TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 100
Previous part

Prasna: 14  
Patala: 1  
Khanda: 1  
Page: 208 
Sutra: a     rājāśvamedʰena yajeta //

Khanda: 2  
Sutra: a     
yaḥ kāmayeta sarvā vyuṣṭīr vyaśnuvīyeti //

Khanda: 3  
Page: 209 
Sutra: a     
puṇyanāmadʰeyaṃ citraṃ devayajanam adʰyavasyati / yasya purastād āpaḥ sukʰāḥ sūpāvagāhā anapasvarīḥ /

Khanda: 4  
Sutra: a     
caitryāṃ paurṇamāsyāṃ sāṃgrahaṇyeṣṭyā yajeta tasyā yottarāmāvāsyā tasyāṃ saṃjñānyā //

Khanda: 5  
Page: 210 
Sutra: a     
vaiśākʰyāṃ paurṇamāsyāṃ prājāpatyam r̥ṣabʰaṃ tūparaṃ bahurūpam ālabʰate //

Khanda: 6  
Sutra: a     
tasyā yottarāmāvāsyā tasyām apadātīn mahartvijaḥ pratidiśaṃ samāvahanti //

Khanda: 7  
Sutra: a     
anvaham itarān vāvahanty ā subrahmaṇyāyāḥ //

Khanda: 8  
Page: 211 
Sutra: a     
keśaśmaśrūṇi vāpayate / nakʰāni nikr̥ntate / dato dʰāvate / snāti / ahataṃ vāsaḥ paridʰatte //

Khanda: 9  
Sutra: a     
adʰivr̥kṣasūrye vācaṃ yaccʰati //

Khanda: 10  
Sutra: a     
vāgyatasyaitām̐ rātrim agnihotraṃ juhoti //

Khanda: 11  
Sutra: a     
arātayo rātayaś ca parita āsate rātaya ity ekeṣām //

Khanda: 12  
Sutra: a     
namo draṣṭre \ nama upadraṣṭre \ namo 'nudraṣṭre \ namaḥ kʰyātre \ nama upakʰyātre \ namo 'nukʰyātre \ namaḥ śr̥ṇvate \ namaḥ sate \ namo 'sate \ namo jātāya \ namo janiṣyamāṇāya \ namo bʰūtāya \ namo bʰaviṣyate \ namo vāce \ namo vācaspataye \ namaś cakṣuṣe \ namaḥ śrotrāya \ namas tapase \ namo brahmaṇe \\ ity udyantam ādityam upatiṣṭʰate

Khanda: 13  
Sutra: a     
udita āditye namo 'gnaye pr̥tʰivikṣite \\ ity agnim upatiṣṭʰate / namo vāyave 'ntarikṣakṣite \\ iti vāyum / namaḥ sūryāya divikṣite \\ iti sūryam //

Khanda: 14  
Page: 212 
Sutra: a     
vaitasam idʰmam abʰyādʰāya hiraṇyagarbʰaḥ samavartatāgre \\ ity aṣṭau pūrṇāhutīr juhoti //

Khanda: 15  
Sutra: a     
devā deveṣu parākramadʰvam iti tisraḥ //

Khanda: 16  
Sutra: a     
catuṣṭayya āpo digbʰyaḥ samābʰr̥tā bʰavanti //

Khanda: 17  
Sutra: a     
tāsu brahmaudanaṃ pacati //

Khanda: 18  
Sutra: a     
pātryām upastīrya rājatam̐ rukmaṃ nidʰāya tasmin brahmaudanam uddʰr̥tya prabʰūtena sarpiṣopasicyopariṣṭāt sauvarṇam̐ rukmam avadʰāyābʰigʰārya caturbʰya ārṣeyebʰyo mahartvigbʰya upohati //

Khanda: 19  
Sutra: a     
prāśitavadbʰhyaś caturaḥ sahasrān sauvarṇān niṣkān dadāti caturaś cāśvatarīratʰān etau ca śatamānau rukmau //

