito vāpayetāntapravādair antataḥ / saṃtiṣṭʰate keśavapanīyaḥ //

Khanda: 31  
Page: 193 
Sutra: a     
tasmin sam̐stʰite vyuṣṭidvirātreṇa yajeta //

Khanda: 32  
Sutra: a     
tasya jyotiṣṭomo 'gniṣṭomaḥ pūrvam ahar bʰavati //

Khanda: 33  
Sutra: a     
sarvastomo 'tirātra uttaraṃ gāyatraṃ pūrve 'hant sāma bʰavati / traiṣṭubʰam uttaram / ratʰaṃtaraṃ pūrve 'hant sāma bʰavati / br̥had uttare vaikʰānasam / pūrve 'hant sāma bʰavati / ṣoḍaśy uttare haviṣman nidʰanaṃ pūrvam ahar bʰavati / haviṣkr̥n nidʰanam uttaram / amāvāsyāyāṃ pūrvam ahar yajanīyam uttaram / āpūryamāṇapakṣasya / ye puṣye ahanī syātām //

Khanda: 34  
Page: 194 
Sutra: a     
kṣatrāṇāṃ dʰr̥tir agniṣṭomas tenāntato yajeta //

Khanda: 35  
Page: 195 
Sutra: a     
pañcāpavargo bʰavati //

Khanda: 36  
Sutra: a     
saṃtiṣṭʰate rājasūyaḥ //

Khanda: 37  
Sutra: a     
rājasūyeneṣṭvā sautrāmaṇyā yajeta //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.