TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 103
Patala: 4
Khanda: 1
Page: 242
Sutra: a
ambe
ambāly
ambike
\\
iti
pariśrite
pratiprastʰātā
patnīm
udānayati
//
Khanda: 2
Sutra: a
tā
dakṣiṇān
keśapakṣān
udgratʰya
savyān
prasrasya
dakṣiṇān
ūrūn
ādʰnānāḥ
savyān
ity
ekeṣām
//
Khanda: 3
Sutra: a
gaṇānāṃ
tvā
gaṇapatim̐
havāmahe
\\
iti
pradakṣiṇam
aśvaṃ
dʰāvantyaḥ
pariyanti
//
Khanda: 4
Sutra: a
avantīḥ
stʰāvantīs
tvāvantu
\\
iti
parītyaparītya
japanti
//
Khanda: 5
Sutra: a
savyān
udgratʰya
dakṣiṇān
prasrasya
savyān
ūrūn
āgʰnānā
dakṣiṇān
ity
ekeṣām
/
triḥ
prasavyaṃ
triḥ
pradakṣiṇam
antato
yatʰāpurastān
navakr̥tvaḥ
saṃpādayanti
//
Khanda: 6
Page: 243
Sutra: a
ambe
ambāly
ambike
\\
iti
mahiṣy
aśvam
upasaṃviśati
//
Khanda: 7
Sutra: a
tau
saha
caturaḥ
padaḥ
saṃprasārayāvahai
\\
iti
padaḥ
saṃprasārayete
//
Khanda: 8
Sutra: a
aham̐
syāṃ
tvam̐
syāḥ
surāyāḥ
kulajaḥ
syāt
\
tatremām̐ś
caturaḥ
pado
vyatiṣajya
śayāvahai
\\
iti
pado
vyatiṣajate
//
Khanda: 9
Sutra: a
subʰage
kāmpīlavāsini
\\
iti
tārpyeṇa
vāsasādʰvaryur
mahiṣīm
aśvaṃ
ca
praccʰādayati
//
Khanda: 10
Sutra: a
ut
saktʰyor
gr̥daṃ
dʰehi
\\
iti
prajanane
prajananam̐
saṃdadʰāti
//
Khanda: 11
Sutra: a
ambe
ambāly
ambike
\\
iti
mahiṣī
garhate
//
Khanda: 12
Sutra: a
ūrdʰvām
enām
uccʰrayatāt
\\
iti
patnayo
'bʰimedʰante
//
Khanda: 13
Sutra: a
trir
mahiṣī
garhate
/
triḥ
patnayo
'bʰimedʰanta
uttarayottarayarcā
//
Khanda: 14
Sutra: a
dadʰikrāvṇo
akāriṣam
iti
sarvāḥ
surabʰimatīm
r̥caṃ
vadanti
//
Khanda: 15
Sutra: a
āpo
hi
ṣṭʰā
mayobʰuvas
\\
iti
tisr̥bʰir
mārjayante
//
Khanda: 16
Page: 244
Sutra: a
gāyatrī
triṣṭup
\\
iti
dvābʰyāṃ
mahiṣī
hiraṇmayībʰiḥ
sūcībʰir
aśvasyāsipatʰān
kalpayati
//
Khanda: 17
Sutra: a
uttarābʰyāṃ
dvābʰyāṃ
vāvātā
rājatībʰir
uttarābʰyāṃ
dvābʰyāṃ
parivr̥ktī
lohamayībʰir
āyasībʰir
vā
tūṣṇīṃ
tūparagomr̥gayor
asipatʰān
kalpayanti
//
Khanda: 18
Sutra: a
yavapiṣṭair
godʰūmāpiṣṭair
vā
pralimpanti
//
Khanda: 19
Sutra: a
lomnām
aviccʰedāyeti
vijñāyate
//
Khanda: 20
Sutra: a
kas
tvā
cʰyati
\
kas
tvā
viśāsti
\\
ity
aśvasya
tvacam
ācʰyati
//
Khanda: 21
Sutra: a
nāśvasya
vapā
vidyate
//
Khanda: 22
Sutra: a
candraṃ
nāma
medaḥ
/
tad
uddʰarati
//
Khanda: 23
Sutra: a
uddʰaratītareṣāṃ
paśūnām
//
Khanda: 24
Sutra: a
śr̥tāsu
vapāsūttarata
upariṣṭād
agner
vaitase
kaṭe
'śvasya
tūparasya
gomr̥gasyeti
vapā
āsādayati
//
Khanda: 25
Page: 245
Sutra: a
dakṣiṇataḥ
plakṣaśākʰāsv
itareṣāṃ
paśūnām
//
Khanda: 26
Sutra: a
ekadʰā
prājāpatyānāṃ
vapābʰiḥ
pracarati
//
