TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 103
Previous part

Patala: 4  
Khanda: 1  
Page: 242 
Sutra: a     ambe ambāly ambike \\ iti pariśrite pratiprastʰātā patnīm udānayati //

Khanda: 2  
Sutra: a     
dakṣiṇān keśapakṣān udgratʰya savyān prasrasya dakṣiṇān ūrūn ādʰnānāḥ savyān ity ekeṣām //

Khanda: 3  
Sutra: a     
gaṇānāṃ tvā gaṇapatim̐ havāmahe \\ iti pradakṣiṇam aśvaṃ dʰāvantyaḥ pariyanti //

Khanda: 4  
Sutra: a     
avantīḥ stʰāvantīs tvāvantu \\ iti parītyaparītya japanti //

Khanda: 5  
Sutra: a     
savyān udgratʰya dakṣiṇān prasrasya savyān ūrūn āgʰnānā dakṣiṇān ity ekeṣām / triḥ prasavyaṃ triḥ pradakṣiṇam antato yatʰāpurastān navakr̥tvaḥ saṃpādayanti //

Khanda: 6  
Page: 243 
Sutra: a     
ambe ambāly ambike \\ iti mahiṣy aśvam upasaṃviśati //

Khanda: 7  
Sutra: a     
tau saha caturaḥ padaḥ saṃprasārayāvahai \\ iti padaḥ saṃprasārayete //

Khanda: 8  
Sutra: a     
aham̐ syāṃ tvam̐ syāḥ surāyāḥ kulajaḥ syāt \ tatremām̐ś caturaḥ pado vyatiṣajya śayāvahai \\ iti pado vyatiṣajate //

Khanda: 9  
Sutra: a     
subʰage kāmpīlavāsini \\ iti tārpyeṇa vāsasādʰvaryur mahiṣīm aśvaṃ ca praccʰādayati //

Khanda: 10  
Sutra: a     
ut saktʰyor gr̥daṃ dʰehi \\ iti prajanane prajananam̐ saṃdadʰāti //

Khanda: 11  
Sutra: a     
ambe ambāly ambike \\ iti mahiṣī garhate //

Khanda: 12  
Sutra: a     
ūrdʰvām enām uccʰrayatāt \\ iti patnayo 'bʰimedʰante //

Khanda: 13  
Sutra: a     
trir mahiṣī garhate / triḥ patnayo 'bʰimedʰanta uttarayottarayarcā //

Khanda: 14  
Sutra: a     
dadʰikrāvṇo akāriṣam iti sarvāḥ surabʰimatīm r̥caṃ vadanti //

Khanda: 15  
Sutra: a     
āpo hi ṣṭʰā mayobʰuvas \\ iti tisr̥bʰir mārjayante //

Khanda: 16  
Page: 244 
Sutra: a     
gāyatrī triṣṭup \\ iti dvābʰyāṃ mahiṣī hiraṇmayībʰiḥ sūcībʰir aśvasyāsipatʰān kalpayati //

Khanda: 17  
Sutra: a     
uttarābʰyāṃ dvābʰyāṃ vāvātā rājatībʰir uttarābʰyāṃ dvābʰyāṃ parivr̥ktī lohamayībʰir āyasībʰir tūṣṇīṃ tūparagomr̥gayor asipatʰān kalpayanti //

Khanda: 18  
Sutra: a     
yavapiṣṭair godʰūmāpiṣṭair pralimpanti //

Khanda: 19  
Sutra: a     
lomnām aviccʰedāyeti vijñāyate //

Khanda: 20  
Sutra: a     
kas tvā cʰyati \ kas tvā viśāsti \\ ity aśvasya tvacam ācʰyati //

Khanda: 21  
Sutra: a     
nāśvasya vapā vidyate //

Khanda: 22  
Sutra: a     
candraṃ nāma medaḥ / tad uddʰarati //

Khanda: 23  
Sutra: a     
uddʰaratītareṣāṃ paśūnām //

Khanda: 24  
Sutra: a     
śr̥tāsu vapāsūttarata upariṣṭād agner vaitase kaṭe 'śvasya tūparasya gomr̥gasyeti vapā āsādayati //

Khanda: 25  
Page: 245 
Sutra: a     
dakṣiṇataḥ plakṣaśākʰāsv itareṣāṃ paśūnām //

