TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 99
Previous part

Patala: 8  
Khanda: 1  
Sutra: a     trirātre purastāt sīsena klībāc cʰaṣpāṇi krītvā kṣaume vāsasy upanahya nidadʰāti //

Khanda: 2  
Sutra: a     
sautrāmaṇyās tantraṃ prakramayati //

Khanda: 3  
Sutra: a     
tatra yāvat kriyate tad vyākʰyāsyāmo 'gnīn anvādʰāya vedaṃ kr̥tvāgnīn paristīrya pāṇī prakṣālyolaparājīm̐ stīrtvā yatʰārtʰaṃ pātrāṇi prayunakti stʰālīṃ kapālānām̐ stʰāne prayunakti //

Khanda: 4  
Page: 196 
Sutra: a     
nirvapaṇakāle 'śvibʰyām̐ sarasvatyā indrāya sutrāmṇe prabʰūtān brīhīn nirvapati //

Khanda: 5  
Sutra: a     
carukalpena śrapayitvāgreṇa gārhapatyam avaṭaṃ kʰātvā surāyāḥ kalpena parisrutam̐ saṃdadʰāti //

Khanda: 6  
Sutra: a     
svādvīṃ tvā svādunā \\ iti śaṣpaiḥ surām̐ sam̐sr̥jati //

Khanda: 7  
Sutra: a     
somo 'si \\ aśvibʰyāṃ pacyasva \ sarasvatyai pacyasva \\ indrāya sutrāmṇe pacyasva \\ iti sam̐sr̥ṣṭām abʰimantrayate //

Khanda: 8  
Sutra: a     
tisro rātrīḥ sam̐hitā vasati //

Khanda: 9  
Page: 197 
Sutra: a     
ekayūpaṃ cʰinatti //

Khanda: 10  
Page: 198 
Sutra: a     
na vedaṃ karoti / purastāt kr̥te nārtʰān kurute //

Khanda: 11  
Sutra: a     
saumikyās tr̥tīyamātrīṃ vediṃ karoti //

Khanda: 12  
Sutra: a     
yasmin kāle 'dʰvaryur uttaravediṃ karoti tasmin kāle pratiprastʰātā cātvālāt purīṣam āhr̥tya dakṣiṇenottaravediṃ caturaśraṃ kʰaraṃ karoti //

Khanda: 13  
Sutra: a     
yasmin kāle 'dʰvaryur āhavanīyaṃ praṇayati tasmin kāle pratiprastʰātā dakṣiṇāgner aṅgārān āhr̥tya kʰare nyupyopasamādadʰāti //

Khanda: 14  
Sutra: a     
na pāṇī prakṣālayate //

Khanda: 15  
Page: 199 
Sutra: a     
aśvibʰyām̐ sarasvatyā indrāya sutrāmṇe trīṇi vaikaṅkatāny ūrdʰvapātrāṇi prayunakti //

Khanda: 16  
Sutra: a     
satam̐ śatātr̥ṇṇām̐ stʰālīṃ rukmaṃ vālasrāvaṃ ca //

Khanda: 17  
Sutra: a     
yat prāk paśūpākaraṇāt kr̥tvodbʰidya surām̐ sate niṣicya punātu te parisrutam iti vālamayena pavitreṇa punāti //

Khanda: 18  
Sutra: a     
vāyuḥ pūtaḥ pavitreṇa \\ iti somavāminaḥ / somātipavitasya / prāṅ somas \\ iti somātipavitasya pūtāṃ brāhmaṇasya mūrdʰan sādayitvā //

Khanda: 19  
Sutra: a     
paśūpākaraṇaprabʰr̥tīni karmāṇi pratipadyate / āśvinam ajaṃ dʰūmram upākaroti / sārasvataṃ ca meṣam aindram r̥ṣabʰaṃ vr̥ṣṇiṃ bastaṃ / bārhaspatyaṃ caturtʰam̐ somavāminaḥ somātipavitasya //

Khanda: 20  
Page: 201 
Sutra: a     
hutāsu vapāsu rukmam r̥ṣabʰam̐ sātvarīṃ ca vaḍavāṃ dakṣiṇām dadāti //

