TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 102
Patala: 3
Khanda: 1
Sutra: a
abʰita
āhavanīyam̐
ṣaṭtrim̐śatam
upatalpān
minvīta
//
Khanda: 2
Page: 228
Sutra: a
astamita
āditye
ṣaṭtriṃśatam
upatalpan
āruhya
\\
ekasmai
svāhā
ity
etair
anuvākaiḥ
kʰādiraiḥ
sruvaiḥ
sarvām̐
rātrim
annahomāñ
juhvati
//
Khanda: 3
Sutra: a
ājyaṃ
madʰu
taṇḍulān
pr̥tʰukām̐l
lājān
karambʰān
dʰānāḥ
satkūn
masūsyāni
priyaṅgutaṇḍulām̐ś
cājyenānneneti
//
Khanda: 4
Sutra: a
vyatyāsaṃ
juhvaty
ayuja
ājyena
yujo
'nnenāntato
juhvati
//
Khanda: 5
Sutra: a
atraike
prayuktānāṃ
prayokṣyamāṇānāṃ
ca
mantrāṇām
upayogam̐
samāmananti
//
Khanda: 6
Sutra: a
uṣase
svāhā
\\
ity
uṣasi
juhvati
vyuṣṭyai
svāhā
\\
iti
vyuṣṭāyām
/
udeṣyate
svāhā
\\
ity
udeṣyati
/
udyate
svāhā
\\
ity
udyati
/
uditāya
svāhā
\\
ity
udite
/
suvargāya
svāhā
\
lokāya
svāhā
ity
antato
juhvati
/
annapariśeṣān
nidadʰāti
//
Khanda: 7
Page: 229
Sutra: a
pratāyata
ekavim̐śa
uktʰyo
māhānāmnī
sāma
//
Khanda: 8
Sutra: a
antareṇāgrayaṇoktʰyau
/
laukikam̐
somam
abʰiṣutya
/
suvarṇarajatābʰyāṃ
pātrābʰyāṃ
mahimānau
gr̥hṇītas
\\
yaḥ
prāṇatas
\\
iti
sauvarṇenādʰvaryuḥ
pūrvaṃ
gr̥hṇāti
/
ya
ātmadās
\\
iti
vā
//
Khanda: 9
Sutra: a
hiraṇyagarbʰaḥ
samavartatāgre
\\
iti
rājatenottaraṃ
pratiprastʰātā
//
Khanda: 10
Page: 230
Sutra: a
āyur
yajñasya
pavate
madʰu
priyam
\\
pitā
devānāṃ
janitā
vibʰāvasuḥ
/ \
dadʰāti
ratnaṃ
svadʰayor
apīcyam
\\
madintamo
matsara
indriyo
rasas
\\
ity
aśvasya
grīvāsu
sauvarṇam̐
rukmaṃ
pratimuñcate
/
Khanda: 11
Sutra: a
mā
saṃpāraya
\\
ity
aśvasya
vāladʰim
anvārabʰante
//
Khanda: 12
Sutra: a
agnir
vr̥trāṇi
jaṅgʰanat
\\
ity
aśvam
anvārabʰya
bahiṣpavamānam̐
sarpanti
ākrān
vājī
kramair
atyakramīd
vājī
\\
iti
vā
/
udgātāram
aparudʰyāśvam
udgītʰāya
vr̥ṇīte
/
vaḍavā
uparundʰanti
/
tā
yad
abʰi
hiṃkaroti
sa
udgītʰaḥ
/
yat
praty
abʰi
hiṃkurvanti
sa
upagītʰaḥ
/
ud
agāsīd
