TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 106
Prasna: 15
Patala: 1
Khanda: 1
Page: 261
Sutra: a
śrutilakṣaṇaṃ
prāyaścittaṃ
vidʰyaparādʰe
vidʰīyate
//
Khanda: 2
Page: 263
Sutra: a
ekasmin
doṣe
śrūyamāṇāni
samabʰyuccīyeran
prāyaścittāny
artʰāntarasaṃyogāt
//
Khanda: 3
Page: 264
Sutra: a
japo
homa
ijyā
ca
//
Khanda: 4
Sutra: a
doṣanirgʰātārtʰāni
bʰavanti
//
Khanda: 5
Sutra: a
anantaraṃ
doṣāt
kartavyāni
//
Khanda: 6
Sutra: a
nirhr̥te
punardoṣe
kr̥tsnaṃ
karma
//
Khanda: 7
Page: 265
Sutra: a
tasya
nāvacanāt
punaḥ
prayogaḥ
//
Khanda: 8
Sutra: a
tubʰyaṃ
tā
aṅgirastama
\\
ity
anvāhitāgniḥ
prayāsyañ
juhuyāt
//
Khanda: 9
Sutra: a
pr̥tʰag
araṇīṣv
agnīn
samārohya
prayāti
//
Khanda: 10
Sutra: a
yatra
vaset
tadaitām
iṣṭiṃ
sam̐stʰāpayet
//
Khanda: 11
Sutra: a
yady
anvāhitāgner
āhavanīyo
'nugaccʰet
\\
anv
agnir
uṣasām
agram
akʰyat
\\
ity
anyaṃ
praṇīya
yo
agniṃ
deva
vītaye
\
haviṣmām̐
ā
vivāsati
/ \
tasmai
pāvaka
mr̥ḍaya
svāhā
\\
iti
sruvāhutiṃ
juhoti
//
Khanda: 12
Sutra: a
yaḥ
kaścanānugaccʰed
etad
eva
prāyaścittam
//
Khanda: 13
Sutra: a
matʰitvā
gārhapatyam
//
Khanda: 14
Page: 266
Sutra: a
praṇayanavarjam
āvarteta
//
Khanda: 15
Sutra: a
yā
prakr̥tir
dakṣiṇāgneḥ
//
Khanda: 16
Sutra: a
bʰūr
ity
upatiṣṭʰeta
//
Khanda: 17
Sutra: a
manasā
vratopāyanīyaṃ
yajur
japet
//
Khanda: 18
Sutra: a
idaṃ
ta
ekaṃ
para
uta
ekam
\\
tr̥tīyena
jyotiṣā
saṃviśasva
/ \
saṃveśanas
tanuvai
cārur
edʰi
\
priye
devānāṃ
parame
janitre
\\
ity
anvāhitāgner
agnim
apakṣāyantam
ā
śamyāparāsāt
saṃbʰaret
//
Khanda: 19
Page: 267
Sutra: a
parastarām̐
śamyāparāsād
apakṣāyantam
anu
prayāyānvavasāya
yajeta
//
Khanda: 20
Sutra: a
agnaye
patʰikr̥te
puroḍāśam
aṣṭākapālaṃ
nirvapet
//
Khanda: 21
Sutra: a
patʰo
'ntikād
barhir
āharet
//
Khanda: 22
Sutra: a
anaḍvān
dakṣiṇā
//
Khanda: 23
Sutra: a
śvo
bʰūte
gr̥heṣu
pratyavasyet
//
Khanda: 24
Sutra: a
yasya
haviṣe
vatsā
apākr̥tā
dʰayeyur
vāyavyāṃ
yavāgūṃ
nirvapet
//
Khanda: 25
Sutra: a
sā
dohastʰāne
pratīyāt
/
anyatarasmād
apākr̥tā
dʰayeyuḥ
//
Khanda: 26
Page: 268
Sutra: a
atʰottarasmai
haviṣe
vatsān
apākr̥tyopavaset
//
Khanda: 27
Sutra: a
yasya
sāyaṃ
dugdʰam̐
havir
ārtim
ārccʰatīndrāya
vrīhīn
nirupyopavaset
//
Khanda: 28
Sutra: a
yat
prātaḥ
syāt
tac
cʰr̥taṃ
kuryāt
//
Khanda: 29
Sutra: a
atʰottara
aindraḥ
puroḍāśo
bʰavati
//
Khanda: 30
Sutra: a
prātardohenātra
samavadāya
pracarati
//
Khanda: 31
Sutra: a
atʰottarasmai
haviṣe
vatsānapākr̥tyopavaset
//
Khanda: 32
Sutra: a
etad
eva
pratardohasyārtigatasya