Khanda: 26  
Sutra: a     
ekadʰā prājāpatyānāṃ vapābʰiḥ pracarati //

Khanda: 27  
Sutra: a     
ekadʰetareṣāṃ paśūnāṃ prājāpatyānāṃ candrasya vapayor medaso 'nubrūhi / \ prājāpatyānāṃ candrasya vapayor medasaḥ preṣya \\ ity aśvasya tūparasya gomr̥gasyeti vapānām̐ saṃpreṣyati vapā medaḥ prastʰitaṃ preṣya \\ iti //

Khanda: 28  
Sutra: a     
viśveṣāṃ devānām usrāṇāṃ cʰāgānāṃ meṣāṇāṃ vapānāṃ medaso 'nubrūhi / \ viśveṣāṃ devānām usrāṇāṃ cʰāgānāṃ meṣāṇāṃ vapānāṃ medasaḥ preṣya \\ itītareṣāṃ paśūnām̐ saṃpreṣyati / vapāṃ medaḥ preṣya \\ iti //

Khanda: 29  
Sutra: a     
purastād vapānām̐ homāt svāhā devebʰyas \\ iti pūrvaṃ mahimānaṃ juhoti yas te deveṣu mahimā saṃbabʰūva \\ iti hutvā śeṣaṃ karoti //

Khanda: 30  
Sutra: a     
upariṣṭād vapānām̐ homāt \\ devebʰyaḥ svāhā \\ ity uttaraṃ yas te pr̥tʰivyāṃ mahimā saṃbabʰūva \\ iti hutvā śeṣaṃ karoti //

Khanda: 31  
Sutra: a     
atraiva mārjanam āmnātam

Khanda: 32  
Page: 246 
Sutra: a     
agreṇāhavanīyam abʰito yūpam upaviśya hotā brahmā ca brahmodyaṃ vadato dakṣiṇato brahmottarato hotā / atʰa kim̐ svid āsīt pūrvacittir iti hotuḥ pr̥ṣṭʰāni prajñātāni brāhmaṇe / brahmaṇo vijayam̐ saṃjñapayanti //

Khanda: 33  
Sutra: a     
prajāpataye 'śvasya tūparasya gomr̥gasyāstʰi loma ca tiryag asaṃbʰindantaḥ sūkaraviśasaṃ viśasata \\ iti saṃpraiṣavat kurvanti //

Khanda: 34  
Sutra: a     
aśvasya lohitaṃ sviṣṭakr̥dartʰaṃ nidadʰāti //

Khanda: 35  
Sutra: a     
gomr̥gakaṇṭʰam aśvaśapʰaṃ ca māhendrasya stotraṃ pratyabʰiṣiñcati //

Khanda: 36  
Page: 247 
Sutra: a     
hiraṇyagarbʰaḥ samavartatāgre \\ iti ṣaṭ prājāpatyān purastād abʰiṣekasya juhoti //

Khanda: 37  
Sutra: a     
ṣaḍ upariṣṭāt saptamam ekeṣāṃ yaḥ prāṇatas \\ iti pūrvāsāṃ pratʰamā bʰavati //

Khanda: 38  
Sutra: a     
prajāpatiś carati garbʰe antar \ ajāyamāno bahudʰā vijāyate / \ tasya dʰīrāḥ parijānanti yonim \\ marīcīnāṃ padam iccʰanti vedʰasaḥ // \ yo devebʰya ātapati \ yo devānāṃ purohitaḥ / \ pūrvo yo devebʰyo jātas \\ namo rucāya brāhmaye / \ rucaṃ brāhmaṃ janayantas \\ devā agre tad abruvan / \ yas tvaivaṃ brāhmaṇo vidyāt \ tasya devā asan vaśe / \ hrīś ca te lakṣmīś ca patnyau \\ ahorātre pārśve / \ nakṣatrāṇi rūpam \ aśvinau vyāttam / \ iṣṭaṃ maniṣāṇa \\ amuṃ maniṣāṇa \ sarvaṃ maniṣāṇa // \ bʰūto bʰūteṣu carati praviṣṭaḥ \ sa bʰūtānām adʰipatir babʰūva / \ tasya mr̥tyau carati rājasūyam \\ sa rājā rājyam anumanyatām idam / \ prajāpate \\ ity eṣā / taveme lokāḥ pradiśo diśaś ca \ parāvato nivata udvataś ca / \ prajāpate viśvasr̥j jīvadʰanvas \\ idaṃ no deva pratiharya havyam ity uttarāsām uttamā //

