TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 102
Previous part

Patala: 3  
Khanda: 1  
Sutra: a     abʰita āhavanīyam̐ ṣaṭtrim̐śatam upatalpān minvīta //

Khanda: 2  
Page: 228 
Sutra: a     
astamita āditye ṣaṭtriṃśatam upatalpan āruhya \\ ekasmai svāhā ity etair anuvākaiḥ kʰādiraiḥ sruvaiḥ sarvām̐ rātrim annahomāñ juhvati //

Khanda: 3  
Sutra: a     
ājyaṃ madʰu taṇḍulān pr̥tʰukām̐l lājān karambʰān dʰānāḥ satkūn masūsyāni priyaṅgutaṇḍulām̐ś cājyenānneneti //

Khanda: 4  
Sutra: a     
vyatyāsaṃ juhvaty ayuja ājyena yujo 'nnenāntato juhvati //

Khanda: 5  
Sutra: a     
atraike prayuktānāṃ prayokṣyamāṇānāṃ ca mantrāṇām upayogam̐ samāmananti //

Khanda: 6  
Sutra: a     
uṣase svāhā \\ ity uṣasi juhvati vyuṣṭyai svāhā \\ iti vyuṣṭāyām / udeṣyate svāhā \\ ity udeṣyati / udyate svāhā \\ ity udyati / uditāya svāhā \\ ity udite / suvargāya svāhā \ lokāya svāhā ity antato juhvati / annapariśeṣān nidadʰāti //

Khanda: 7  
Page: 229 
Sutra: a     
pratāyata ekavim̐śa uktʰyo māhānāmnī sāma //

Khanda: 8  
Sutra: a     
antareṇāgrayaṇoktʰyau / laukikam̐ somam abʰiṣutya / suvarṇarajatābʰyāṃ pātrābʰyāṃ mahimānau gr̥hṇītas \\ yaḥ prāṇatas \\ iti sauvarṇenādʰvaryuḥ pūrvaṃ gr̥hṇāti / ya ātmadās \\ iti //

Khanda: 9  
Sutra: a     
hiraṇyagarbʰaḥ samavartatāgre \\ iti rājatenottaraṃ pratiprastʰātā //

Khanda: 10  
Page: 230 
Sutra: a     
āyur yajñasya pavate madʰu priyam \\ pitā devānāṃ janitā vibʰāvasuḥ / \ dadʰāti ratnaṃ svadʰayor apīcyam \\ madintamo matsara indriyo rasas \\ ity aśvasya grīvāsu sauvarṇam̐ rukmaṃ pratimuñcate /

Khanda: 11  
Sutra: a     
saṃpāraya \\ ity aśvasya vāladʰim anvārabʰante //

Khanda: 12  
Sutra: a     
agnir vr̥trāṇi jaṅgʰanat \\ ity aśvam anvārabʰya bahiṣpavamānam̐ sarpanti ākrān vājī kramair atyakramīd vājī \\ iti / udgātāram aparudʰyāśvam udgītʰāya vr̥ṇīte / vaḍavā uparundʰanti / yad abʰi hiṃkaroti sa udgītʰaḥ / yat praty abʰi hiṃkurvanti sa upagītʰaḥ / ud agāsīd aśvo medʰyo yajñiyas \\ iti japati / śatena śatapalena ca niṣkeṇa śatamānena vodgātāram upaśikṣya \\ imāṃ devatām udgāyantīm anūdgāya \\ ity udgātāram āha //

Khanda: 13  
Page: 231 
Sutra: a     
namo rājñe \ namo varuṇāya \\ iti vetasaśākʰayāśvaṃ tūparaṃ gomr̥gam ity agniṣṭʰa upākaroti //

Khanda: 14  
Sutra: a     
plakṣaśākʰābʰir itarān paśū́n // āgneyaḥ kr̥ṣṇagrīvaḥ purastāl lalāṭe sārasvatī meṣy adʰastād dʰastyoḥ sāvitrau vāhvoḥ sūryayāmau pārśvayos tvāṣṭrau lomaśasaktʰyau saktʰyoḥ / śitipr̥ṣṭʰau vārhaspatyau pr̥ṣṭʰe / dʰātre pr̥ṣodara udare vāyavyaḥ śvetaḥ puccʰa ity aśve paryaṅgyān //

Khanda: 15  
Sutra: a     
rohito dʰūmnarohita ity aṣṭādaśinaḥ //

Khanda: 16  
Sutra: a     
kr̥ṣṇagrīvā āgneyā babʰravaḥ saumyā upadʰvastāḥ sāvitrāḥ sārasvatyo vatsataryaḥ pauṣṇāḥ śyāmāḥ pr̥śnayo mārutā bahurūpā vaiśvadevā vaśā dyāvāpr̥tʰivyā uktāḥ saṃcarā etāḥ //

