TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 99
Patala: 8
Khanda: 1
Sutra: a
trirātre
purastāt
sīsena
klībāc
cʰaṣpāṇi
krītvā
kṣaume
vāsasy
upanahya
nidadʰāti
//
Khanda: 2
Sutra: a
sautrāmaṇyās
tantraṃ
prakramayati
//
Khanda: 3
Sutra: a
tatra
yāvat
kriyate
tad
vyākʰyāsyāmo
'gnīn
anvādʰāya
vedaṃ
kr̥tvāgnīn
paristīrya
pāṇī
prakṣālyolaparājīm̐
stīrtvā
yatʰārtʰaṃ
pātrāṇi
prayunakti
stʰālīṃ
kapālānām̐
stʰāne
prayunakti
//
Khanda: 4
Page: 196
Sutra: a
nirvapaṇakāle
'śvibʰyām̐
sarasvatyā
indrāya
sutrāmṇe
prabʰūtān
brīhīn
nirvapati
//
Khanda: 5
Sutra: a
carukalpena
śrapayitvāgreṇa
gārhapatyam
avaṭaṃ
kʰātvā
surāyāḥ
kalpena
parisrutam̐
saṃdadʰāti
//
Khanda: 6
Sutra: a
svādvīṃ
tvā
svādunā
\\
iti
śaṣpaiḥ
surām̐
sam̐sr̥jati
//
Khanda: 7
Sutra: a
somo
'si
\\
aśvibʰyāṃ
pacyasva
\
sarasvatyai
pacyasva
\\
indrāya
sutrāmṇe
pacyasva
\\
iti
sam̐sr̥ṣṭām
abʰimantrayate
//
Khanda: 8
Sutra: a
tisro
rātrīḥ
sam̐hitā
vasati
//
Khanda: 9
Page: 197
Sutra: a
ekayūpaṃ
cʰinatti
//
Khanda: 10
Page: 198
Sutra: a
na
vedaṃ
karoti
/
purastāt
kr̥te
nārtʰān
kurute
//
Khanda: 11
Sutra: a
saumikyās
tr̥tīyamātrīṃ
vediṃ
karoti
//
Khanda: 12
Sutra: a
yasmin
kāle
'dʰvaryur
uttaravediṃ
karoti
tasmin
kāle
pratiprastʰātā
cātvālāt
purīṣam
āhr̥tya
dakṣiṇenottaravediṃ
caturaśraṃ
kʰaraṃ
karoti
//
Khanda: 13
Sutra: a
yasmin
kāle
'dʰvaryur
āhavanīyaṃ
praṇayati
tasmin
kāle
pratiprastʰātā
dakṣiṇāgner
aṅgārān
āhr̥tya
kʰare
nyupyopasamādadʰāti
//
Khanda: 14
Sutra: a
na
pāṇī
prakṣālayate
//
Khanda: 15
Page: 199
Sutra: a
aśvibʰyām̐
sarasvatyā
indrāya
sutrāmṇe
trīṇi
vaikaṅkatāny
ūrdʰvapātrāṇi
prayunakti
//
Khanda: 16
Sutra: a
satam̐
śatātr̥ṇṇām̐
stʰālīṃ
rukmaṃ
vālasrāvaṃ
ca
//
Khanda: 17
Sutra: a
yat
prāk
paśūpākaraṇāt
kr̥tvodbʰidya
surām̐
sate
niṣicya
punātu
te
parisrutam
iti
vālamayena
pavitreṇa
punāti
//
Khanda: 18
Sutra: a
vāyuḥ
pūtaḥ
pavitreṇa
\\
iti
somavāminaḥ
/
somātipavitasya
vā
/
prāṅ
somas
\\
iti
somātipavitasya
pūtāṃ
brāhmaṇasya
mūrdʰan
sādayitvā
//
Khanda: 19
Sutra: a
paśūpākaraṇaprabʰr̥tīni
karmāṇi
pratipadyate
/
āśvinam
ajaṃ
dʰūmram
upākaroti
/
sārasvataṃ
ca
meṣam
aindram
r̥ṣabʰaṃ
vr̥ṣṇiṃ
bastaṃ
vā
/
bārhaspatyaṃ
caturtʰam̐
somavāminaḥ
somātipavitasya
vā
//
Khanda: 20
Page: 201
Sutra: a
hutāsu
vapāsu
rukmam
r̥ṣabʰam̐