Khanda: 20  
Page: 213 
Sutra: a     
dvādaśāratnis trayodaśāratnir dārbʰī mauñjī raśanā / tāṃ brahmaudanasyoccʰeṣaṇenānakti //

Khanda: 21  
Sutra: a     
aśvasya rūpāṇi samāmananti śvetaḥ kr̥ṣṇaḥ piśaṅgaḥ sāraṅgo 'ruṇapiśaṅgo //

Khanda: 22  
Sutra: a     
yasya śvetasyolbaṃ kr̥ṣṇaṃ tam ālabʰate / somapaṃ somapayoḥ putram //

Khanda: 23  
Sutra: a     
yau śiśū jātau purā tr̥ṇādyāt somaṃ pāyayanti tau somapau bʰavataḥ / tayor yo jāyate sa somapayoḥ putraḥ / yaṃ śiśuṃ jātaṃ purā tr̥ṇādyāt somaṃ pāyayanti sa somapo bʰavati //

Khanda: 24  
Sutra: a     
mātr̥mantaṃ pitr̥mantaṃ pr̥ṣṭʰe vahe ca dāntam adʰvaryum̐ rājyāya paridadāti //

Khanda: 25  
Sutra: a     
brāhmaṇā rājānaś cāyaṃ vo 'dʰvaryū rājā \ mamāpacitir etasmai tāṃ kurutāt \\ eṣa vo yac ca cikitsitaṃ tadvac cikitsitam āsat \\ iti / yāvad yajñam adʰvaryū rājā bʰavati //

Khanda: 26  
Sutra: a     
devasya tvā \\ iti raśanām ādāya \\ imām agr̥bʰṇan raśanām r̥tasya \\ ity aśvam anvadʰivadati //

Khanda: 27  
Sutra: a     
brahmann aśvaṃ medʰyaṃ bʰantsyāmi devebʰyaḥ prajāpataye \ tena rādʰyāsam iti brahmāṇam āmantrayate //

Khanda: 28  
Page: 214 
Sutra: a     
devebʰyaḥ prajāpataye tenardʰnuhi \\ iti pratyukte \\ abʰidʰā asi \\ ity aśvam abʰidadʰāti //

Khanda: 29  
Sutra: a     
atraike 'dʰvaryoḥ paridānam āmananti //

Khanda: 30  
Sutra: a     
śvānaṃ caturakṣam ānayanti / viṣvagbandʰena baddʰam / pitur anujāyāḥ putraḥ pūrvo nayati mātur anujāyāḥ putraḥ paścāt paum̐ścaleyaḥ saidʰrakaṃ musalaṃ dʰārayan peśasā jānuṃ veṣṭayitvā paścād anvety apo 'śvam abʰyavagāhanti śvānaṃ ca //

Khanda: 31  
Sutra: a     
prajāpataye tvā juṣṭaṃ prokṣāmi \\ iti purastāt pratyañcam aśvaṃ prokṣati / indrāgnibʰyāṃ tvā \\ iti dakṣiṇata udañcam / vāyave tvā \\ iti paścāt prāñcam / viśvebʰyas tvā devebʰyas \\ ity uttarato dakṣiṇā / devebʰyas tvā \\ ity adʰastāt sarvebʰyas tvā devebʰyas \\ ity upariṣṭāt sarvābʰyas tvā devatābʰyas \\ iti //

Khanda: 32  
Sutra: a     
yatra śunoḥ pratiṣṭʰā tacʰvānaṃ prasauti / purastād prokṣaṇāt //

Khanda: 33  
Sutra: a     
yo arvantaṃ jigʰām̐sati \\ iti paum̐ścaleyaḥ saidʰrakeṇa musalena śunaḥ prahanti //