aśvo
medʰyo
yajñiyas
\\
iti
japati
/
śatena
śatapalena
ca
niṣkeṇa
śatamānena
vodgātāram
upaśikṣya
\\
imāṃ
devatām
udgāyantīm
anūdgāya
\\
ity
udgātāram
āha
//
Khanda: 13
Page: 231
Sutra: a
namo
rājñe
\
namo
varuṇāya
\\
iti
vetasaśākʰayāśvaṃ
tūparaṃ
gomr̥gam
ity
agniṣṭʰa
upākaroti
//
Khanda: 14
Sutra: a
plakṣaśākʰābʰir
itarān
paśū́n
//
āgneyaḥ
kr̥ṣṇagrīvaḥ
purastāl
lalāṭe
sārasvatī
meṣy
adʰastād
dʰastyoḥ
sāvitrau
vāhvoḥ
sūryayāmau
pārśvayos
tvāṣṭrau
lomaśasaktʰyau
saktʰyoḥ
/
śitipr̥ṣṭʰau
vārhaspatyau
pr̥ṣṭʰe
/
dʰātre
pr̥ṣodara
udare
vāyavyaḥ
śvetaḥ
puccʰa
ity
aśve
paryaṅgyān
//
Khanda: 15
Sutra: a
rohito
dʰūmnarohita
ity
aṣṭādaśinaḥ
//
Khanda: 16
Sutra: a
kr̥ṣṇagrīvā
āgneyā
babʰravaḥ
saumyā
upadʰvastāḥ
sāvitrāḥ
sārasvatyo
vatsataryaḥ
pauṣṇāḥ
śyāmāḥ
pr̥śnayo
mārutā
bahurūpā
vaiśvadevā
vaśā
dyāvāpr̥tʰivyā
uktāḥ
saṃcarā
etāḥ
//
Khanda: 17
Page: 232
Sutra: a
aindrāgnāḥ
pr̥śnayo
mārutāḥ
kr̥ṣṇā
vāruṇāḥ
kāyās
tūparāḥ
/
agnaye
'nīkavate
pratʰamajān
ālabʰate
/
marudbʰyaḥ
sāṃtapanebʰyo
bāṣkān
marudbʰyo
gr̥hamedʰibʰyaḥ
sāvātān
marudbʰyaḥ
krīḍibʰyaḥ
sam̐spr̥ṣṭān
marudbʰyaḥ
svatavadbʰyo
'nusr̥ṣṭān
uktāḥ
saṃcarā
etāḥ
//
Khanda: 18
Sutra: a
aindrāgnāḥ
prāśr̥ṅgā
aindrā
bahurūpā
vaiśvakarmaṇāḥ
pitr̥bʰyaḥ
somavadbʰyo
babʰrūn
dʰūmrān
anūkāśān
pitr̥bʰyo
barhiṣadbʰyo
dʰūmrān
babʰrūn
anūkāśān
pitr̥bʰyo
'gniṣvāttebʰyo
'nūkāśān
babʰrūn
dʰūmrān
/
rohitām̐s
traiyambakāḥ
/
kr̥ṣṇāḥ
pr̥ṣanta
ity
eke
/
śvetā
ādityā
uktāḥ
saṃcarā
etā
aindrāgnā
bahurūpā
vaiśvadevāḥ
prāśr̥ṅgāḥ
śunāsīrīyāḥ
śvetā
vāyavyāḥ
śvetāḥ
sauryā
iti
cāturmāsyām̐ś
ca
paśūn
samaśaḥ
prativibʰajyetareṣu
yūpeṣūpākaroti
//
Khanda: 19
Sutra: a
somāya
svarājñe
'novāhāv
anaḍvāhāv
iti
dvaṃdvinaḥ
paśūn
yatʰāsamāmnātam
agniṣṭʰa
evopākaroti
//
Khanda: 20
Page: 237
Sutra: a
nirmantʰyena
pracarite
patnyo
'śvam
alaṃkurvanti
//
Khanda: 21
Sutra: a
paryagnikr̥tam
ity
eke
//