sātvarīṃ
ca
vaḍavāṃ
dakṣiṇām
dadāti
//
Khanda: 21
Sutra: a
tat
kr̥tvā
vāyavyaiḥ
surāgrahān
gr̥hṇānti
\\
upayāmagr̥hīto
'si
\\
accʰidrāṃ
tvāccʰidreṇāśvibʰyāṃ
juṣṭaṃ
gr̥hṇāmi
\\
ity
āśvinaṃ
graham
adʰvaryur
gr̥hṇāti
/
upayāmagr̥hīto
'si
\\
accʰidrāṃ
tvāccʰidreṇa
sarasvatyai
juṣṭaṃ
gr̥hṇāmi
\\
iti
sārasvatam
/
pratiprastʰātā
/
upayāmagr̥hīto
'si
\\
accʰidrāṃ
svāc
cʰidreṇendrāya
sutrāmṇe
juṣṭaṃ
gr̥hṇāmi
\\
ity
aindraṃ
yajamānaḥ
//
Khanda: 22
Sutra: a
kuvid
aṅga
\\
iti
sarveṣām
ekā
puroruk
//
Khanda: 23
Page: 202
Sutra: a
kvalasaktubʰir
āśvinam̐
śrīṇāti
/
badarasaktubʰir
ity
ekeṣām
/
sim̐halomabʰiś
ca
karkandʰūsaktubʰiḥ
sārasvatam̐
śārdūlalomabʰiś
ca
badarasaktubʰir
aindraṃ
kvakalasaktubʰir
ity
ekeṣām
/
vr̥kalomabʰiś
ca
/
api
vā
sim̐hā
vadʰvaryur
manasā
dʰyāyet
/
śārdūlaiḥ
pratiprastʰātā
/
vr̥kair
yajamānaḥ
//
Khanda: 24
Sutra: a
eṣa
te
yonis
\\
aśvibʰyāṃ
tvā
\
eṣa
te
yoniḥ
\
sarasvatyai
tvā
\
eṣa
te
yonis
\\
indrāya
tvā
sutrāmṇe
\\
iti
yatʰārūpaṃ
brāhmaṇasya
mūrdʰan
sādayayitvā
//
Khanda: 25
Sutra: a
paśupuroḍāśaprabʰr̥tīni
karmāṇi
pratipadyate
//
bārhaspatyaṃ
paśupuroḍāśaṃ
nirupyaindram
ekādaśakapālaṃ
nirvapati
/
sāvitraṃ
dvādaśakapālam
/
vāruṇaṃ
daśakapālam
//
Khanda: 26
Sutra: a
tān
āsādya
yatʰāgr̥hītaṃ
grahān
ādadate
\\
aśvibʰyām̐
sarasvatyā
indrāya
sutrāmṇe
somānām̐
surāṇām
anubrūhi
/ \
aśvibʰyām̐
sarasvatyā
indrāya
sutrāmṇe
somān
surān
prastʰitān
preṣya
\\
iti
saṃpreṣyati
//
Khanda: 27
Page: 203
Sutra: a
vaṣaṭkr̥te
juhoti
//
Khanda: 28
Sutra: a
anuvaṣaṭkr̥te
hutvā
bārhaspatyasya
paśupuroḍāśena
pracarite
brāhmaṇaṃ
parikrīṇīte
grahoccʰeṣaṇasya
pātāram
/
yad
atra
śiṣṭam̐
rasinaḥ
sutasya
\
yad
indro
apibac
cʰacībʰiḥ
/ \
ahaṃ
tad
asya
manasā
śivena
\
somam̐
rājānam
iha
bʰakṣayāmi
\\
iti
bʰakṣayati
//
Khanda: 29
Sutra: a
nānā
hi
vāṃ
devahitam̐
sado
mitam
\\
mā
sam̐sr̥kṣātʰāṃ
parame
vyoman
/ \
surā
tvam
asi
śuṣmiṇī
soma
eṣa
* \
mā
mā
him̐sīḥ
svāṃ
yonim
āviśan
\\
iti
bʰakṣayantam
abʰimantrayate
//
FN
<
eṣaḥ
Khanda: 30
Sutra: a
dve
srutī
aśr̥ṇavaṃ
pitr̥ṇām
\
ahaṃ
devānām
uta
martyānām
/ \
tābʰyām
idaṃ
viśvaṃ
bʰuvanam̐
sameti
\\
antarā
pūrvam
aparaṃ
ca
ketum
iti
vā
valmīkavapāyām
avanayet
//
Khanda: 31
Sutra: a
svayaṃ
vā
pibet
/
sarvahutāṃ
vā
juhuyāt
//
Khanda: 32
Sutra: a
dakṣiṇāgnau
prabadʰya
