TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 101
Previous part

Patala: 2  
Khanda: 1  
Page: 219 
Sutra: a     iha dʰr̥tiḥ svāhā \\ ity aśvasya caturṣu patsu catasraḥ sāyaṃ dʰr̥tīr juhoti //

Khanda: 2  
Sutra: a     
savitre prātar aṣṭākapālam //

Khanda: 3  
Sutra: a     
purastāt sviṣṭakr̥tas \\ īṃkārāya svāhā \\ īṃkr̥tāya svāhā \\ ity āhavanīye 'śvacaritāni juhoti / añjyetāya svāhā \ kr̥ṣṇāya svāhā \ śvetāya svāhā \\ ity aśvarūpāṇi //

Khanda: 4  
Page: 220 
Sutra: a     
viparītam eke samāmananti //

Khanda: 5  
Sutra: a     
hiraṇyam̐ śatamānaṃ dakṣiṇā //

Khanda: 6  
Sutra: a     
tasyām̐ sam̐stʰitāyām ity adadās \\ ity ayajatʰās \\ ity apacas \\ ity adaḥ sādʰv akarot iti brāhmaṇau vīṇāgātʰinau gāyataḥ //

Khanda: 7  
Sutra: a     
savitre prasavitre madʰyaṃdina ekādaśakapālaḥ / rajatam̐ śatamānaṃ dakṣiṇā //

Khanda: 8  
Sutra: a     
savitra āsavitre 'parāhṇe dvādaśakakapālaḥ / suvarṇam̐ śatamānaṃ dakṣiṇā //

Khanda: 9  
Sutra: a     
tasyām̐ sam̐stʰitāyāṃ dakṣiṇena vedim̐ hiraṇyaṃ kaśipūpastr̥ṇāti / tasmin hotopaviśati //

Khanda: 10  
Sutra: a     
dakṣiṇato brahmodgātārau //

Khanda: 11  
Sutra: a     
hiraṇyakaśipor agreṇa hotāram //

Khanda: 12  
Sutra: a     
hiraṇmaye kūrce pʰalake vādʰvaryuḥ //

Khanda: 13  
Page: 221 
Sutra: a     
dakṣiṇato vīṇāgaṇākina upasannā bʰavanti //

Khanda: 14  
Sutra: a     
samupaviṣṭeṣu \\ adʰvaryo3 iti hotādʰvaryum āmantrayate //

Khanda: 15  
Sutra: a     
pāriplavam ākʰyāsyan bʰauvanyavaṃ ca ho3i ha hotar ity adʰvaryuḥ parigr̥ṇāti //

Khanda: 16  
Sutra: a     
samāpte pāriplave bʰauvanyave ca vīṇāgaṇakinaḥ purāṇair imam̐ rājabʰiḥ / sādʰukr̥dbʰir yajamānam̐ saṃgāyata \\ iti saṃpreṣyati / evam̐ sadā saṃpreṣyati //

Khanda: 17  
Sutra: a     
sāyaṃ dʰr̥tiṣu hūyamānāsu ity ajinās \\ ity ayudʰyatʰās \\ ity amum̐ saṃgrāmam ahan \\ ity ado vīryam akarot \\ iti rājanyo vīṇāgātʰī gāyati //

Khanda: 18  
Sutra: a     
nityam̐ sāyam̐sāyaṃ dʰr̥tīr juhoti / prātaḥprātar iṣṭibʰir yajate / nityaṃ pāriplavaṃ bʰauvanyavaṃ ca nityam / vīṇāgaṇakinau brāhmaṇarājanyāveṣṭīnām apavargād gāyato 'pavr̥ttāsv iṣṭiṣu tābʰyām̐ śatamanoyuktaṃ ca dadāti / śate cānoyukte cety ekeṣām //

Khanda: 19  
Page: 222 
Sutra: a     
trim̐śimāsa eṣa saṃvatsaro bʰavati //

Khanda: 20  
Sutra: a     
ūrdʰvam ekādaśān māsād āśvattʰe vraje 'śvaṃ vadʰnāti //

Khanda: 21  
Sutra: a     
tasmai baddʰāya yavasam āharanti //

Khanda: 22  
Sutra: a     
yady aśvam upatapad vinded āgneyam aṣṭākapālaṃ nirvaped iti brāhmaṇavyākʰyātāny aśvaprāyaścittāni //

