TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 106
Previous part

Prasna: 15  
Patala: 1  
Khanda: 1  
Page: 261 
Sutra: a     śrutilakṣaṇaṃ prāyaścittaṃ vidʰyaparādʰe vidʰīyate //

Khanda: 2  
Page: 263 
Sutra: a     
ekasmin doṣe śrūyamāṇāni samabʰyuccīyeran prāyaścittāny artʰāntarasaṃyogāt //

Khanda: 3  
Page: 264 
Sutra: a     
japo homa ijyā ca //

Khanda: 4  
Sutra: a     
doṣanirgʰātārtʰāni bʰavanti //

Khanda: 5  
Sutra: a     
anantaraṃ doṣāt kartavyāni //

Khanda: 6  
Sutra: a     
nirhr̥te punardoṣe kr̥tsnaṃ karma //

Khanda: 7  
Page: 265 
Sutra: a     
tasya nāvacanāt punaḥ prayogaḥ //

Khanda: 8  
Sutra: a     
tubʰyaṃ aṅgirastama \\ ity anvāhitāgniḥ prayāsyañ juhuyāt //

Khanda: 9  
Sutra: a     
pr̥tʰag araṇīṣv agnīn samārohya prayāti //

Khanda: 10  
Sutra: a     
yatra vaset tadaitām iṣṭiṃ sam̐stʰāpayet //

Khanda: 11  
Sutra: a     
yady anvāhitāgner āhavanīyo 'nugaccʰet \\ anv agnir uṣasām agram akʰyat \\ ity anyaṃ praṇīya yo agniṃ deva vītaye \ haviṣmām̐ ā vivāsati / \ tasmai pāvaka mr̥ḍaya svāhā \\ iti sruvāhutiṃ juhoti //

Khanda: 12  
Sutra: a     
yaḥ kaścanānugaccʰed etad eva prāyaścittam //

Khanda: 13  
Sutra: a     
matʰitvā gārhapatyam //

Khanda: 14  
Page: 266 
Sutra: a     
praṇayanavarjam āvarteta //

Khanda: 15  
Sutra: a     
prakr̥tir dakṣiṇāgneḥ //

Khanda: 16  
Sutra: a     
bʰūr ity upatiṣṭʰeta //

Khanda: 17  
Sutra: a     
manasā vratopāyanīyaṃ yajur japet //

Khanda: 18  
Sutra: a     
idaṃ ta ekaṃ para uta ekam \\ tr̥tīyena jyotiṣā saṃviśasva / \ saṃveśanas tanuvai cārur edʰi \ priye devānāṃ parame janitre \\ ity anvāhitāgner agnim apakṣāyantam ā śamyāparāsāt saṃbʰaret //

Khanda: 19  
Page: 267 
Sutra: a     
parastarām̐ śamyāparāsād apakṣāyantam anu prayāyānvavasāya yajeta //

Khanda: 20  
Sutra: a     
agnaye patʰikr̥te puroḍāśam aṣṭākapālaṃ nirvapet //

Khanda: 21  
Sutra: a     
patʰo 'ntikād barhir āharet //

Khanda: 22  
Sutra: a     
anaḍvān dakṣiṇā //

Khanda: 23  
Sutra: a     
śvo bʰūte gr̥heṣu pratyavasyet //

Khanda: 24  
Sutra: a     
yasya haviṣe vatsā apākr̥tā dʰayeyur vāyavyāṃ yavāgūṃ nirvapet //

Khanda: 25  
Sutra: a     
dohastʰāne pratīyāt / anyatarasmād apākr̥tā dʰayeyuḥ //

Khanda: 26  
Page: 268 
Sutra: a     
atʰottarasmai haviṣe vatsān apākr̥tyopavaset //

Khanda: 27  
Sutra: a     
yasya sāyaṃ dugdʰam̐ havir ārtim ārccʰatīndrāya vrīhīn nirupyopavaset //