prāyaścittam
//
Khanda: 33
Sutra: a
sāyaṃdohenātra
samavadāya
pracarati
//
Khanda: 34
Page: 269
Sutra: a
atʰottarasmai
haviṣe
vatsān
apākr̥tyopavaset
//
Khanda: 35
Sutra: a
yasya
sāyaṃprātar
dugdʰam̐
havir
ārtim
ārccʰaty
aindraṃ
pañcaśarāvam
odanaṃ
pacet
//
Khanda: 36
Sutra: a
agniṃ
pratʰamaṃ
puroḍāśena
yajeta
//
Khanda: 37
Sutra: a
uttaram
indraṃ
pañcaśarāveṇa
//
Khanda: 38
Sutra: a
atʰottarasmai
haviṣe
vatsān
apākr̥tyopavaset
//
Khanda: 39
Sutra: a
yasya
vratye
'han
patny
anālambʰukā
bʰavati
tām
aparudʰya
yajeta
//
Khanda: 40
Page: 270
Sutra: a
udakaśulbam̐
str̥ṇīyāt
//
Khanda: 41
Sutra: a
tām
iṣṭvā
trirātre
snātām
upahūyeta
//
amūham
asmi
sā
tvam
\\
dyaur
ahaṃ
pr̥tʰivī
tvam
\\
sāmāham
r̥k
tvam
\\
tāv
ehi
saṃbʰavāva
\
saha
reto
dadʰāvahai
\
pum̐se
putrāya
vettavai
\
rāyaspoṣāya
suprajāstvāya
suvīryāya
\\
iti
/
ardʰa
evainām
upahvayate
saiva
tataḥ
prāyaścittiḥ
//
Khanda: 42
Page: 271
Sutra: a
yadi
sāṃnāyyam
agnihotraṃ
vā
viṣyandeta
/
yadi
vā
kīṭo
'vapadyeta
/
madʰyamena
palāśaparṇenāntamena
vodak
paretya
prājāpatyayarcā
valmīkavapāyāṃ
viṣyandamānam
avanīya
*
bʰūr
ity
upatiṣṭʰeta
//
FN
emended
.
Ed
.:
avamanīya
.
Khanda: 43
Sutra: a
madʰyamenaiva
palāśaparṇena
dyāvāpr̥tʰivyayarcāntaḥparidʰi
kīṭāvapannam
avanīya
bʰūr
ity
upatiṣṭʰeta
//
Khanda: 44
Sutra: a
yadi
sāṃnāyyam
anyad
āgamayet
//
Khanda: 45
Sutra: a
yady
agnihotram
anyāṃ
dugdʰvā
punar
juhuyāt
\\
mitro
janān
kalpayati
prajānan
\
mitro
dādʰāra
pr̥tʰivīm
uta
dyām
/ \
mitraḥ
kr̥ṣṭīr
animiṣābʰicaṣṭe
\
satyāya
havyaṃ
gʰr̥tavaj
juhota
\\
ity
abʰivr̥ṣṭam
agnihotram̐
hutvānyāṃ
dugdʰvā
punar
juhuyāt
//
Khanda: 46
Page: 272
Sutra: a
yadi
pūrvasyām
āhutyām̐
hutāyām
uttarāhutiḥ
skandet
pūrvāṃ
cottarayābʰihutya
yatra
vettʰa
vanaspate
\
devānāṃ
guhyā
nāmāni
/ \
tatra
havyāni
gāmaya
\\
iti
vānaspatyayarcā
samidʰam
ādʰāya
tūṣṇīm
eva
punar
juhuyāt
//
Khanda: 47
Sutra: a
yadi
pūrvasyām
āhutyām̐
hutāyām
āhavanīyo
'nugaccʰet
\\
agnir
dārau
dārāv
agnis
\\
iti
vadann
anantare
śakale
hiraṇye
vā
juhuyāt
//
Khanda: 48
Sutra: a
yadi
purā
prayājebʰyo
bahiṣparidʰy
āhavanīyāt
prācīnam
aṅgāro
nivartetādʰvaryave
ca
yajamānāya
cākam̐
syāt
/
yadi
dakṣiṇā
brahmaṇe
ca
yajamānāya
cākam̐
syāt
/
yadi
pratyag
gʰotre
ca
patniyai
ca
yajamānāya
cākam̐
syāt
/
yady
udaṅ
agnīdʰe
ca
paśubʰyaś
ca
yajamānāya
cākam̐
syāt
/
mā
tamo
mā
yajñas
tamat
\\
mā
yajamānas
tat
\\
namas
te
astv
āyate
\
namo
rudra
parāyate
\
namo
yatra
niṣīdasi
\\
adʰvaryuṃ
mā
mā
him̐sīs
\\
yajamānaṃ