Khanda: 23  
Page: 223 
Sutra: a     
amāvāsyāyām ukʰām̐ saṃbʰarati //

Khanda: 24  
Sutra: a     
traidʰātavīyā dīkṣaṇīyā //

Khanda: 25  
Sutra: a     
dīkṣāhutikāle trīṇi vaiśvadevāni juhoti / catvāry audgrahaṇāni //

Khanda: 26  
Sutra: a     
agninā tapo 'nvabʰavat \\ ity audgrahaṇāni / svāhādʰim ādʰītāya svāhā \\ iti vaiśvadevāni / saptāham anvaham audgrahaṇair vaiśvadevaiś ca pracarati //

Khanda: 27  
Sutra: a     
so 'yaṃ dīkṣāhutikālo vivr̥ddʰa uttarottarāṇi vaiśvadevāni bʰavanti ///

Khanda: 28  
Sutra: a     
sarvāṇy uttame 'hani hūyante //

Khanda: 29  
Page: 224 
Sutra: a     
bʰuvo devānāṃ karmaṇā \\ iti kr̥ṣṇājinam ārohantam r̥tudīkṣābʰir abʰimantrayate //

Khanda: 30  
Sutra: a     
ā brahman \\ jajñi bījam iti jātam ukʰyam upatiṣṭʰate //

Khanda: 31  
Sutra: a     
visr̥ṣṭāyāṃ vāci vīṇāgaṇakinaḥ // devair imaṃ yajamānam̐ saṃgāya \\ iti saṃpreṣyati //

Khanda: 32  
Sutra: a     
vasatīvarīṣu prahriyamāṇāsu jagʰanyaṃ devaiḥ saṃpreṣyati / prajāpatinā sutyāsūdavasānīyāyām antataḥ //

Khanda: 33  
Page: 225 
Sutra: a     
dvistāvā vediḥ / ekavim̐śo 'gniḥ //

Khanda: 34  
Sutra: a     
vaiśvānarīyeṇa pracarati //

Khanda: 35  
Sutra: a     
agnaye gāyatrāya trivr̥te rātʰaṃtarāya vāsantāyāṣṭākapālas \\ iti daśahaviṣam̐ sarvapr̥ṣṭʰyām iṣṭiṃ nirvapati //

Khanda: 36  
Page: 226 
Sutra: a     
samid diśām iti yājyānuvākyā bʰavanti //

Khanda: 37  
Sutra: a     
kas tvā yunakti sa tvā yunaktu \\ iti paridʰīn yunakti //

Khanda: 38  
Sutra: a     
ratʰavāhane havirdʰāne rājjudālam agniṣṭʰam ekavim̐śatyaratniṃ saṃminoti //

Khanda: 39  
Sutra: a     
pautudravāv abʰito bʰavataḥ //

Khanda: 40  
Sutra: a     
trayaḥ kʰādirā dakṣiṇatas traya uttarataḥ / trayo bailvāḥ pālāśā dakṣiṇatas traya uttarato vailvān eka uttamānt samāmananti pālāśa upaśayaḥ //

Khanda: 41  
Sutra: a     
catuṣṭayya āpo digbʰyaḥ samābʰr̥tā vasatīvarīr gr̥hṇāti //

Khanda: 42  
Sutra: a     
śvo bʰūte pratāyate catuṣṭomo 'gniṣṭomo gotamacatuṣṭomayoḥ pūrvaḥ // paśukāla aikādaśinān paśūn upākaroti //

Khanda: 43  
Page: 227 
Sutra: a     
dakṣiṇākāle madʰyamaṃ pratirāṣṭrasya yad anyad brāhmaṇānāṃ dikṣuvittād bʰūmeḥ senābʰyaḥ puruṣebʰyaś ca / tat tryahe samaśaḥ prativibʰajyānvahaṃ dadāti //

Khanda: 44  
Sutra: a     
prācīṃ diśam adʰvaryave dakṣiṇāṃ brahmaṇe pratīcīm̐ hotra udīcīm udgātre //

Khanda: 45  
Sutra: a     
api prācīm̐ hotre / pratīcīm adʰvayave / etad evānvāyanti hotrakāḥ //

Khanda: 46  
Sutra: a     
patnīsaṃyājāntam ahaḥ saṃtiṣṭʰate //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.