Khanda: 39  
Sutra: a     
ayaṃ puro bʰuvas \\ iti pañcāśataṃ prāṇabʰr̥taḥ purastād abʰiṣekasya juhoti / prācī diśāṃ vasanta r̥tūnām iti pañcāśatam apānabʰr̥ta upariṣṭāt //

Khanda: 40  
Page: 248 
Sutra: a     
sahasraśīrṣā puruṣaḥ \ sahasrākṣaḥ sahasrapāt \\ iti puruṣeṇa nārāyaṇena śatātr̥ṇṇam̐ sauvarṇam̐ rukmaṃ yajamānasya śirasi nidadʰāti //

Khanda: 41  
Sutra: a     
prajāpates tvā pr̥tʰivyai bāhubʰyām antarikṣasya hastābʰyāṃ prajāpatim̐ sāmrājyāyābʰiṣiñcāmi \\ iti mahimnor udrekeṇa parṇamayaiḥ pātraiḥ sim̐hacarmaṇy adʰyabʰiṣiñcati /

Khanda: 42  
Sutra: a     
r̥ṣabʰacarmābʰiṣicyāmānasyopariṣṭād dʰārayanti //

Khanda: 43  
Sutra: a     
ūrdʰvā asya samidʰo bʰavanti \\ iti prājāpatyābʰir āprībʰir yajamānasya hastaṃ gr̥hṇāti //

Khanda: 44  
Sutra: a     
mr̥go na bʰīmas \\ iti vaimr̥dʰībʰyāṃ mukʰaṃ vimr̥ṣṭe //

Khanda: 45  
Sutra: a     
agninā devena pr̥tanā jayāmi \\ iti jāgatān viṣṇukramān krāmati //

Khanda: 46  
Sutra: a     
madʰuś ca mādʰavaś ca \\ iti dvādaśāhutīr juhoti / trayodaśety ekeṣām / vasantāya svāhā \ grīṣmāya svāhā \\ iti juhoti //

Khanda: 47  
Page: 249 
Sutra: a     
havirāsādanaprabʰr̥tīni karmāṇi pratipadyate //

Khanda: 48  
Sutra: a     
uttarata upariṣṭād agner vaitase kaṭe 'śvaṃ tūparaṃ gomr̥gam iti yatʰāṅgam anupūrvam // prāñcaḥ kalpayanti //

Khanda: 49  
Sutra: a     
pratīco dakṣiṇataḥ plakṣaśākʰāsv itarān paśūn //

Khanda: 50  
Sutra: a     
nānākumbʰīṣv ete paśavaḥ śrapyante / vapābʰiḥ pracaraṇakalpo vyākʰyātaḥ //

Khanda: 51  
Sutra: a     
kramair atyakramīd vājī \\ iti vaitasena kaṭenāśvaṃ tūparaṃ gomr̥gam iti sarvahutaṃ juhoti //

Khanda: 52  
Sutra: a     
hutāya svāhā \\ iti hutam abʰijuhoti //

Khanda: 53  
Sutra: a     
ye 'śvasya hutasya gandʰam ājigʰranti //

Khanda: 54  
Sutra: a     
sarve te puṇyalokā bʰavantīti vijñāyate //

Khanda: 55  
Page: 250 
Sutra: a     
stegān dam̐ṣṭrābʰyām \\ maṇḍūkāñ jambʰyebʰir ity ājyam avadānaṃ kr̥tvā pratisaṃkʰyāyāhutīr juhoti //

Khanda: 56  
Sutra: a     
grāmyān hutvāraṇye 'nuvākyaṃ juhoti dyāvāpr̥tʰivīyam̐ hutvāśvastomīyaṃ juhoti //

Khanda: 57  
Sutra: a     
imā nu kaṃ bʰuvanā sīṣadʰema \\ indraś ca viśve ca devāḥ / \ yajñaṃ ca nas tanuvaṃ ca prajāṃ ca \\ ādityair indraḥ saha sīṣadʰātu / \ ādityair indraḥ sagaṇo marudbʰir \ asmabʰyaṃ bʰeṣajākarat / \ agne tvaṃ no antamas \\ iti dvipadām̐ hutvāśvalohitena śr̥tena sviṣṭakr̥to juhoti //

Khanda: 58  
Sutra: a     
gomr̥gakaṇṭʰena pratʰamām āhutiṃ juhoti / aśvaśapʰena dvitīyām / ayasmayena kamaṇḍalunā caruṇā tr̥tīyām //

Khanda: 59  
Page: 251 
Sutra: a     
patnīsaṃyājāntam ahaḥ saṃtiṣṭʰate //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.