TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 100
Prasna: 14
Patala: 1
Khanda: 1
Page: 208
Sutra: a
rājāśvamedʰena
yajeta
//
Khanda: 2
Sutra: a
yaḥ
kāmayeta
sarvā
vyuṣṭīr
vyaśnuvīyeti
//
Khanda: 3
Page: 209
Sutra: a
puṇyanāmadʰeyaṃ
citraṃ
devayajanam
adʰyavasyati
/
yasya
purastād
āpaḥ
sukʰāḥ
sūpāvagāhā
anapasvarīḥ
/
Khanda: 4
Sutra: a
caitryāṃ
paurṇamāsyāṃ
sāṃgrahaṇyeṣṭyā
yajeta
tasyā
yottarāmāvāsyā
tasyāṃ
saṃjñānyā
//
Khanda: 5
Page: 210
Sutra: a
vaiśākʰyāṃ
paurṇamāsyāṃ
prājāpatyam
r̥ṣabʰaṃ
tūparaṃ
bahurūpam
ālabʰate
//
Khanda: 6
Sutra: a
tasyā
yottarāmāvāsyā
tasyām
apadātīn
mahartvijaḥ
pratidiśaṃ
samāvahanti
//
Khanda: 7
Sutra: a
anvaham
itarān
vāvahanty
ā
subrahmaṇyāyāḥ
//
Khanda: 8
Page: 211
Sutra: a
keśaśmaśrūṇi
vāpayate
/
nakʰāni
nikr̥ntate
/
dato
dʰāvate
/
snāti
/
ahataṃ
vāsaḥ
paridʰatte
//
Khanda: 9
Sutra: a
adʰivr̥kṣasūrye
vācaṃ
yaccʰati
//
Khanda: 10
Sutra: a
vāgyatasyaitām̐
rātrim
agnihotraṃ
juhoti
//
Khanda: 11
Sutra: a
arātayo
rātayaś
ca
parita
āsate
rātaya
ity
ekeṣām
//
Khanda: 12
Sutra: a
namo
draṣṭre
\
nama
upadraṣṭre
\
namo
'nudraṣṭre
\
namaḥ
kʰyātre
\
nama
upakʰyātre
\
namo
'nukʰyātre
\
namaḥ
śr̥ṇvate
\
namaḥ
sate
\
namo
'sate
\
namo
jātāya
\
namo
janiṣyamāṇāya
\
namo
bʰūtāya
\
namo
bʰaviṣyate
\
namo
vāce
\
namo
vācaspataye
\
namaś
cakṣuṣe
\
namaḥ
śrotrāya
\
namas
tapase
\
namo
brahmaṇe
\\
ity
udyantam
ādityam
upatiṣṭʰate
Khanda: 13
Sutra: a
udita
āditye
namo
'gnaye
pr̥tʰivikṣite
\\
ity
agnim
upatiṣṭʰate
/
namo
vāyave
'ntarikṣakṣite
\\
iti
vāyum
/
namaḥ
sūryāya
divikṣite
\\
iti
sūryam
//
Khanda: 14
Page: 212
Sutra: a
vaitasam
idʰmam
abʰyādʰāya
hiraṇyagarbʰaḥ
samavartatāgre
\\
ity
aṣṭau
pūrṇāhutīr
juhoti
//
Khanda: 15
Sutra: a
devā
deveṣu
parākramadʰvam
iti
tisraḥ
//
Khanda: 16
Sutra: a
catuṣṭayya
āpo
digbʰyaḥ
samābʰr̥tā
bʰavanti
//
Khanda: 17
Sutra: a
tāsu
brahmaudanaṃ
pacati
//
Khanda: 18
Sutra: a
pātryām
upastīrya
rājatam̐
rukmaṃ
nidʰāya
tasmin
brahmaudanam
uddʰr̥tya
prabʰūtena
sarpiṣopasicyopariṣṭāt
sauvarṇam̐
rukmam
avadʰāyābʰigʰārya
caturbʰya
ārṣeyebʰyo
mahartvigbʰya
upohati
//
Khanda: 19
Sutra: a
prāśitavadbʰhyaś
caturaḥ
sahasrān
sauvarṇān
niṣkān
dadāti
caturaś
cāśvatarīratʰān
etau
ca
śatamānau
rukmau
//
Khanda: 20
Page: 213
Sutra: a