Khanda: 27
Sutra: a
ekadʰetareṣāṃ
paśūnāṃ
prājāpatyānāṃ
candrasya
vapayor
medaso
'nubrūhi
/ \
prājāpatyānāṃ
candrasya
vapayor
medasaḥ
preṣya
\\
ity
aśvasya
tūparasya
gomr̥gasyeti
vapānām̐
saṃpreṣyati
vapā
medaḥ
prastʰitaṃ
preṣya
\\
iti
vā
//
Khanda: 28
Sutra: a
viśveṣāṃ
devānām
usrāṇāṃ
cʰāgānāṃ
meṣāṇāṃ
vapānāṃ
medaso
'nubrūhi
/ \
viśveṣāṃ
devānām
usrāṇāṃ
cʰāgānāṃ
meṣāṇāṃ
vapānāṃ
medasaḥ
preṣya
\\
itītareṣāṃ
paśūnām̐
saṃpreṣyati
/
vapāṃ
medaḥ
preṣya
\\
iti
vā
//
Khanda: 29
Sutra: a
purastād
vapānām̐
homāt
svāhā
devebʰyas
\\
iti
pūrvaṃ
mahimānaṃ
juhoti
yas
te
deveṣu
mahimā
saṃbabʰūva
\\
iti
vā
hutvā
śeṣaṃ
karoti
//
Khanda: 30
Sutra: a
upariṣṭād
vapānām̐
homāt
\\
devebʰyaḥ
svāhā
\\
ity
uttaraṃ
yas
te
pr̥tʰivyāṃ
mahimā
saṃbabʰūva
\\
iti
vā
hutvā
śeṣaṃ
karoti
//
Khanda: 31
Sutra: a
atraiva
mārjanam
āmnātam
Khanda: 32
Page: 246
Sutra: a
agreṇāhavanīyam
abʰito
yūpam
upaviśya
hotā
brahmā
ca
brahmodyaṃ
vadato
dakṣiṇato
brahmottarato
hotā
/
atʰa
vā
kim̐
svid
āsīt
pūrvacittir
iti
hotuḥ
pr̥ṣṭʰāni
prajñātāni
brāhmaṇe
/
brahmaṇo
vijayam̐
saṃjñapayanti
//
Khanda: 33
Sutra: a
prajāpataye
'śvasya
tūparasya
gomr̥gasyāstʰi
loma
ca
tiryag
asaṃbʰindantaḥ
sūkaraviśasaṃ
viśasata
\\
iti
saṃpraiṣavat
kurvanti
//
Khanda: 34
Sutra: a
aśvasya
lohitaṃ
sviṣṭakr̥dartʰaṃ
nidadʰāti
//
Khanda: 35
Sutra: a
gomr̥gakaṇṭʰam
aśvaśapʰaṃ
ca
māhendrasya
stotraṃ
pratyabʰiṣiñcati
//
Khanda: 36
Page: 247
Sutra: a
hiraṇyagarbʰaḥ
samavartatāgre
\\
iti
ṣaṭ
prājāpatyān
purastād
abʰiṣekasya
juhoti
//
Khanda: 37
Sutra: a
ṣaḍ
upariṣṭāt
saptamam
ekeṣāṃ
yaḥ
prāṇatas
\\
iti
pūrvāsāṃ
pratʰamā
bʰavati
//
Khanda: 38
Sutra: a
prajāpatiś
carati
garbʰe
antar
\
ajāyamāno
bahudʰā
vijāyate
/ \
tasya
dʰīrāḥ
parijānanti
yonim
\\
marīcīnāṃ
padam
iccʰanti
vedʰasaḥ
// \
yo
devebʰya
ātapati
\
yo
devānāṃ
purohitaḥ
/ \
pūrvo
yo
devebʰyo
jātas
\\
namo
rucāya
brāhmaye
/ \
rucaṃ
brāhmaṃ
janayantas
\\
devā
agre
tad
abruvan
/ \
yas
tvaivaṃ
brāhmaṇo
vidyāt
\
tasya
devā
asan
vaśe
/ \
hrīś
ca
te
lakṣmīś
ca
patnyau
\\
ahorātre
pārśve
/ \
nakṣatrāṇi
rūpam
\
aśvinau
vyāttam
/ \
iṣṭaṃ
maniṣāṇa
\\
amuṃ
maniṣāṇa
\
sarvaṃ
maniṣāṇa
// \
bʰūto
bʰūteṣu
carati
praviṣṭaḥ
\
sa
bʰūtānām
adʰipatir
babʰūva
/ \
tasya
mr̥tyau
carati
rājasūyam
\\
sa
rājā
rājyam
anumanyatām
idam
/ \
prajāpate
\\
ity
eṣā
/
taveme
lokāḥ
pradiśo
diśaś
ca
\
parāvato
nivata
udvataś
ca
/ \
prajāpate
viśvasr̥j
jīvadʰanvas
\\
idaṃ
no
deva
pratiharya
havyam
ity
uttarāsām
uttamā
//
Khanda: 39
Sutra: a
ayaṃ
puro