Khanda: 28  
Sutra: a     
yat prātaḥ syāt tac cʰr̥taṃ kuryāt //

Khanda: 29  
Sutra: a     
atʰottara aindraḥ puroḍāśo bʰavati //

Khanda: 30  
Sutra: a     
prātardohenātra samavadāya pracarati //

Khanda: 31  
Sutra: a     
atʰottarasmai haviṣe vatsānapākr̥tyopavaset //

Khanda: 32  
Sutra: a     
etad eva pratardohasyārtigatasya prāyaścittam //

Khanda: 33  
Sutra: a     
sāyaṃdohenātra samavadāya pracarati //

Khanda: 34  
Page: 269 
Sutra: a     
atʰottarasmai haviṣe vatsān apākr̥tyopavaset //

Khanda: 35  
Sutra: a     
yasya sāyaṃprātar dugdʰam̐ havir ārtim ārccʰaty aindraṃ pañcaśarāvam odanaṃ pacet //

Khanda: 36  
Sutra: a     
agniṃ pratʰamaṃ puroḍāśena yajeta //

Khanda: 37  
Sutra: a     
uttaram indraṃ pañcaśarāveṇa //

Khanda: 38  
Sutra: a     
atʰottarasmai haviṣe vatsān apākr̥tyopavaset //

Khanda: 39  
Sutra: a     
yasya vratye 'han patny anālambʰukā bʰavati tām aparudʰya yajeta //

Khanda: 40  
Page: 270 
Sutra: a     
udakaśulbam̐ str̥ṇīyāt //

Khanda: 41  
Sutra: a     
tām iṣṭvā trirātre snātām upahūyeta // amūham asmi tvam \\ dyaur ahaṃ pr̥tʰivī tvam \\ sāmāham r̥k tvam \\ tāv ehi saṃbʰavāva \ saha reto dadʰāvahai \ pum̐se putrāya vettavai \ rāyaspoṣāya suprajāstvāya suvīryāya \\ iti / ardʰa evainām upahvayate saiva tataḥ prāyaścittiḥ //

Khanda: 42  
Page: 271 
Sutra: a     
yadi sāṃnāyyam agnihotraṃ viṣyandeta / yadi kīṭo 'vapadyeta / madʰyamena palāśaparṇenāntamena vodak paretya prājāpatyayarcā valmīkavapāyāṃ viṣyandamānam avanīya * bʰūr ity upatiṣṭʰeta //
      
FN emended. Ed.: avamanīya.

Khanda: 43  
Sutra: a     
madʰyamenaiva palāśaparṇena dyāvāpr̥tʰivyayarcāntaḥparidʰi kīṭāvapannam avanīya bʰūr ity upatiṣṭʰeta //

Khanda: 44  
Sutra: a     
yadi sāṃnāyyam anyad āgamayet //

Khanda: 45  
Sutra: a     
yady agnihotram anyāṃ dugdʰvā punar juhuyāt \\ mitro janān kalpayati prajānan \ mitro dādʰāra pr̥tʰivīm uta dyām / \ mitraḥ kr̥ṣṭīr animiṣābʰicaṣṭe \ satyāya havyaṃ gʰr̥tavaj juhota \\ ity abʰivr̥ṣṭam agnihotram̐ hutvānyāṃ dugdʰvā punar juhuyāt //

Khanda: 46  
Page: 272 
Sutra: a     
yadi pūrvasyām āhutyām̐ hutāyām uttarāhutiḥ skandet pūrvāṃ cottarayābʰihutya yatra vettʰa vanaspate \ devānāṃ guhyā nāmāni / \ tatra havyāni gāmaya \\ iti vānaspatyayarcā samidʰam ādʰāya tūṣṇīm eva punar juhuyāt //

Khanda: 47  
Sutra: a     
yadi pūrvasyām āhutyām̐ hutāyām āhavanīyo 'nugaccʰet \\ agnir dārau dārāv agnis \\ iti vadann anantare śakale hiraṇye juhuyāt //