mā
him̐sīs
\\
iti
tam̐
sruvasya
budʰnenābʰividadʰyāt
//
yadi
prācīnaṃ
nivartetaivam
itarāsu
dikṣu
brahmāṇaṃ
mā
him̐sīs
\\
yajamānaṃ
mā
him̐sīs
\\
iti
dakṣiṇato
mantram̐
saṃnamati
//
hotāraṃ
mā
him̐sīḥ
\
patnīṃ
mā
him̐sīs
\\
yajamānaṃ
mā
him̐sīs
\\
iti
paścāt
/
āgnīdʰraṃ
mā
him̐sīs
\\
yajamānasya
paśūn
mā
him̐sīs
\
yajamānaṃ
mā
him̐sīs
\\
ity
uttarataḥ
//
Khanda: 49
Page: 273
Sutra: a
sahasraśr̥ṅgo
vr̥ṣabʰo
jātavedāḥ
\
stomapr̥ṣṭʰo
gʰr̥tavān
supratīkaḥ
/ \
mā
no
hāsīn
mettʰito
net
tvā
jahāma
\
gopoṣaṃ
no
vīrapoṣaṃ
ca
yaccʰa
\\
ity
enam
agnau
praharati
//
Khanda: 50
Sutra: a
prahr̥tya
vābʰijuhuyāt
//
Khanda: 51
Sutra: a
yady
āhitāgner
agnir
matʰyamānaḥ
kālasaṃnikarṣeṇa
na
jāyeta
yatrānyaṃ
paśyet
tata
āhr̥tya
vihr̥tya
hutvātvaramāṇaḥ
punar
mantʰet
//
Khanda: 52
Page: 274
Sutra: a
anyam
avindann
ajāyā
dakṣiṇe
karṇe
juhuyāt
//
Khanda: 53
Sutra: a
ajasyety
ekeṣām
//
Khanda: 54
Sutra: a
ajasya
tu
tato
nāśnīyāt
//
Khanda: 55
Sutra: a
ajām
avindan
brāhmaṇasya
dakṣiṇe
haste
juhuyāt
//
Khanda: 56
Sutra: a
brāhmaṇaṃ
tu
vasatyai
nāparundʰyāt
//
Khanda: 57
Sutra: a
brāhmaṇaṃ
tv
avindan
darbʰastambe
juhuyāt
//
Khanda: 58
Sutra: a
darbʰām̐s
tu
nādʰyāsīta
//
Khanda: 59
Sutra: a
darbʰānn
avindann
apsu
juhuyāt
//
Khanda: 60
Sutra: a
āpas
tu
na
paricakṣītemā
bʰojanīyā
imā
abʰojanīyā
iti
//
Khanda: 61
Page: 275
Sutra: a
apy
abʰojanīyasyaitaṃ
saṃvatsaraṃ
parigr̥hṇīyād
evāpaḥ
//
Khanda: 62
Sutra: a
adbʰis
tu
pādau
na
prakṣālayīta
//
Khanda: 63
Sutra: a
saṃvatsarikāṇy
etāni
vratāni
bʰavanti
//
Khanda: 64
Sutra: a
saṃvatsare
'gnaye
vratapataye
puroḍāśam
aṣṭākapālaṃ
nirvapet
//
Khanda: 65
Sutra: a
agnaye
kṣāmavate
'ṣṭākapālam
/
yady
āhitāgner
agnir
gr̥hān
dahet
//
Khanda: 66
Sutra: a
agnaye
vivicaye
'ṣṭākapālaṃ
yasyānyair
agnibʰir
agnayaḥ
sam̐sr̥jyeran
mitʰo
vā
//
Khanda: 67
Sutra: a
agnaye
vītaye
'ṣṭākapālaṃ
yadi
gārhapatyadakṣiṇāgnī
sam̐sr̥jyeyātām
//
Khanda: 68
Page: 276
Sutra: a
agnaye
vipr̥caye
'ṣṭākapālaṃ
yadi
gārhapatyāhavanīyau
/
gārhapatyadakṣiṇāgnī
ity
ekeṣām
//
Khanda: 69
Sutra: a
agnaye
vratabʰr̥te
'ṣṭākapālaṃ
yady
abʰyādāhyena
//
Khanda: 70
Sutra: a
agnaye
śucaye
'ṣṭākapālaṃ
yadi
śavāgninā
//
agnaye
saṃkusukāyāṣṭākapālaṃ
yadi
sūtakāgninā
//
Khanda: 71
Sutra: a
saṃkusuko
vikusukas
\\
vikiro
yaś
ca
viṣkiraḥ
/ \
māṣājyena
naledʰmena
\
kravyādam̐
śamayāmasi
/ \
asmin
vayaṃ
saṃkusuke
\\
agnau
riprāṇi
mr̥jmahe
* / \
abʰūma
yajñiyāḥ
śuddʰāḥ
\
pra
ṇa
āyūm̐ṣi
tāriṣat
\\
iti
yājyānuvākye
//
FN
emended
.