Khanda: 22
Sutra: a
sahasraṃ
sauvarṇā
maṇayaḥ
/
sahasraṃ
rājatāḥ
sahasram̐
sāmudrāḥ
śāṅkʰāḥ
sahasraṃ
kācā
vā
/
vāleṣu
kumāryaḥ
kācān
āvayanti
/
grīvāsv
itarān
maṇīn
pratimuñcanti
/
bʰūr
iti
sauvarṇān
mahiṣī
bʰuvas
\\
iti
rājatān
vāvātā
suvar
iti
śaṅkʰamayān
parivr̥ktiḥ
//
Khanda: 23
Page: 238
Sutra: a
vasavas
tvāñjantu
\\
iti
gaulgulavenājyena
mahiṣy
aśvam
abʰyanakti
/
rudrās
tvāñjantu
\\
iti
kāsāṃ
vavena
vāvātā
/
ādityās
tvāñjantu
\\
iti
maustakr̥tena
parivr̥ktiḥ
/
viśve
tvā
devā
vaiśvānarā
añjantu
\\
iti
prakr̥tenetarā
viparīta
eke
'bʰyañjanaṃ
maṇipratimocane
samāmananti
//
Khanda: 24
Sutra: a
yuñjanti
bradʰnam
ity
aśvam̐
ratʰe
yunakti
//
Khanda: 25
Sutra: a
yuñjanty
asya
kāmyā
\
harī
vipakṣasā
\\
itītarāv
aśvau
praṣṭivāhinam̐
ratʰe
yunakti
//
Khanda: 26
Sutra: a
ketuṃ
kr̥ṇvann
aketave
\\
iti
ratʰe
dʰvajam
uccʰrayati
//
Khanda: 27
Sutra: a
jīmūtasyeva
\\
iti
kavacam
adʰyūhate
//
Khanda: 28
Sutra: a
dʰanvanā
gās
\\
iti
dʰanur
abʰimr̥śati
//
Khanda: 29
Sutra: a
vakṣyantīved
ā
ganīganti
karṇaṃ
priyam
iti
jyām
//
Khanda: 30
Sutra: a
te
ācarantī
samaneva
yoṣā
\\
iti
dʰanurārtnī
//
Khanda: 31
Sutra: a
bahvīnāṃ
pitā
bahur
asya
putras
\\
iti
pr̥ṣṭʰa
iṣudʰiṃ
vinahyati
//
Khanda: 32
Sutra: a
ratʰe
tiṣṭʰan
nayati
vājinas
\\
iti
sāratʰim
abʰimantrayate
//
Khanda: 33
Page: 239
Sutra: a
tīvrān
gʰoṣān
kr̥ṇvate
vr̥ṣapāṇayas
\\
ity
aśvān
//
Khanda: 34
Sutra: a
svāduṣam̐sadaḥ
pitaras
\\
iti
pitr̥̄n
//
Khanda: 35
Sutra: a
suparṇaṃ
vaste
mr̥go
asyā
dantas
\\
itīṣum
ādatte
//
Khanda: 36
Sutra: a
r̥jīte
pari
vr̥ṅdʰi
nas
\\
iti
paridānaṃ
kurute
//
Khanda: 37
Sutra: a
ājaṅgʰanti
sānv
eṣām
ity
aśvājanim
ādāya
\\
ahir
iva
bʰogaiḥ
paryeti
bāhum
iti
hastamātram
abʰimr̥śati
//
Khanda: 38
Sutra: a
vanaspate
vīḍvaṅgo
hi
bʰūyā
* * \\
iti
pañcabʰī
ratʰam
//
FN
<
bʰūyāḥ
FN
double
saṃdʰi
in
Edition
?
bʰūeti
from
bʰūyāḥ
and
iti.