Khanda: 48  
Sutra: a     
yadi purā prayājebʰyo bahiṣparidʰy āhavanīyāt prācīnam aṅgāro nivartetādʰvaryave ca yajamānāya cākam̐ syāt / yadi dakṣiṇā brahmaṇe ca yajamānāya cākam̐ syāt / yadi pratyag gʰotre ca patniyai ca yajamānāya cākam̐ syāt / yady udaṅ agnīdʰe ca paśubʰyaś ca yajamānāya cākam̐ syāt / tamo yajñas tamat \\ yajamānas tat \\ namas te astv āyate \ namo rudra parāyate \ namo yatra niṣīdasi \\ adʰvaryuṃ him̐sīs \\ yajamānaṃ him̐sīs \\ iti tam̐ sruvasya budʰnenābʰividadʰyāt // yadi prācīnaṃ nivartetaivam itarāsu dikṣu brahmāṇaṃ him̐sīs \\ yajamānaṃ him̐sīs \\ iti dakṣiṇato mantram̐ saṃnamati // hotāraṃ him̐sīḥ \ patnīṃ him̐sīs \\ yajamānaṃ him̐sīs \\ iti paścāt / āgnīdʰraṃ him̐sīs \\ yajamānasya paśūn him̐sīs \ yajamānaṃ him̐sīs \\ ity uttarataḥ //

Khanda: 49  
Page: 273 
Sutra: a     
sahasraśr̥ṅgo vr̥ṣabʰo jātavedāḥ \ stomapr̥ṣṭʰo gʰr̥tavān supratīkaḥ / \ no hāsīn mettʰito net tvā jahāma \ gopoṣaṃ no vīrapoṣaṃ ca yaccʰa \\ ity enam agnau praharati //

Khanda: 50  
Sutra: a     
prahr̥tya vābʰijuhuyāt //

Khanda: 51  
Sutra: a     
yady āhitāgner agnir matʰyamānaḥ kālasaṃnikarṣeṇa na jāyeta yatrānyaṃ paśyet tata āhr̥tya vihr̥tya hutvātvaramāṇaḥ punar mantʰet //

Khanda: 52  
Page: 274 
Sutra: a     
anyam avindann ajāyā dakṣiṇe karṇe juhuyāt //

Khanda: 53  
Sutra: a     
ajasyety ekeṣām //

Khanda: 54  
Sutra: a     
ajasya tu tato nāśnīyāt //

Khanda: 55  
Sutra: a     
ajām avindan brāhmaṇasya dakṣiṇe haste juhuyāt //

Khanda: 56  
Sutra: a     
brāhmaṇaṃ tu vasatyai nāparundʰyāt //

Khanda: 57  
Sutra: a     
brāhmaṇaṃ tv avindan darbʰastambe juhuyāt //

Khanda: 58  
Sutra: a     
darbʰām̐s tu nādʰyāsīta //

Khanda: 59  
Sutra: a     
darbʰānn avindann apsu juhuyāt //

Khanda: 60  
Sutra: a     
āpas tu na paricakṣītemā bʰojanīyā imā abʰojanīyā iti //

Khanda: 61  
Page: 275 
Sutra: a     
apy abʰojanīyasyaitaṃ saṃvatsaraṃ parigr̥hṇīyād evāpaḥ //

Khanda: 62  
Sutra: a     
adbʰis tu pādau na prakṣālayīta //

Khanda: 63  
Sutra: a     
saṃvatsarikāṇy etāni vratāni bʰavanti //

Khanda: 64  
Sutra: a     
saṃvatsare 'gnaye vratapataye puroḍāśam aṣṭākapālaṃ nirvapet //

Khanda: 65  
Sutra: a     
agnaye kṣāmavate 'ṣṭākapālam / yady āhitāgner agnir gr̥hān dahet //

Khanda: 66  
Sutra: a     
agnaye vivicaye 'ṣṭākapālaṃ yasyānyair agnibʰir agnayaḥ sam̐sr̥jyeran mitʰo //

Khanda: 67  
Sutra: a     
agnaye vītaye 'ṣṭākapālaṃ yadi gārhapatyadakṣiṇāgnī sam̐sr̥jyeyātām //

Khanda: 68  
Page: 276 
Sutra: a     
agnaye vipr̥caye 'ṣṭākapālaṃ yadi gārhapatyāhavanīyau / gārhapatyadakṣiṇāgnī ity ekeṣām //

Khanda: 69  
Sutra: a     
agnaye vratabʰr̥te 'ṣṭākapālaṃ yady abʰyādāhyena //

Khanda: 70  
Sutra: a     
agnaye śucaye 'ṣṭākapālaṃ yadi śavāgninā // agnaye saṃkusukāyāṣṭākapālaṃ yadi sūtakāgninā //

Khanda: 71  
Sutra: a     
saṃkusuko vikusukas \\ vikiro yaś ca viṣkiraḥ / \ māṣājyena naledʰmena \ kravyādam̐ śamayāmasi / \ asmin vayaṃ saṃkusuke \\ agnau riprāṇi mr̥jmahe * / \ abʰūma yajñiyāḥ śuddʰāḥ \ pra ṇa āyūm̐ṣi tāriṣat \\ iti yājyānuvākye //
      
FN emended. Ed.: sr̥jmahe.

