TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 105
Previous part

Patala: 6  
Khanda: 1  
Page: 255 
Sutra: a     pañcāhaḥ puruṣamedʰaḥ / rājā brāhmaṇo / yaḥ kāmayeta sarveṣāṃ bʰūtānāṃ jaiṣṭʰyam̐ śraiṣṭʰyam̐ svārājyam ādʰipatyaṃ gaccʰeyam iti / sa etena yajeta //

Khanda: 2  
Sutra: a     
tasyāśvamedʰena kalpo vyākʰyātaḥ //

Khanda: 3  
Sutra: a     
trayovim̐śatir dīkṣāḥ / dvādaśopasadaḥ / pañca sutyāḥ / ekādaśa yūpā ekādaśāgnīṣomīyā agniṣṭomaḥ pratʰamaha uktʰyo dvitīyam atirātras tr̥tīyam uktʰyaś caturtʰam agniṣṭomaḥ pañcamam / madʰyame 'hani pauruṣamedʰikān paśūn upākaroti //

Khanda: 4  
Page: 256 
Sutra: a     
deva savitaḥ / \ tat savituḥ \ viśvāni deva savitar iti puruṣān upākariṣyam̐s tisraḥ sāvitrīr juhoti //

Khanda: 5  
Sutra: a     
aikādaśinān upākr̥tya puruṣān upākaroti //

Khanda: 6  
Sutra: a     
brahmaṇe brāhmaṇam ālabʰata iti yatʰāsamāmnātam / teṣām aṣṭācatvārim̐śataṃ madʰyama upākaroti //

Khanda: 7  
Sutra: a     
ekādaśaikādaśetareṣv avaśiṣṭān madʰyame 'ṣṭau //

Khanda: 8  
Sutra: a     
uttamān agniyuktān puruṣān sahasraśīrṣā puruṣaḥ \ sahasrākṣaḥ saharsapāt \\ iti puruṣeṇa nārāyaṇena dakṣiṇato brahmābʰiṣṭauti //

Khanda: 9  
Sutra: a     
paryagnikr̥tān puruṣān udīco nītvotsr̥jyājyena taddevatā āhutīr hutvātʰaikādaśinīḥ sam̐stʰāpayanti //

Khanda: 10  
Page: 257 
Sutra: a     
dakṣiṇākāle madʰyamaṃ pratirāṣṭrasya yad anyad brāhmaṇād dikṣu cittād bʰūmeḥ senābʰyaś ca tat puruṣamedʰe dadāti //

Khanda: 11  
Sutra: a     
yatʰāśvamedʰe brāhmaṇo yajamānaḥ sarvavedasaṃ dadyāt //

Khanda: 12  
Sutra: a     
ekādaśa yūpā ekādaśānūbandʰyā maitrāvaruṇī vaiśvadevī bārhaspatyā //

Khanda: 13  
Sutra: a     
traidʰātavīyodavasānīyā tayeṣṭvā pr̥tʰag araṇīṣv agnīn samārohyottaranārāyaṇenādityam upastʰāya gr̥heṣu pratyavasyed yān abʰiprāpnuyāt tān yajñakratūn ārabʰeta //

Khanda: 14  
Sutra: a     
saṃtiṣṭʰate puruṣamedʰaḥ //

Khanda: 15  
Page: 258 
Sutra: a     
sarvamedʰo daśarātraḥ / yaḥ kāmayeta sarvam idaṃ bʰaveyam iti / sa etena yajeta / tasya puruṣamedʰena kalpo vyākʰyātaḥ //

Khanda: 16  
Sutra: a     
tristāvā vedir ekaśatavidʰo 'gnir agniṣṭut //

Khanda: 17  
Sutra: a     
agniṣṭomaḥ pratʰamahaḥ / sarvam āgneyaṃ kriyate //

Khanda: 18  
Sutra: a     
indrastud uktʰyo dvitīyam̐ sarvam aindraṃ kriyate //

Khanda: 19  
Sutra: a     
sūryastud uktʰyas tr̥tīyam̐ sarvam̐ sauryaṃ kriyate //

Khanda: 20  
Sutra: a     
viśvedevastud uktʰyaś caturtʰam̐ sarvaṃ vaiśvadevaṃ kriyate //

Khanda: 21  
Sutra: a     
āśvamedʰikaṃ madʰyamaṃ pañcamam / tasminn aśvaṃ medʰyam ālabʰate //

Khanda: 22  
Sutra: a     
pauruṣamedʰikaṃ madʰyamam̐ ṣaṣṭʰam / tasmin puruṣān medʰyān ālabʰate //

Khanda: 23  
Sutra: a     
aptoryāmaḥ saptamam / tasmin sarvān medʰyān ālabʰate //

Khanda: 24  
Sutra: a     
vapā vapāvatāṃ tvaca utkr̥tyāvapānāṃ juhoti //

Khanda: 25  
Sutra: a     
saṃvr̥ścauṣadʰivanaspatīn ārdrāñ śuṣkām̐ś cānuprakiranti //

Khanda: 26  
Sutra: a     
prātaḥsavane sanneṣu nārāśam̐seṣu cānnamannaṃ juhoti //

Khanda: 27  
Sutra: a     
sarvaṃ juhoti sarvasyāptyai sarvasyāvaruddʰyā ity evaṃ mādʰyaṃdine savane tatʰā tr̥tīyasavane huteṣu haviḥṣu triṇavam aṣṭamam / trayastrim̐śaṃ navamam / viśvajit sarvapr̥ṣṭʰo 'tirātro daśamam //

Khanda: 28  
Page: 259 
Sutra: a     
dakṣiṇākāle madʰyamaṃ pratirāṣṭrasya yad anyad brāhmaṇād dikṣu vittāt tat sabʰūmi puruṣavad dadāti / yatʰā puruṣamedʰe yatʰā puruṣamedʰe //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.