dvādaśāratnis
trayodaśāratnir
vā
dārbʰī
mauñjī
vā
raśanā
/
tāṃ
brahmaudanasyoccʰeṣaṇenānakti
//
Khanda: 21
Sutra: a
aśvasya
rūpāṇi
samāmananti
śvetaḥ
kr̥ṣṇaḥ
piśaṅgaḥ
sāraṅgo
'ruṇapiśaṅgo
vā
//
Khanda: 22
Sutra: a
yasya
vā
śvetasyolbaṃ
kr̥ṣṇaṃ
tam
ālabʰate
/
somapaṃ
somapayoḥ
putram
//
Khanda: 23
Sutra: a
yau
śiśū
jātau
purā
tr̥ṇādyāt
somaṃ
pāyayanti
tau
somapau
bʰavataḥ
/
tayor
yo
jāyate
sa
somapayoḥ
putraḥ
/
yaṃ
śiśuṃ
jātaṃ
purā
tr̥ṇādyāt
somaṃ
pāyayanti
sa
somapo
bʰavati
//
Khanda: 24
Sutra: a
mātr̥mantaṃ
pitr̥mantaṃ
pr̥ṣṭʰe
vahe
ca
dāntam
adʰvaryum̐
rājyāya
paridadāti
//
Khanda: 25
Sutra: a
brāhmaṇā
rājānaś
cāyaṃ
vo
'dʰvaryū
rājā
\
yā
mamāpacitir
etasmai
tāṃ
kurutāt
\\
eṣa
vo
yac
ca
cikitsitaṃ
tadvac
cikitsitam
āsat
\\
iti
/
yāvad
yajñam
adʰvaryū
rājā
bʰavati
//
Khanda: 26
Sutra: a
devasya
tvā
\\
iti
raśanām
ādāya
\\
imām
agr̥bʰṇan
raśanām
r̥tasya
\\
ity
aśvam
anvadʰivadati
//
Khanda: 27
Sutra: a
brahmann
aśvaṃ
medʰyaṃ
bʰantsyāmi
devebʰyaḥ
prajāpataye
\
tena
rādʰyāsam
iti
brahmāṇam
āmantrayate
//
Khanda: 28
Page: 214
Sutra: a
devebʰyaḥ
prajāpataye
tenardʰnuhi
\\
iti
pratyukte
\\
abʰidʰā
asi
\\
ity
aśvam
abʰidadʰāti
//
Khanda: 29
Sutra: a
atraike
'dʰvaryoḥ
paridānam
āmananti
//
Khanda: 30
Sutra: a
śvānaṃ
caturakṣam
ānayanti
/
viṣvagbandʰena
baddʰam
/
pitur
anujāyāḥ
putraḥ
pūrvo
nayati
mātur
anujāyāḥ
putraḥ
paścāt
paum̐ścaleyaḥ
saidʰrakaṃ
musalaṃ
dʰārayan
peśasā
jānuṃ
veṣṭayitvā
paścād
anvety
apo
'śvam
abʰyavagāhanti
śvānaṃ
ca
//
Khanda: 31
Sutra: a
prajāpataye
tvā
juṣṭaṃ
prokṣāmi
\\
iti
purastāt
pratyañcam
aśvaṃ
prokṣati
/
indrāgnibʰyāṃ
tvā
\\
iti
dakṣiṇata
udañcam
/
vāyave
tvā
\\
iti
paścāt
prāñcam
/
viśvebʰyas
tvā
devebʰyas
\\
ity
uttarato
dakṣiṇā
/
devebʰyas
tvā
\\
ity
adʰastāt
sarvebʰyas
tvā
devebʰyas
\\
ity
upariṣṭāt
sarvābʰyas
tvā
devatābʰyas
\\
iti
vā
//
Khanda: 32
Sutra: a
yatra
śunoḥ
pratiṣṭʰā
tacʰvānaṃ
prasauti
/
purastād
vā
prokṣaṇāt
//
Khanda: 33
Sutra: a
yo
arvantaṃ
jigʰām̐sati
\\
iti
paum̐ścaleyaḥ
saidʰrakeṇa
musalena
śunaḥ
prahanti
//
Khanda: 34
Page: 215
Sutra: a
pūrvedyur
vā
śunaḥ
prahaṇyāt
paro
martas
\\
ity
aśvasyādʰaspada
upaplāvya
dakṣiṇam
upaplāyati
//
Khanda: 35
Sutra: a
ahaṃ
ca
tvaṃ
ca
vr̥trahan
\\
iti
brahmā
yajamānasya
hastaṃ
gr̥hṇāti
//