Khanda: 21  
Sutra: a     
tat kr̥tvā vāyavyaiḥ surāgrahān gr̥hṇānti \\ upayāmagr̥hīto 'si \\ accʰidrāṃ tvāccʰidreṇāśvibʰyāṃ juṣṭaṃ gr̥hṇāmi \\ ity āśvinaṃ graham adʰvaryur gr̥hṇāti / upayāmagr̥hīto 'si \\ accʰidrāṃ tvāccʰidreṇa sarasvatyai juṣṭaṃ gr̥hṇāmi \\ iti sārasvatam / pratiprastʰātā / upayāmagr̥hīto 'si \\ accʰidrāṃ svāc cʰidreṇendrāya sutrāmṇe juṣṭaṃ gr̥hṇāmi \\ ity aindraṃ yajamānaḥ //

Khanda: 22  
Sutra: a     
kuvid aṅga \\ iti sarveṣām ekā puroruk //

Khanda: 23  
Page: 202 
Sutra: a     
kvalasaktubʰir āśvinam̐ śrīṇāti / badarasaktubʰir ity ekeṣām / sim̐halomabʰiś ca karkandʰūsaktubʰiḥ sārasvatam̐ śārdūlalomabʰiś ca badarasaktubʰir aindraṃ kvakalasaktubʰir ity ekeṣām / vr̥kalomabʰiś ca / api sim̐hā vadʰvaryur manasā dʰyāyet / śārdūlaiḥ pratiprastʰātā / vr̥kair yajamānaḥ //

Khanda: 24  
Sutra: a     
eṣa te yonis \\ aśvibʰyāṃ tvā \ eṣa te yoniḥ \ sarasvatyai tvā \ eṣa te yonis \\ indrāya tvā sutrāmṇe \\ iti yatʰārūpaṃ brāhmaṇasya mūrdʰan sādayayitvā //

Khanda: 25  
Sutra: a     
paśupuroḍāśaprabʰr̥tīni karmāṇi pratipadyate // bārhaspatyaṃ paśupuroḍāśaṃ nirupyaindram ekādaśakapālaṃ nirvapati / sāvitraṃ dvādaśakapālam / vāruṇaṃ daśakapālam //

Khanda: 26  
Sutra: a     
tān āsādya yatʰāgr̥hītaṃ grahān ādadate \\ aśvibʰyām̐ sarasvatyā indrāya sutrāmṇe somānām̐ surāṇām anubrūhi / \ aśvibʰyām̐ sarasvatyā indrāya sutrāmṇe somān surān prastʰitān preṣya \\ iti saṃpreṣyati //

Khanda: 27  
Page: 203 
Sutra: a     
vaṣaṭkr̥te juhoti //

Khanda: 28  
Sutra: a     
anuvaṣaṭkr̥te hutvā bārhaspatyasya paśupuroḍāśena pracarite brāhmaṇaṃ parikrīṇīte grahoccʰeṣaṇasya pātāram / yad atra śiṣṭam̐ rasinaḥ sutasya \ yad indro apibac cʰacībʰiḥ / \ ahaṃ tad asya manasā śivena \ somam̐ rājānam iha bʰakṣayāmi \\ iti bʰakṣayati //

Khanda: 29  
Sutra: a     
nānā hi vāṃ devahitam̐ sado mitam \\ sam̐sr̥kṣātʰāṃ parame vyoman / \ surā tvam asi śuṣmiṇī soma eṣa * \ him̐sīḥ svāṃ yonim āviśan \\ iti bʰakṣayantam abʰimantrayate //
      
FN < eṣaḥ

Khanda: 30  
Sutra: a     
dve srutī aśr̥ṇavaṃ pitr̥ṇām \ ahaṃ devānām uta martyānām / \ tābʰyām idaṃ viśvaṃ bʰuvanam̐ sameti \\ antarā pūrvam aparaṃ ca ketum iti valmīkavapāyām avanayet //

