TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 104
Patala: 5
Khanda: 1
Sutra: a
śvo
bʰūte
pratāyate
sarvastomo
'tirātra
uttamo
br̥hatsāmā
//
Khanda: 2
Sutra: a
paśukāla
aikādaśinān
vāyavyān
paśūn
upākaroti
/
prājāpatyam
r̥ṣabʰaṃ
tūparaṃ
bahurūpaṃ
dvādaśam
upālambʰyam̐
sarvebʰyaḥ
kāmebʰyaḥ
//
Khanda: 3
Sutra: a
avabʰr̥tʰena
pracarite
purastāt
sviṣṭakr̥taḥ
//
Khanda: 4
Sutra: a
ātreyaṃ
kʰalatiṃ
viklidʰam̐
śuklaṃ
*
piṅgalākṣam̐
śipiviṣṭaṃ
tilakāvalam
avabʰr̥tʰam
abʰyavanīya
jumbukāya
svāhā
\\
iti
tasya
mūrdʰañ
juhoti
/
cumbukāya
svāhā
\\
ity
ekeṣām
/
mr̥tyave
svāhā
\\
iti
dvitīyām
/
bʰrūṇahatyāyai
svāhā
\\
iti
tr̥tīyām
/
brahmahatyāyai
svāhā
\\
ity
ekeṣām
//
FN
emended
.
Ed
.:
śukr̥ṃ
.
Khanda: 5
Page: 252
Sutra: a
tasmai
śatamanoyuktaṃ
ca
dadāti
//
Khanda: 6
Sutra: a
śate
vānoyukte
cety
ekeṣām
//
Khanda: 7
Sutra: a
saha
puṇyakr̥taḥ
pāpakr̥taś
cāvabʰr̥tʰam
avayanti
//
Khanda: 8
Sutra: a
avabʰr̥tʰād
udetya
hastasam̐rabdʰā
*
grāmam
āyanti
//
FN
emended
.
Ed
.:
hastasam̐sattā
.
cf
.
ĀpŚS.20.2
2.9.
Khanda: 9
Sutra: a
saurīr
nava
śvetā
vaśā
anūbandʰyā
bʰavanti
pañcadaśa
vā
/
cʰagalaḥ
kalmāṣaḥ
kikidīvir
vidīgaya
iti
trayas
tvāṣṭrāḥ
//
Khanda: 10
Sutra: a
pātnīvate
saṃtiṣṭʰate
'tirātraḥ
Khanda: 11
Page: 253
Sutra: a
śvo
bʰūte
tripaśunā
paśubandʰena
bailve
triviśākʰe
yūpe
yajata
āgneyam
aindrāgnam
āśvinam
/
tān
paśūn
ālabʰate
/
apivā
traitānāṃ
pratʰamajam
āśvinaṃ
kālakābʰrum
aśvibʰyāṃ
madʰyame
viśālayūpe
traitānāṃ
madʰyamajam
ūrje
dakṣiṇe
viśālayūpe
traitānām
uttamajaṃ
pr̥tʰivyā
uttare
viśālayūpe
//
Khanda: 12
Sutra: a
paśupuroḍāśaṃ
nirupya
\\
agnaye
'm̐homuce
'ṣṭākapālam
iti
daśahaviṣaṃ
mr̥gāreṣṭiṃ
nirvapati
//
Khanda: 13
Page: 254
Sutra: a
agner
manve
pratʰamasya
pracetasas
\\
iti
yājyānuvākyā
bʰavanti
//
Khanda: 14
Sutra: a
paśupuroḍāśānāṃ
mr̥gāreṣṭeś
ca
samānam̐
sviṣṭakr̥diḍam
//
Khanda: 15
Sutra: a
śvo
bʰūte
dvādaśa
brahmaudanān
anvahaṃ
nirvapati
/
dvādaśābʰir
veṣṭibʰir
yajeta
//
Khanda: 16
Sutra: a
tāsu
dvādaśāni
śatāny
anvahaṃ
dadāti
//
Khanda: 17
Sutra: a
piśaṅgās
trayo
vāsantās
iti
yatʰartu
yatʰādaivataṃ
yatʰāsamāmnātam
r̥tupaśubʰir
yajeta
//
Khanda: 18
Sutra: a
saṃtiṣṭʰate
'śvamedʰaḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.