Khanda: 36
Sutra: a
abʰi
kratvendra
bʰūr
adʰa
jman
\\
ity
adʰvaryur
yajamānaṃ
vācayati
//
Khanda: 37
Sutra: a
aiṣīkam
udūham
āharanti
/
purastāt
pratyañcam
abʰyudūhati
varatrayā
nibaddʰam
/
tasminn
ārdrā
vetasaśākʰopasaṃbaddʰā
bʰavati
/
taṃ
dve
śate
dakṣiṇato
dve
uttarato
vitatya
dʰārayanti
//
Khanda: 38
Sutra: a
tenainaṃ
mahartvijaḥ
pratidiśaṃ
samukṣanti
\\
anenāśvena
medʰyeneṣṭvāyam̐
rājā
vr̥traṃ
vadʰyāt
\\
iti
śatena
rājaputraiḥ
sahādʰvaryuḥ
purastāt
pratyañcam
/
anenāśvena
medʰyeneṣṭvāyam̐
rājā
pratidʰr̥ṣyo
'stu
\\
iti
śatenārājabʰir
ugraiḥ
saha
brahmā
dakṣiṇata
udañcam
/
anenāśvena
medʰyeneṣṭvāyam̐
rājāsyai
viśo
bahugvai
bahvaśvāyai
bahvajāvikāyai
bahuvrīhiyavāyai
bahumāṣatilāyai
bahuhiraṇyāyai
bahuhastikāyai
bahudāsapūruṣāyai
rayimatyai
puṣṭimatyai
bahurāyaspoṣāyai
samr̥ddʰāyai
rājāstu
\\
iti
śatena
sūtagrāmaṇibʰiḥ
saha
hotā
paścāt
prāñcam
/
anenāśvena
medʰyeneṣṭvāyam̐
rājā
sarvam
āyur
etu
\\
iti
śatena
kṣatr̥saṃgrahītr̥bʰiḥ
sahodgātottarato
dakṣiṇā
samukṣitam
aśvam
anūdakam
ākramayat
tiṣṭʰam̐ś
caturdiśaṃ
yanty
antarā
stʰānam
ākramaṇaṃ
ca
//
Khanda: 39
Page: 216
Sutra: a
idaṃ
viṣṇuḥ
\
pra
tad
*
viṣṇur
\
divo
vā
viṣṇo
\\
iti
tisr̥bʰir
vaiṣṇavībʰis
tisra
āhutīr
juhoti
//
FN
emended
.
Ed
.:
tid
.
Khanda: 40
Sutra: a
agnaye
svāhā
somāya
svāhā
\\
ity
aśvastokān
praskandato
'numantrayate
* //
FN
emended
.
Ed
.:
'nunmantrayate
.
Khanda: 41
Sutra: a
daśakr̥tva
etam
anuvākam
āvartayati
//
Khanda: 42
Sutra: a
śatakr̥tva
ity
ekeṣām
/
sahasrakr̥tva
ity
ekeṣām
//
Khanda: 43
Page: 217
Sutra: a
aparimitakr̥tva
ity
ekeṣām
//
Khanda: 44
Sutra: a
agnaye
svāhendrāgnibʰyām
ity
aśvasya
pūrvahomāñ
juhoti
//
Khanda: 45
Sutra: a
vibʰūr
mātrā
\\
ity
aśvam
abʰimantrya
bʰūr
asi
\
bʰuve
tvā
\
bʰavyāya
tvā
\
bʰaviṣyate
tvā
\\
ity
utsr̥jati
//
Khanda: 46
Sutra: a
taṃ
paridadāti
devā
āśāpālās
\\
iti
śataṃ
vai
talpyā
rājaputrā
devā
āśāpālāḥ
kavacinas
ta
etaṃ
gopāyanti
/
anivartayanto
'nuyānti
//
Khanda: 47
Page: 218
Sutra: a
yadyad
brāhmaṇajātam
upeyus
tān
pr̥ccʰeyuḥ
kiyad
yūyam
aśvamedʰasya
vettʰa
\\
iti
/
yo
na
vidyāt
taṃ
jitvā
tasya
kulāt
kʰādaṃ
pānaṃ
copanivapeyuḥ
//
Khanda: 48
Sutra: a
yaj
janapade
'nnaṃ
tad
eṣām
annam
/
ratʰakārakule
vasati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.