Khanda: 72  
Sutra: a     
agnaye 'psumate 'ṣṭākapālaṃ yadi vaidyutena //

Khanda: 73  
Sutra: a     
sarve saṃnipaterann agnaye vivicaye nirupyāgnaye śucaye nirvapati / vrātabʰr̥tīṃ tr̥tīyām apsumatīṃ caturtʰīṃ kṣāmavatīm antataḥ parikramayet //

Khanda: 74  
Sutra: a     
vrātabʰr̥tīṃ dvitīyām eke samāmananti / vrātapatīm uttamām //

Khanda: 75  
Sutra: a     
garbʰam̐ sravantam agadam akar \ agnir indras tvaṣṭā br̥haspatiḥ / \ pr̥tʰivyām avacuścotaitat \\ nābʰiprāpnoti nirr̥tiṃ parācais \\ ity agnihotrastʰālīm̐ sravantīm abʰimantrayeta //

Khanda: 76  
Page: 277 
Sutra: a     
yasya havir niruptaṃ purastāc candramā abʰyudeti tredʰā taṇḍulān vibʰajed ye madʰyamāḥ syus tān agnaye dātre puroḍāśam aṣṭākapālaṃ kuryād ye stʰaviṣṭʰās tān indrāya pradātre dadʰam̐ś caruṃ ye 'ṇiṣṭʰās tān viṣṇave śipiviṣṭāya śr̥te carum agnir evāsmai prajāṃ prajanayatīti //

Khanda: 77  
Sutra: a     
anirupte 'bʰyudite //

Khanda: 78  
Sutra: a     
vyr̥ddʰabʰāgbʰyo nirvapet //

Khanda: 79  
Sutra: a     
tatʰaikadeśe nirupte 'bʰyudite vyr̥ddʰabʰāgbʰyaḥ śeṣam //

Khanda: 80  
Sutra: a     
tām iṣṭim̐ sam̐stʰāpya vatsān apākr̥tya śvaḥ sāṃnāyyena yajeta //

Khanda: 81  
Page: 278 
Sutra: a     
agnaye patʰikr̥te puroḍāśam aṣṭākapālaṃ nirvaped yo darśapūrṇamāsayājī sann amāvāsyāṃ paurṇamāsīṃ vātipādayed iti //

Khanda: 82  
Page: 279 
Sutra: a     
vi etasya yajñaś cʰidyate yasya yajñe pratate 'ntar etām iṣṭiṃ nirvapanti / ya evāsāv āgneyo 'ṣṭākapālo 'māvāsyāyāṃ paurṇamāsyāṃ tam evāgnaye patʰikr̥te kuryāt tenaiva pantʰāṃ punar evaiti na yajñaṃ viccʰinattīti vijñāyate //

Khanda: 83  
Sutra: a     
pravr̥ttasya kālātinaye 'pravr̥ttasya vaiśvānary agnaye vratapataye puroḍāśam aṣṭākapālaṃ nirvapet //

Khanda: 84  
Page: 280 
Sutra: a     
ya āhitāgniḥ sann avratyam iva caret / ya āhitāgniḥ pravased ity ekeṣām //

Khanda: 85  
Sutra: a     
agnaye vratabʰr̥te 'ṣṭākapālaṃ ya āhitāgnir ārtijam aśru kuryāt / vrātabʰr̥tīṃ pravāsa eke samāmananti / vrātapatīm aśrukarmaṇi //

Khanda: 86  
Sutra: a     
tvam agne vratabʰr̥c cʰucir \ devām̐ āsādayā iha / \ agne havyāya voḍʰave // \ vratā nu bibʰrad vratapā adābʰyas \\ yajā no devām̐ ajaraḥ suvīraḥ / \ dadʰad ratnāni suvidāno agne \ gopāya no jīvase jātavedas \\ iti yājyānuvākye //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.