Khanda: 39
Sutra: a
āmūr
aja
pratyāvartayemās
\\
iti
dundubʰīn
nihrādayanti
//
Khanda: 40
Sutra: a
ye
te
pantʰānaḥ
savitaḥ
pūrvyāsas
\\
ity
udakāntam
abʰipretya
\\
ākrān
vājī
kramair
atyakramīd
vājī
\\
iti
svayaṃ
svayaṃ
vājinn
apo
juṣasva
\\
ity
apo
'śvam
abʰyavagāhanti
//
Khanda: 41
Sutra: a
yad
vāto
apo
agamat
\\
iti
pradakṣiṇam
āvartayate
/
atraike
dʰūryojanam
āmananti
//
yataḥ
prayāti
tatrāvatiṣṭʰate
//
Khanda: 42
Sutra: a
vi
te
muñcāmi
raśanās
\\
ity
aśvaṃ
vimuñcati
//
Khanda: 43
Sutra: a
dyaus
te
pr̥ṣṭʰam
ity
aśvaya
pr̥ṣṭʰam̐
saṃmārṣṭi
//
Khanda: 44
Sutra: a
ratʰavāhanam
iti
saha
saṃgrahītrā
ratʰavāhane
ratʰam
ādadʰāti
//
Khanda: 45
Page: 240
Sutra: a
āhite
saṃgrahītrāvarohati
//
Khanda: 46
Sutra: a
yatʰopastʰitam
aśvam
upastʰāpayanti
//
Khanda: 47
Sutra: a
lāvī3ñ
cʰācī3n
yaśo
mamā3m̐
ity
annapariśeṣān
patnyo
'śvāyopayanti
//
Khanda: 48
Sutra: a
yayopanyuptam
atti
tasmai
prajā
rāṣṭraṃ
bʰavati
//
Khanda: 49
Sutra: a
ākrān
vājī
kramair
atyakramīd
vājī
\
dyaus
te
pr̥ṣṭʰaṃ
pr̥tʰivī
sadʰastʰam
ity
aśvam
abʰimantrayate
//
Khanda: 50
Sutra: a
yatʰopākr̥tān
niyuñjanti
//
Khanda: 51
Sutra: a
aśve
paryaṅgyān
yūpeṣu
grāmyān
paśūn
ārokeṣv
āraṇyān
dʰārayanti
//
Khanda: 52
Sutra: a
prokṣyāśvam
upapāyayanti
//
Khanda: 53
Sutra: a
yady
upapāyyamāno
na
pibet
\\
agniḥ
paśur
āsīt
\\
ity
upapāyayet
//
Khanda: 54
Sutra: a
samiddʰo
añjan
kr̥daraṃ
matīnām
ity
aśvasyāpriyo
bʰavanti
//
Khanda: 55
Page: 241
Sutra: a
meṣas
tvā
pacatair
avatu
\\
iti
paryagnau
kriyāmāṇe
'pāvyāni
juhoti
/
paryagnikr̥tān
grāmyān
paśūn
ālabʰante
prāraṇyān
utsr̥janti
/
paryagnikr̥tānāṃ
dvaṃdvināṃ
vaḍave
puruṣe
votsr̥janti
* //
FN
emended
.
Ed
.:
vātsr̥janti
.
Khanda: 56
Sutra: a
tārpye
ca
kr̥ttyadʰīvāse
hiraṇyakaśipau
rukme
cāśvam̐
saṃjñapayanti
/
plakṣaśākʰāsv
itarān
paśūñ
śyāmūlenāśvam̐
saṃjñapayanti
/
spandyābʰir
itarān
paśūn
//
Khanda: 57
Sutra: a
prāṇāya
svāhā
\
vyānāya
svāhā
\\
iti
saṃjñapyamāna
āhutīr
juhoti
//
Khanda: 58
Sutra: a
saṃjñapte
yad
akrandaḥ
pratʰamaṃ
jāyamānas
\\
iti
ṣoḍaśabʰir
aśvastomīyaṃ
juhoti
/
ṣaṭtrim̐śatā
vā
/
kramair
atyakramīd
vājī
\\
iti
ṣaṭtrim̐śī
yāmena
sāmnā
prastotānugāyati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.