Khanda: 17  
Page: 232 
Sutra: a     
aindrāgnāḥ pr̥śnayo mārutāḥ kr̥ṣṇā vāruṇāḥ kāyās tūparāḥ / agnaye 'nīkavate pratʰamajān ālabʰate / marudbʰyaḥ sāṃtapanebʰyo bāṣkān marudbʰyo gr̥hamedʰibʰyaḥ sāvātān marudbʰyaḥ krīḍibʰyaḥ sam̐spr̥ṣṭān marudbʰyaḥ svatavadbʰyo 'nusr̥ṣṭān uktāḥ saṃcarā etāḥ //

Khanda: 18  
Sutra: a     
aindrāgnāḥ prāśr̥ṅgā aindrā bahurūpā vaiśvakarmaṇāḥ pitr̥bʰyaḥ somavadbʰyo babʰrūn dʰūmrān anūkāśān pitr̥bʰyo barhiṣadbʰyo dʰūmrān babʰrūn anūkāśān pitr̥bʰyo 'gniṣvāttebʰyo 'nūkāśān babʰrūn dʰūmrān / rohitām̐s traiyambakāḥ / kr̥ṣṇāḥ pr̥ṣanta ity eke / śvetā ādityā uktāḥ saṃcarā etā aindrāgnā bahurūpā vaiśvadevāḥ prāśr̥ṅgāḥ śunāsīrīyāḥ śvetā vāyavyāḥ śvetāḥ sauryā iti cāturmāsyām̐ś ca paśūn samaśaḥ prativibʰajyetareṣu yūpeṣūpākaroti //

Khanda: 19  
Sutra: a     
somāya svarājñe 'novāhāv anaḍvāhāv iti dvaṃdvinaḥ paśūn yatʰāsamāmnātam agniṣṭʰa evopākaroti //

Khanda: 20  
Page: 237 
Sutra: a     
nirmantʰyena pracarite patnyo 'śvam alaṃkurvanti //

Khanda: 21  
Sutra: a     
paryagnikr̥tam ity eke //

Khanda: 22  
Sutra: a     
sahasraṃ sauvarṇā maṇayaḥ / sahasraṃ rājatāḥ sahasram̐ sāmudrāḥ śāṅkʰāḥ sahasraṃ kācā / vāleṣu kumāryaḥ kācān āvayanti / grīvāsv itarān maṇīn pratimuñcanti / bʰūr iti sauvarṇān mahiṣī bʰuvas \\ iti rājatān vāvātā suvar iti śaṅkʰamayān parivr̥ktiḥ //

Khanda: 23  
Page: 238 
Sutra: a     
vasavas tvāñjantu \\ iti gaulgulavenājyena mahiṣy aśvam abʰyanakti / rudrās tvāñjantu \\ iti kāsāṃ vavena vāvātā / ādityās tvāñjantu \\ iti maustakr̥tena parivr̥ktiḥ / viśve tvā devā vaiśvānarā añjantu \\ iti prakr̥tenetarā viparīta eke 'bʰyañjanaṃ maṇipratimocane samāmananti //

Khanda: 24  
Sutra: a     
yuñjanti bradʰnam ity aśvam̐ ratʰe yunakti //

Khanda: 25  
Sutra: a     
yuñjanty asya kāmyā \ harī vipakṣasā \\ itītarāv aśvau praṣṭivāhinam̐ ratʰe yunakti //

Khanda: 26  
Sutra: a     
ketuṃ kr̥ṇvann aketave \\ iti ratʰe dʰvajam uccʰrayati //

Khanda: 27  
Sutra: a     
jīmūtasyeva \\ iti kavacam adʰyūhate //

Khanda: 28  
Sutra: a     
dʰanvanā gās \\ iti dʰanur abʰimr̥śati //

Khanda: 29  
Sutra: a     
vakṣyantīved ā ganīganti karṇaṃ priyam iti jyām //

Khanda: 30  
Sutra: a     
te ācarantī samaneva yoṣā \\ iti dʰanurārtnī //

Khanda: 31  
Sutra: a     
bahvīnāṃ pitā bahur asya putras \\ iti pr̥ṣṭʰa iṣudʰiṃ vinahyati //

Khanda: 32  
Sutra: a     
ratʰe tiṣṭʰan nayati vājinas \\ iti sāratʰim abʰimantrayate //

Khanda: 33  
Page: 239 
Sutra: a     
tīvrān gʰoṣān kr̥ṇvate vr̥ṣapāṇayas \\ ity aśvān //

