TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 105
Patala: 6
Khanda: 1
Page: 255
Sutra: a
pañcāhaḥ
puruṣamedʰaḥ
/
rājā
brāhmaṇo
vā
/
yaḥ
kāmayeta
sarveṣāṃ
bʰūtānāṃ
jaiṣṭʰyam̐
śraiṣṭʰyam̐
svārājyam
ādʰipatyaṃ
gaccʰeyam
iti
/
sa
etena
yajeta
//
Khanda: 2
Sutra: a
tasyāśvamedʰena
kalpo
vyākʰyātaḥ
//
Khanda: 3
Sutra: a
trayovim̐śatir
dīkṣāḥ
/
dvādaśopasadaḥ
/
pañca
sutyāḥ
/
ekādaśa
yūpā
ekādaśāgnīṣomīyā
agniṣṭomaḥ
pratʰamaha
uktʰyo
dvitīyam
atirātras
tr̥tīyam
uktʰyaś
caturtʰam
agniṣṭomaḥ
pañcamam
/
madʰyame
'hani
pauruṣamedʰikān
paśūn
upākaroti
//
Khanda: 4
Page: 256
Sutra: a
deva
savitaḥ
/ \
tat
savituḥ
\
viśvāni
deva
savitar
iti
puruṣān
upākariṣyam̐s
tisraḥ
sāvitrīr
juhoti
//
Khanda: 5
Sutra: a
aikādaśinān
upākr̥tya
puruṣān
upākaroti
//
Khanda: 6
Sutra: a
brahmaṇe
brāhmaṇam
ālabʰata
iti
yatʰāsamāmnātam
/
teṣām
aṣṭācatvārim̐śataṃ
madʰyama
upākaroti
//
Khanda: 7
Sutra: a
ekādaśaikādaśetareṣv
avaśiṣṭān
madʰyame
'ṣṭau
vā
//
Khanda: 8
Sutra: a
uttamān
agniyuktān
puruṣān
sahasraśīrṣā
puruṣaḥ
\
sahasrākṣaḥ
saharsapāt
\\
iti
puruṣeṇa
nārāyaṇena
dakṣiṇato
brahmābʰiṣṭauti
//
Khanda: 9
Sutra: a
paryagnikr̥tān
puruṣān
udīco
nītvotsr̥jyājyena
taddevatā
āhutīr
hutvātʰaikādaśinīḥ
sam̐stʰāpayanti
//
Khanda: 10
Page: 257
Sutra: a
dakṣiṇākāle
madʰyamaṃ
pratirāṣṭrasya
yad
anyad
brāhmaṇād
dikṣu
cittād
bʰūmeḥ
senābʰyaś
ca
tat
puruṣamedʰe
dadāti
//
Khanda: 11
Sutra: a
yatʰāśvamedʰe
brāhmaṇo
yajamānaḥ
sarvavedasaṃ
dadyāt
//
Khanda: 12
Sutra: a
ekādaśa
yūpā
ekādaśānūbandʰyā
maitrāvaruṇī
vaiśvadevī
bārhaspatyā
vā
//
Khanda: 13
Sutra: a
traidʰātavīyodavasānīyā
tayeṣṭvā
pr̥tʰag
araṇīṣv
agnīn
samārohyottaranārāyaṇenādityam
upastʰāya
gr̥heṣu
pratyavasyed
yān
abʰiprāpnuyāt
tān
yajñakratūn
ārabʰeta
//
Khanda: 14
Sutra: a
saṃtiṣṭʰate
puruṣamedʰaḥ
//
Khanda: 15
Page: 258
Sutra: a
sarvamedʰo
daśarātraḥ
/
yaḥ
kāmayeta
sarvam
idaṃ
bʰaveyam
iti
/
sa
etena
yajeta
/
tasya
puruṣamedʰena
kalpo
vyākʰyātaḥ
//
Khanda: 16
Sutra: a
tristāvā
vedir
ekaśatavidʰo
'gnir
agniṣṭut
//
Khanda: 17
Sutra: a
agniṣṭomaḥ
pratʰamahaḥ
/
sarvam
āgneyaṃ
kriyate
//
Khanda: 18
Sutra: a
indrastud
uktʰyo
dvitīyam̐
sarvam
aindraṃ
kriyate
//
Khanda: 19
Sutra: a
sūryastud
uktʰyas
tr̥tīyam̐
sarvam̐
sauryaṃ
kriyate
//
Khanda: 20
Sutra: a
viśvedevastud
uktʰyaś
caturtʰam̐
sarvaṃ
vaiśvadevaṃ
kriyate
//
Khanda: 21
Sutra: a
āśvamedʰikaṃ
madʰyamaṃ
pañcamam
/
tasminn
aśvaṃ
medʰyam
ālabʰate
//
Khanda: 22
Sutra: a
pauruṣamedʰikaṃ
madʰyamam̐
ṣaṣṭʰam
/
tasmin
puruṣān
medʰyān
ālabʰate
//
Khanda: 23
Sutra: a
aptoryāmaḥ
saptamam
/
tasmin
sarvān
medʰyān
ālabʰate
//
Khanda: 24
Sutra: a
vapā
vapāvatāṃ
tvaca
utkr̥tyāvapānāṃ
juhoti
//
Khanda: 25
Sutra: a
saṃvr̥ścauṣadʰivanaspatīn
ārdrāñ
śuṣkām̐ś
cānuprakiranti
//
Khanda: 26
Sutra: a
prātaḥsavane
sanneṣu
nārāśam̐seṣu
cānnamannaṃ
juhoti
//
Khanda: 27
Sutra: a
sarvaṃ
juhoti
sarvasyāptyai
sarvasyāvaruddʰyā
ity
evaṃ
mādʰyaṃdine
savane
tatʰā
tr̥tīyasavane
huteṣu
haviḥṣu
triṇavam
aṣṭamam
/
trayastrim̐śaṃ
navamam
/
viśvajit
sarvapr̥ṣṭʰo
'tirātro
daśamam
//
Khanda: 28
Page: 259
Sutra: a
dakṣiṇākāle
madʰyamaṃ
pratirāṣṭrasya
yad
anyad
brāhmaṇād
dikṣu
vittāt
tat
sabʰūmi
puruṣavad
dadāti
/
yatʰā
puruṣamedʰe
yatʰā
puruṣamedʰe
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.