Khanda: 31  
Sutra: a     
svayaṃ pibet / sarvahutāṃ juhuyāt //

Khanda: 32  
Sutra: a     
dakṣiṇāgnau prabadʰya śatātr̥ṇṇām̐ stʰālīṃ vitatya dʰārayanti / śatātr̥ṇṇena sauvarṇena rukmeṇāpihitām //

Khanda: 33  
Page: 204 
Sutra: a     
pitaro madantām̐ somapratīkās \\ vyaśema devahitaṃ yad āyuḥ / \ indrapīto vicakṣaṇas \\ vyaśema devahitaṃ yad āyuḥ / \ yan me manaḥ parāgatam \\ yad me aparāgatam / \ rājñā somena tad vayam \ asmāsu dʰārayāmasi \ vyaśema devahitaṃ yad āyus \\ iti tasyām eva surāvaśeṣam avanayet //

Khanda: 34  
Sutra: a     
sravantīḥ pitr̥matībʰir yājyānuvākyābʰir upatiṣṭʰate //

Khanda: 35  
Sutra: a     
tvam̐ soma pra cikito manīṣā \\ iti // tisr̥bʰiḥ purastād adʰvaryur uttarābʰis tisr̥bʰir dakṣiṇato brahmottarābʰis tisr̥bʰiḥ pañcād dʰotottarābʰis tisr̥bʰir uttarata āgnīdʰraḥ kavyavāhinībʰir tisr̥bʰiḥ / atra śatātr̥ṇṇāṃ stʰālīṃ nidadʰāti / brāhmaṇo rājanyo vaiśyo nādriyeta / dakṣiṇam agniṃ praṇayitum̐ svayametam̐ surāvaśeṣaṃ vratayann āsīta //

Khanda: 36  
Page: 205 
Sutra: a     
paśubʰiḥ pracarya puroḍāśaiḥ pracarati //

Khanda: 37  
Sutra: a     
paśūnāṃ puroḍāśānāṃ ca samānam̐ sviṣṭakr̥diḍam̐ sam̐stʰāpya //

Khanda: 38  
Sutra: a     
śūlair māsareṇa pātraiś cāvabʰr̥tʰam avayanti //

Khanda: 39  
Page: 206 
Sutra: a     
tasya saumikenāvabʰr̥tʰena kalpo vyākʰyātaḥ //

Khanda: 40  
Sutra: a     
na sāma gīyate //

Khanda: 41  
Sutra: a     
tūṣṇīm eva paretya māsaram r̥jīṣakalpena pratipādayati //

Khanda: 42  
Sutra: a     
yas te deva varuṇa gāyatraccʰandāḥ pāśo brahman pratiṣṭʰitas taṃ ta etenāvayaje tasmai svāhā \\ ity āśvinapātraṃ pravidʰyati / yas te deva varuṇa triṣṭupcʰandāḥ pāśaḥ kṣatre pratitiṣṭʰitas taṃ ta etenāvayaje tasmai svāhā \\ iti sārasvatasya / yas te deva varuṇa jagatīcʰandāḥ pāśo viśi pratiṣṭʰitas taṃ ta etenāvayaje tasmai svāhā \\ ity aindrasya / yas te deva varuṇānuṣṭupcʰandāḥ pāśo dikṣu pratiṣṭʰitas taṃ ta etenāvayaje tasmai svāhā \\ iti śatātr̥ṇṇām̐ stʰālīm / yas te deva varuṇa paṅkticcʰandāḥ pāśo vāci pratiṣṭʰitas taṃ ta etenāvayaje tasmai svāhā \\ iti śūlān //

Khanda: 43  
Page: 207 
Sutra: a     
tūṣṇīṃ pratyāyanaṃ kriyate //

Khanda: 44  
Sutra: a     
somavāminaṃ yajayet / somātipavitaṃ yājayet / rājānam avaruddʰaṃ grāmakāmaṃ prajākāmaṃ paśukāmaśriyā pratyabʰirūḍʰam abʰicaran yajeta / sarveṣvabʰiṣekeṣvāmnātā / tayā brāhmaṇo rājanyo vaiśyo bʰūtikāmo yajeta bʰūtikāmo yajeta //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.