Khanda: 34  
Page: 215 
Sutra: a     
pūrvedyur śunaḥ prahaṇyāt paro martas \\ ity aśvasyādʰaspada upaplāvya dakṣiṇam upaplāyati //

Khanda: 35  
Sutra: a     
ahaṃ ca tvaṃ ca vr̥trahan \\ iti brahmā yajamānasya hastaṃ gr̥hṇāti //

Khanda: 36  
Sutra: a     
abʰi kratvendra bʰūr adʰa jman \\ ity adʰvaryur yajamānaṃ vācayati //

Khanda: 37  
Sutra: a     
aiṣīkam udūham āharanti / purastāt pratyañcam abʰyudūhati varatrayā nibaddʰam / tasminn ārdrā vetasaśākʰopasaṃbaddʰā bʰavati / taṃ dve śate dakṣiṇato dve uttarato vitatya dʰārayanti //

Khanda: 38  
Sutra: a     
tenainaṃ mahartvijaḥ pratidiśaṃ samukṣanti \\ anenāśvena medʰyeneṣṭvāyam̐ rājā vr̥traṃ vadʰyāt \\ iti śatena rājaputraiḥ sahādʰvaryuḥ purastāt pratyañcam / anenāśvena medʰyeneṣṭvāyam̐ rājā pratidʰr̥ṣyo 'stu \\ iti śatenārājabʰir ugraiḥ saha brahmā dakṣiṇata udañcam / anenāśvena medʰyeneṣṭvāyam̐ rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapūruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai samr̥ddʰāyai rājāstu \\ iti śatena sūtagrāmaṇibʰiḥ saha hotā paścāt prāñcam / anenāśvena medʰyeneṣṭvāyam̐ rājā sarvam āyur etu \\ iti śatena kṣatr̥saṃgrahītr̥bʰiḥ sahodgātottarato dakṣiṇā samukṣitam aśvam anūdakam ākramayat tiṣṭʰam̐ś caturdiśaṃ yanty antarā stʰānam ākramaṇaṃ ca //

Khanda: 39  
Page: 216 
Sutra: a     
idaṃ viṣṇuḥ \ pra tad * viṣṇur \ divo viṣṇo \\ iti tisr̥bʰir vaiṣṇavībʰis tisra āhutīr juhoti //
      
FN emended. Ed.: tid.

Khanda: 40  
Sutra: a     
agnaye svāhā somāya svāhā \\ ity aśvastokān praskandato 'numantrayate * //
      
FN emended. Ed.: 'nunmantrayate.

Khanda: 41  
Sutra: a     
daśakr̥tva etam anuvākam āvartayati //

Khanda: 42  
Sutra: a     
śatakr̥tva ity ekeṣām / sahasrakr̥tva ity ekeṣām //

Khanda: 43  
Page: 217 
Sutra: a     
aparimitakr̥tva ity ekeṣām //

Khanda: 44  
Sutra: a     
agnaye svāhendrāgnibʰyām ity aśvasya pūrvahomāñ juhoti //

Khanda: 45  
Sutra: a     
vibʰūr mātrā \\ ity aśvam abʰimantrya bʰūr asi \ bʰuve tvā \ bʰavyāya tvā \ bʰaviṣyate tvā \\ ity utsr̥jati //

Khanda: 46  
Sutra: a     
taṃ paridadāti devā āśāpālās \\ iti śataṃ vai talpyā rājaputrā devā āśāpālāḥ kavacinas ta etaṃ gopāyanti / anivartayanto 'nuyānti //

Khanda: 47  
Page: 218 
Sutra: a     
yadyad brāhmaṇajātam upeyus tān pr̥ccʰeyuḥ kiyad yūyam aśvamedʰasya vettʰa \\ iti / yo na vidyāt taṃ jitvā tasya kulāt kʰādaṃ pānaṃ copanivapeyuḥ //

Khanda: 48  
Sutra: a     
yaj janapade 'nnaṃ tad eṣām annam / ratʰakārakule vasati //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.