TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 101
Patala: 2
Khanda: 1
Page: 219
Sutra: a
iha
dʰr̥tiḥ
svāhā
\\
ity
aśvasya
caturṣu
patsu
catasraḥ
sāyaṃ
dʰr̥tīr
juhoti
//
Khanda: 2
Sutra: a
savitre
prātar
aṣṭākapālam
//
Khanda: 3
Sutra: a
purastāt
sviṣṭakr̥tas
\\
īṃkārāya
svāhā
\\
īṃkr̥tāya
svāhā
\\
ity
āhavanīye
'śvacaritāni
juhoti
/
añjyetāya
svāhā
\
kr̥ṣṇāya
svāhā
\
śvetāya
svāhā
\\
ity
aśvarūpāṇi
//
Khanda: 4
Page: 220
Sutra: a
viparītam
eke
samāmananti
//
Khanda: 5
Sutra: a
hiraṇyam̐
śatamānaṃ
dakṣiṇā
//
Khanda: 6
Sutra: a
tasyām̐
sam̐stʰitāyām
ity
adadās
\\
ity
ayajatʰās
\\
ity
apacas
\\
ity
adaḥ
sādʰv
akarot
iti
brāhmaṇau
vīṇāgātʰinau
gāyataḥ
//
Khanda: 7
Sutra: a
savitre
prasavitre
madʰyaṃdina
ekādaśakapālaḥ
/
rajatam̐
śatamānaṃ
dakṣiṇā
//
Khanda: 8
Sutra: a
savitra
āsavitre
'parāhṇe
dvādaśakakapālaḥ
/
suvarṇam̐
śatamānaṃ
dakṣiṇā
//
Khanda: 9
Sutra: a
tasyām̐
sam̐stʰitāyāṃ
dakṣiṇena
vedim̐
hiraṇyaṃ
kaśipūpastr̥ṇāti
/
tasmin
hotopaviśati
//
Khanda: 10
Sutra: a
dakṣiṇato
brahmodgātārau
//
Khanda: 11
Sutra: a
hiraṇyakaśipor
agreṇa
hotāram
//
Khanda: 12
Sutra: a
hiraṇmaye
kūrce
pʰalake
vādʰvaryuḥ
//
Khanda: 13
Page: 221
Sutra: a
dakṣiṇato
vīṇāgaṇākina
upasannā
bʰavanti
//
Khanda: 14
Sutra: a
samupaviṣṭeṣu
\\
adʰvaryo3
iti
hotādʰvaryum
āmantrayate
//
Khanda: 15
Sutra: a
pāriplavam
ākʰyāsyan
bʰauvanyavaṃ
ca
ho3i
ha
hotar
ity
adʰvaryuḥ
parigr̥ṇāti
//
Khanda: 16
Sutra: a
samāpte
pāriplave
bʰauvanyave
ca
vīṇāgaṇakinaḥ
purāṇair
imam̐
rājabʰiḥ
/
sādʰukr̥dbʰir
yajamānam̐
saṃgāyata
\\
iti
saṃpreṣyati
/
evam̐
sadā
saṃpreṣyati
//
Khanda: 17
Sutra: a
sāyaṃ
dʰr̥tiṣu
hūyamānāsu
ity
ajinās
\\
ity
ayudʰyatʰās
\\
ity
amum̐
saṃgrāmam
ahan
\\
ity
ado
vīryam
akarot
\\
iti
rājanyo
vīṇāgātʰī
gāyati
//
Khanda: 18
Sutra: a
nityam̐
sāyam̐sāyaṃ
dʰr̥tīr
juhoti
/
prātaḥprātar
iṣṭibʰir
yajate
/
nityaṃ
pāriplavaṃ
bʰauvanyavaṃ
ca
nityam
/
vīṇāgaṇakinau
brāhmaṇarājanyāveṣṭīnām
apavargād
gāyato
'pavr̥ttāsv
iṣṭiṣu
tābʰyām̐
śatamanoyuktaṃ
ca
dadāti
/
śate
cānoyukte
cety
ekeṣām
//
Khanda: 19
Page: 222
Sutra: a
trim̐śimāsa
eṣa
saṃvatsaro
bʰavati
//
Khanda: 20
Sutra: a
ūrdʰvam
ekādaśān
māsād
āśvattʰe
vraje
'śvaṃ
vadʰnāti
//
Khanda: 21
Sutra: a
tasmai
baddʰāya
yavasam
āharanti
//
Khanda: 22
Sutra: a
yady
aśvam
upatapad
vinded
āgneyam
aṣṭākapālaṃ
nirvaped
iti
brāhmaṇavyākʰyātāny
aśvaprāyaścittāni
//
Khanda: 23