śatātr̥ṇṇām̐
stʰālīṃ
vitatya
dʰārayanti
/
śatātr̥ṇṇena
sauvarṇena
rukmeṇāpihitām
//
Khanda: 33
Page: 204
Sutra: a
pitaro
madantām̐
somapratīkās
\\
vyaśema
devahitaṃ
yad
āyuḥ
/ \
indrapīto
vicakṣaṇas
\\
vyaśema
devahitaṃ
yad
āyuḥ
/ \
yan
me
manaḥ
parāgatam
\\
yad
vā
me
aparāgatam
/ \
rājñā
somena
tad
vayam
\
asmāsu
dʰārayāmasi
\
vyaśema
devahitaṃ
yad
āyus
\\
iti
tasyām
eva
surāvaśeṣam
avanayet
//
Khanda: 34
Sutra: a
sravantīḥ
pitr̥matībʰir
yājyānuvākyābʰir
upatiṣṭʰate
//
Khanda: 35
Sutra: a
tvam̐
soma
pra
cikito
manīṣā
\\
iti
//
tisr̥bʰiḥ
purastād
adʰvaryur
uttarābʰis
tisr̥bʰir
dakṣiṇato
brahmottarābʰis
tisr̥bʰiḥ
pañcād
dʰotottarābʰis
tisr̥bʰir
uttarata
āgnīdʰraḥ
kavyavāhinībʰir
tisr̥bʰiḥ
/
atra
śatātr̥ṇṇāṃ
stʰālīṃ
nidadʰāti
/
brāhmaṇo
rājanyo
vaiśyo
vā
nādriyeta
/
dakṣiṇam
agniṃ
praṇayitum̐
svayametam̐
surāvaśeṣaṃ
vratayann
āsīta
//
Khanda: 36
Page: 205
Sutra: a
paśubʰiḥ
pracarya
puroḍāśaiḥ
pracarati
//
Khanda: 37
Sutra: a
paśūnāṃ
puroḍāśānāṃ
ca
samānam̐
sviṣṭakr̥diḍam̐
sam̐stʰāpya
//
Khanda: 38
Sutra: a
śūlair
māsareṇa
pātraiś
cāvabʰr̥tʰam
avayanti
//
Khanda: 39
Page: 206
Sutra: a
tasya
saumikenāvabʰr̥tʰena
kalpo
vyākʰyātaḥ
//
Khanda: 40
Sutra: a
na
sāma
gīyate
//
Khanda: 41
Sutra: a
tūṣṇīm
eva
paretya
māsaram
r̥jīṣakalpena
pratipādayati
//
Khanda: 42
Sutra: a
yas
te
deva
varuṇa
gāyatraccʰandāḥ
pāśo
brahman
pratiṣṭʰitas
taṃ
ta
etenāvayaje
tasmai
svāhā
\\
ity
āśvinapātraṃ
pravidʰyati
/
yas
te
deva
varuṇa
triṣṭupcʰandāḥ
pāśaḥ
kṣatre
pratitiṣṭʰitas
taṃ
ta
etenāvayaje
tasmai
svāhā
\\
iti
sārasvatasya
/
yas
te
deva
varuṇa
jagatīcʰandāḥ
pāśo
viśi
pratiṣṭʰitas
taṃ
ta
etenāvayaje
tasmai
svāhā
\\
ity
aindrasya
/
yas
te
deva
varuṇānuṣṭupcʰandāḥ
pāśo
dikṣu
pratiṣṭʰitas
taṃ
ta
etenāvayaje
tasmai
svāhā
\\
iti
śatātr̥ṇṇām̐
stʰālīm
/
yas
te
deva
varuṇa
paṅkticcʰandāḥ
pāśo
vāci
pratiṣṭʰitas
taṃ
ta
etenāvayaje
tasmai
svāhā
\\
iti
śūlān
//
Khanda: 43
Page: 207
Sutra: a
tūṣṇīṃ
pratyāyanaṃ
kriyate
//
Khanda: 44
Sutra: a
somavāminaṃ
yajayet
/
somātipavitaṃ
yājayet
/
rājānam
avaruddʰaṃ
grāmakāmaṃ
prajākāmaṃ
paśukāmaśriyā
pratyabʰirūḍʰam
abʰicaran
vā
yajeta
/
sarveṣvabʰiṣekeṣvāmnātā
/
tayā
brāhmaṇo
rājanyo
vaiśyo
vā
bʰūtikāmo
yajeta
bʰūtikāmo
yajeta
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.