Ed
.:
sr̥jmahe
.
Khanda: 72
Sutra: a
agnaye
'psumate
'ṣṭākapālaṃ
yadi
vaidyutena
//
Khanda: 73
Sutra: a
sarve
saṃnipaterann
agnaye
vivicaye
nirupyāgnaye
śucaye
nirvapati
/
vrātabʰr̥tīṃ
tr̥tīyām
apsumatīṃ
caturtʰīṃ
kṣāmavatīm
antataḥ
parikramayet
//
Khanda: 74
Sutra: a
vrātabʰr̥tīṃ
dvitīyām
eke
samāmananti
/
vrātapatīm
uttamām
//
Khanda: 75
Sutra: a
garbʰam̐
sravantam
agadam
akar
\
agnir
indras
tvaṣṭā
br̥haspatiḥ
/ \
pr̥tʰivyām
avacuścotaitat
\\
nābʰiprāpnoti
nirr̥tiṃ
parācais
\\
ity
agnihotrastʰālīm̐
sravantīm
abʰimantrayeta
//
Khanda: 76
Page: 277
Sutra: a
yasya
havir
niruptaṃ
purastāc
candramā
abʰyudeti
tredʰā
taṇḍulān
vibʰajed
ye
madʰyamāḥ
syus
tān
agnaye
dātre
puroḍāśam
aṣṭākapālaṃ
kuryād
ye
stʰaviṣṭʰās
tān
indrāya
pradātre
dadʰam̐ś
caruṃ
ye
'ṇiṣṭʰās
tān
viṣṇave
śipiviṣṭāya
śr̥te
carum
agnir
evāsmai
prajāṃ
prajanayatīti
//
Khanda: 77
Sutra: a
anirupte
'bʰyudite
//
Khanda: 78
Sutra: a
vyr̥ddʰabʰāgbʰyo
nirvapet
//
Khanda: 79
Sutra: a
tatʰaikadeśe
nirupte
'bʰyudite
vyr̥ddʰabʰāgbʰyaḥ
śeṣam
//
Khanda: 80
Sutra: a
tām
iṣṭim̐
sam̐stʰāpya
vatsān
apākr̥tya
śvaḥ
sāṃnāyyena
yajeta
//
Khanda: 81
Page: 278
Sutra: a
agnaye
patʰikr̥te
puroḍāśam
aṣṭākapālaṃ
nirvaped
yo
darśapūrṇamāsayājī
sann
amāvāsyāṃ
vā
paurṇamāsīṃ
vātipādayed
iti
//
Khanda: 82
Page: 279
Sutra: a
vi
vā
etasya
yajñaś
cʰidyate
yasya
yajñe
pratate
'ntar
etām
iṣṭiṃ
nirvapanti
/
ya
evāsāv
āgneyo
'ṣṭākapālo
'māvāsyāyāṃ
paurṇamāsyāṃ
tam
evāgnaye
patʰikr̥te
kuryāt
tenaiva
pantʰāṃ
punar
evaiti
na
yajñaṃ
viccʰinattīti
vijñāyate
//
Khanda: 83
Sutra: a
pravr̥ttasya
kālātinaye
'pravr̥ttasya
vaiśvānary
agnaye
vratapataye
puroḍāśam
aṣṭākapālaṃ
nirvapet
//
Khanda: 84
Page: 280
Sutra: a
ya
āhitāgniḥ
sann
avratyam
iva
caret
/
ya
āhitāgniḥ
pravased
ity
ekeṣām
//
Khanda: 85
Sutra: a
agnaye
vratabʰr̥te
'ṣṭākapālaṃ
ya
āhitāgnir
ārtijam
aśru
kuryāt
/
vrātabʰr̥tīṃ
pravāsa
eke
samāmananti
/
vrātapatīm
aśrukarmaṇi
//
Khanda: 86
Sutra: a
tvam
agne
vratabʰr̥c
cʰucir
\
devām̐
āsādayā
iha
/ \
agne
havyāya
voḍʰave
// \
vratā
nu
bibʰrad
vratapā
adābʰyas
\\
yajā
no
devām̐
ajaraḥ
suvīraḥ
/ \
dadʰad
ratnāni
suvidāno
agne
\
gopāya
no
jīvase
jātavedas
\\
iti
yājyānuvākye
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.