Page: 223
Sutra: a
amāvāsyāyām
ukʰām̐
saṃbʰarati
//
Khanda: 24
Sutra: a
traidʰātavīyā
dīkṣaṇīyā
//
Khanda: 25
Sutra: a
dīkṣāhutikāle
trīṇi
vaiśvadevāni
juhoti
/
catvāry
audgrahaṇāni
//
Khanda: 26
Sutra: a
agninā
tapo
'nvabʰavat
\\
ity
audgrahaṇāni
/
svāhādʰim
ādʰītāya
svāhā
\\
iti
vaiśvadevāni
/
saptāham
anvaham
audgrahaṇair
vaiśvadevaiś
ca
pracarati
//
Khanda: 27
Sutra: a
so
'yaṃ
dīkṣāhutikālo
vivr̥ddʰa
uttarottarāṇi
vaiśvadevāni
bʰavanti
///
Khanda: 28
Sutra: a
sarvāṇy
uttame
'hani
hūyante
//
Khanda: 29
Page: 224
Sutra: a
bʰuvo
devānāṃ
karmaṇā
\\
iti
kr̥ṣṇājinam
ārohantam
r̥tudīkṣābʰir
abʰimantrayate
//
Khanda: 30
Sutra: a
ā
brahman
\\
jajñi
bījam
iti
jātam
ukʰyam
upatiṣṭʰate
//
Khanda: 31
Sutra: a
visr̥ṣṭāyāṃ
vāci
vīṇāgaṇakinaḥ
//
devair
imaṃ
yajamānam̐
saṃgāya
\\
iti
saṃpreṣyati
//
Khanda: 32
Sutra: a
vasatīvarīṣu
prahriyamāṇāsu
jagʰanyaṃ
devaiḥ
saṃpreṣyati
/
prajāpatinā
sutyāsūdavasānīyāyām
antataḥ
//
Khanda: 33
Page: 225
Sutra: a
dvistāvā
vediḥ
/
ekavim̐śo
'gniḥ
//
Khanda: 34
Sutra: a
vaiśvānarīyeṇa
pracarati
//
Khanda: 35
Sutra: a
agnaye
gāyatrāya
trivr̥te
rātʰaṃtarāya
vāsantāyāṣṭākapālas
\\
iti
daśahaviṣam̐
sarvapr̥ṣṭʰyām
iṣṭiṃ
nirvapati
//
Khanda: 36
Page: 226
Sutra: a
samid
diśām
iti
yājyānuvākyā
bʰavanti
//
Khanda: 37
Sutra: a
kas
tvā
yunakti
sa
tvā
yunaktu
\\
iti
paridʰīn
yunakti
//
Khanda: 38
Sutra: a
ratʰavāhane
havirdʰāne
rājjudālam
agniṣṭʰam
ekavim̐śatyaratniṃ
saṃminoti
//
Khanda: 39
Sutra: a
pautudravāv
abʰito
bʰavataḥ
//
Khanda: 40
Sutra: a
trayaḥ
kʰādirā
dakṣiṇatas
traya
uttarataḥ
/
trayo
bailvāḥ
pālāśā
dakṣiṇatas
traya
uttarato
vailvān
eka
uttamānt
samāmananti
pālāśa
upaśayaḥ
//
Khanda: 41
Sutra: a
catuṣṭayya
āpo
digbʰyaḥ
samābʰr̥tā
vasatīvarīr
gr̥hṇāti
//
Khanda: 42
Sutra: a
śvo
bʰūte
pratāyate
catuṣṭomo
'gniṣṭomo
gotamacatuṣṭomayoḥ
pūrvaḥ
//
paśukāla
aikādaśinān
paśūn
upākaroti
//
Khanda: 43
Page: 227
Sutra: a
dakṣiṇākāle
madʰyamaṃ
pratirāṣṭrasya
yad
anyad
brāhmaṇānāṃ
dikṣuvittād
bʰūmeḥ
senābʰyaḥ
puruṣebʰyaś
ca
/
tat
tryahe
samaśaḥ
prativibʰajyānvahaṃ
dadāti
//
Khanda: 44
Sutra: a
prācīṃ
diśam
adʰvaryave
dakṣiṇāṃ
brahmaṇe
pratīcīm̐
hotra
udīcīm
udgātre
//
Khanda: 45
Sutra: a
api
vā
prācīm̐
hotre
/
pratīcīm
adʰvayave
/
etad
evānvāyanti
hotrakāḥ
//
Khanda: 46
Sutra: a
patnīsaṃyājāntam
ahaḥ
saṃtiṣṭʰate
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.