Khanda: 34  
Sutra: a     
svāduṣam̐sadaḥ pitaras \\ iti pitr̥̄n //

Khanda: 35  
Sutra: a     
suparṇaṃ vaste mr̥go asyā dantas \\ itīṣum ādatte //

Khanda: 36  
Sutra: a     
r̥jīte pari vr̥ṅdʰi nas \\ iti paridānaṃ kurute //

Khanda: 37  
Sutra: a     
ājaṅgʰanti sānv eṣām ity aśvājanim ādāya \\ ahir iva bʰogaiḥ paryeti bāhum iti hastamātram abʰimr̥śati //

Khanda: 38  
Sutra: a     
vanaspate vīḍvaṅgo hi bʰūyā * * \\ iti pañcabʰī ratʰam //
      
FN < bʰūyāḥ
      
FN double saṃdʰi in Edition? bʰūeti from bʰūyāḥ and iti.

Khanda: 39  
Sutra: a     
āmūr aja pratyāvartayemās \\ iti dundubʰīn nihrādayanti //

Khanda: 40  
Sutra: a     
ye te pantʰānaḥ savitaḥ pūrvyāsas \\ ity udakāntam abʰipretya \\ ākrān vājī kramair atyakramīd vājī \\ iti svayaṃ svayaṃ vājinn apo juṣasva \\ ity apo 'śvam abʰyavagāhanti //

Khanda: 41  
Sutra: a     
yad vāto apo agamat \\ iti pradakṣiṇam āvartayate / atraike dʰūryojanam āmananti // yataḥ prayāti tatrāvatiṣṭʰate //

Khanda: 42  
Sutra: a     
vi te muñcāmi raśanās \\ ity aśvaṃ vimuñcati //

Khanda: 43  
Sutra: a     
dyaus te pr̥ṣṭʰam ity aśvaya pr̥ṣṭʰam̐ saṃmārṣṭi //

Khanda: 44  
Sutra: a     
ratʰavāhanam iti saha saṃgrahītrā ratʰavāhane ratʰam ādadʰāti //

Khanda: 45  
Page: 240 
Sutra: a     
āhite saṃgrahītrāvarohati //

Khanda: 46  
Sutra: a     
yatʰopastʰitam aśvam upastʰāpayanti //

Khanda: 47  
Sutra: a     
lāvī3ñ cʰācī3n yaśo mamā3m̐ ity annapariśeṣān patnyo 'śvāyopayanti //

Khanda: 48  
Sutra: a     
yayopanyuptam atti tasmai prajā rāṣṭraṃ bʰavati //

Khanda: 49  
Sutra: a     
ākrān vājī kramair atyakramīd vājī \ dyaus te pr̥ṣṭʰaṃ pr̥tʰivī sadʰastʰam ity aśvam abʰimantrayate //

Khanda: 50  
Sutra: a     
yatʰopākr̥tān niyuñjanti //

Khanda: 51  
Sutra: a     
aśve paryaṅgyān yūpeṣu grāmyān paśūn ārokeṣv āraṇyān dʰārayanti //

Khanda: 52  
Sutra: a     
prokṣyāśvam upapāyayanti //

Khanda: 53  
Sutra: a     
yady upapāyyamāno na pibet \\ agniḥ paśur āsīt \\ ity upapāyayet //

Khanda: 54  
Sutra: a     
samiddʰo añjan kr̥daraṃ matīnām ity aśvasyāpriyo bʰavanti //

Khanda: 55  
Page: 241 
Sutra: a     
meṣas tvā pacatair avatu \\ iti paryagnau kriyāmāṇe 'pāvyāni juhoti / paryagnikr̥tān grāmyān paśūn ālabʰante prāraṇyān utsr̥janti / paryagnikr̥tānāṃ dvaṃdvināṃ vaḍave puruṣe votsr̥janti * //
      
FN emended. Ed.: vātsr̥janti.

Khanda: 56  
Sutra: a     
tārpye ca kr̥ttyadʰīvāse hiraṇyakaśipau rukme cāśvam̐ saṃjñapayanti / plakṣaśākʰāsv itarān paśūñ śyāmūlenāśvam̐ saṃjñapayanti / spandyābʰir itarān paśūn //

Khanda: 57  
Sutra: a     
prāṇāya svāhā \ vyānāya svāhā \\ iti saṃjñapyamāna āhutīr juhoti //

Khanda: 58  
Sutra: a     
saṃjñapte yad akrandaḥ pratʰamaṃ jāyamānas \\ iti ṣoḍaśabʰir aśvastomīyaṃ juhoti / ṣaṭtrim̐śatā / kramair atyakramīd vājī \\ iti ṣaṭtrim̐śī yāmena sāmnā prastotānugāyati //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.