bʰuvas
\\
iti
pañcāśataṃ
prāṇabʰr̥taḥ
purastād
abʰiṣekasya
juhoti
/
prācī
diśāṃ
vasanta
r̥tūnām
iti
pañcāśatam
apānabʰr̥ta
upariṣṭāt
//
Khanda: 40
Page: 248
Sutra: a
sahasraśīrṣā
puruṣaḥ
\
sahasrākṣaḥ
sahasrapāt
\\
iti
puruṣeṇa
nārāyaṇena
śatātr̥ṇṇam̐
sauvarṇam̐
rukmaṃ
yajamānasya
śirasi
nidadʰāti
//
Khanda: 41
Sutra: a
prajāpates
tvā
pr̥tʰivyai
bāhubʰyām
antarikṣasya
hastābʰyāṃ
prajāpatim̐
sāmrājyāyābʰiṣiñcāmi
\\
iti
mahimnor
udrekeṇa
parṇamayaiḥ
pātraiḥ
sim̐hacarmaṇy
adʰyabʰiṣiñcati
/
Khanda: 42
Sutra: a
r̥ṣabʰacarmābʰiṣicyāmānasyopariṣṭād
dʰārayanti
//
Khanda: 43
Sutra: a
ūrdʰvā
asya
samidʰo
bʰavanti
\\
iti
prājāpatyābʰir
āprībʰir
yajamānasya
hastaṃ
gr̥hṇāti
//
Khanda: 44
Sutra: a
mr̥go
na
bʰīmas
\\
iti
vaimr̥dʰībʰyāṃ
mukʰaṃ
vimr̥ṣṭe
//
Khanda: 45
Sutra: a
agninā
devena
pr̥tanā
jayāmi
\\
iti
jāgatān
viṣṇukramān
krāmati
//
Khanda: 46
Sutra: a
madʰuś
ca
mādʰavaś
ca
\\
iti
dvādaśāhutīr
juhoti
/
trayodaśety
ekeṣām
/
vasantāya
svāhā
\
grīṣmāya
svāhā
\\
iti
juhoti
//
Khanda: 47
Page: 249
Sutra: a
havirāsādanaprabʰr̥tīni
karmāṇi
pratipadyate
//
Khanda: 48
Sutra: a
uttarata
upariṣṭād
agner
vaitase
kaṭe
'śvaṃ
tūparaṃ
gomr̥gam
iti
yatʰāṅgam
anupūrvam
//
prāñcaḥ
kalpayanti
//
Khanda: 49
Sutra: a
pratīco
vā
dakṣiṇataḥ
plakṣaśākʰāsv
itarān
paśūn
//
Khanda: 50
Sutra: a
nānākumbʰīṣv
ete
paśavaḥ
śrapyante
/
vapābʰiḥ
pracaraṇakalpo
vyākʰyātaḥ
//
Khanda: 51
Sutra: a
kramair
atyakramīd
vājī
\\
iti
vaitasena
kaṭenāśvaṃ
tūparaṃ
gomr̥gam
iti
sarvahutaṃ
juhoti
//
Khanda: 52
Sutra: a
hutāya
svāhā
\\
iti
hutam
abʰijuhoti
//
Khanda: 53
Sutra: a
ye
'śvasya
hutasya
gandʰam
ājigʰranti
//
Khanda: 54
Sutra: a
sarve
te
puṇyalokā
bʰavantīti
vijñāyate
//
Khanda: 55
Page: 250
Sutra: a
stegān
dam̐ṣṭrābʰyām
\\
maṇḍūkāñ
jambʰyebʰir
ity
ājyam
avadānaṃ
kr̥tvā
pratisaṃkʰyāyāhutīr
juhoti
//
Khanda: 56
Sutra: a
grāmyān
hutvāraṇye
'nuvākyaṃ
juhoti
dyāvāpr̥tʰivīyam̐
hutvāśvastomīyaṃ
juhoti
//
Khanda: 57
Sutra: a
imā
nu
kaṃ
bʰuvanā
sīṣadʰema
\\
indraś
ca
viśve
ca
devāḥ
/ \
yajñaṃ
ca
nas
tanuvaṃ
ca
prajāṃ
ca
\\
ādityair
indraḥ
saha
sīṣadʰātu
/ \
ādityair
indraḥ
sagaṇo
marudbʰir
\
asmabʰyaṃ
bʰeṣajākarat
/ \
agne
tvaṃ
no
antamas
\\
iti
dvipadām̐
hutvāśvalohitena
śr̥tena
sviṣṭakr̥to
juhoti
//
Khanda: 58
Sutra: a
gomr̥gakaṇṭʰena
pratʰamām
āhutiṃ
juhoti
/
aśvaśapʰena
dvitīyām
/
ayasmayena
kamaṇḍalunā
caruṇā
vā
tr̥tīyām
//
Khanda: 59
Page: 251
Sutra: a
patnīsaṃyājāntam
ahaḥ
saṃtiṣṭʰate
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.