TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 104
Previous part

Patala: 5  
Khanda: 1  
Sutra: a     śvo bʰūte pratāyate sarvastomo 'tirātra uttamo br̥hatsāmā //

Khanda: 2  
Sutra: a     
paśukāla aikādaśinān vāyavyān paśūn upākaroti / prājāpatyam r̥ṣabʰaṃ tūparaṃ bahurūpaṃ dvādaśam upālambʰyam̐ sarvebʰyaḥ kāmebʰyaḥ //

Khanda: 3  
Sutra: a     
avabʰr̥tʰena pracarite purastāt sviṣṭakr̥taḥ //

Khanda: 4  
Sutra: a     
ātreyaṃ kʰalatiṃ viklidʰam̐ śuklaṃ * piṅgalākṣam̐ śipiviṣṭaṃ tilakāvalam avabʰr̥tʰam abʰyavanīya jumbukāya svāhā \\ iti tasya mūrdʰañ juhoti / cumbukāya svāhā \\ ity ekeṣām / mr̥tyave svāhā \\ iti dvitīyām / bʰrūṇahatyāyai svāhā \\ iti tr̥tīyām / brahmahatyāyai svāhā \\ ity ekeṣām //
      
FN emended. Ed.: śukr̥ṃ.

Khanda: 5  
Page: 252 
Sutra: a     
tasmai śatamanoyuktaṃ ca dadāti //

Khanda: 6  
Sutra: a     
śate vānoyukte cety ekeṣām //

Khanda: 7  
Sutra: a     
saha puṇyakr̥taḥ pāpakr̥taś cāvabʰr̥tʰam avayanti //

Khanda: 8  
Sutra: a     
avabʰr̥tʰād udetya hastasam̐rabdʰā * grāmam āyanti //
      
FN emended. Ed.: hastasam̐sattā. cf. ĀpŚS.20.22.9.

Khanda: 9  
Sutra: a     
saurīr nava śvetā vaśā anūbandʰyā bʰavanti pañcadaśa / cʰagalaḥ kalmāṣaḥ kikidīvir vidīgaya iti trayas tvāṣṭrāḥ //

Khanda: 10  
Sutra: a     
pātnīvate saṃtiṣṭʰate 'tirātraḥ

Khanda: 11  
Page: 253 
Sutra: a     
śvo bʰūte tripaśunā paśubandʰena bailve triviśākʰe yūpe yajata āgneyam aindrāgnam āśvinam / tān paśūn ālabʰate / apivā traitānāṃ pratʰamajam āśvinaṃ kālakābʰrum aśvibʰyāṃ madʰyame viśālayūpe traitānāṃ madʰyamajam ūrje dakṣiṇe viśālayūpe traitānām uttamajaṃ pr̥tʰivyā uttare viśālayūpe //

Khanda: 12  
Sutra: a     
paśupuroḍāśaṃ nirupya \\ agnaye 'm̐homuce 'ṣṭākapālam iti daśahaviṣaṃ mr̥gāreṣṭiṃ nirvapati //

Khanda: 13  
Page: 254 
Sutra: a     
agner manve pratʰamasya pracetasas \\ iti yājyānuvākyā bʰavanti //

Khanda: 14  
Sutra: a     
paśupuroḍāśānāṃ mr̥gāreṣṭeś ca samānam̐ sviṣṭakr̥diḍam //

Khanda: 15  
Sutra: a     
śvo bʰūte dvādaśa brahmaudanān anvahaṃ nirvapati / dvādaśābʰir veṣṭibʰir yajeta //

Khanda: 16  
Sutra: a     
tāsu dvādaśāni śatāny anvahaṃ dadāti //

Khanda: 17  
Sutra: a     
piśaṅgās trayo vāsantās iti yatʰartu yatʰādaivataṃ yatʰāsamāmnātam r̥tupaśubʰir yajeta //

Khanda: 18  
Sutra: a     
saṃtiṣṭʰate 'śvamedʰaḥ //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.