TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 107
Previous part

Patala: 2  
Khanda: 1  
Sutra: a     yasmād bʰīṣā niṣīdasi \ tato no abʰayaṃ kr̥dʰi / \ prajābʰyaḥ sarvābʰyo mr̥ḍa \ namo rudrāya mīḍʰuṣe \\ ity abʰimantrayeta //

Khanda: 2  
Page: 281 
Sutra: a     
yady agnihotry upasr̥ṣṭopasannā niṣīdet \\ udastʰād devy aditir viśvarūpī \\ āyur yajñapatāv adʰāt / \ indrāya kr̥ṇvatī bʰāgam \\ mitrāya varuṇāya ca \\ iti tām uttʰāpya dugdʰvā brāhmaṇāya dadyāt //

Khanda: 3  
Sutra: a     
yasyānnaṃ nādyād api vaināṃ daṇḍena vipiṣyāvipiṣya vottʰāpyātman kurvīta sūyavasād bʰagavatī hi bʰūyās \\ atʰo vayaṃ bʰagavantaḥ syāma / \ addʰi tr̥ṇam agʰnye viśvadānīm \\ piba śuddʰam udakam ācarantī \\ iti darbʰastambam ālupya grāsayet //

Khanda: 4  
Sutra: a     
yadi duhyamānā vāśyeta yadi lohitaṃ duhīta vyutkrāmata \\ ity uktvā dakṣiṇāgniṃ pariśritya tasminn etam̐ śrapayitvā tasminn eva juhuyāt / tāṃ brāhmaṇāya dadyād yam anabʰyāgamiṣyan manyeta //

Khanda: 5  
Sutra: a     
yad adya dugdʰaṃ pr̥tʰivīm asakta \ yad oṣadʰīr apyasarad yad āpaḥ / \ payo gr̥heṣu payo agʰniyāsu \ payo vatseṣu payo astu tan mayi \\ ity enad abʰimantrya yadi duhyamānam̐ skandet samudraṃ vaḥ prahiṇomi \\ ity etayādbʰir upaninīya tad eva yādr̥k kīdr̥g gʰutvānyāṃ dugdʰvā punar juhuyāt //

Khanda: 6  
Page: 282 
Sutra: a     
api tāṃ caiva duhyād anyāṃ yadi bʰindyād anyām̐ stʰālīṃ nirṇijyātʰānyāṃ duhyād udakaṃ tv anuparāsicyam //

Khanda: 7  
Sutra: a     
yadi dugdʰam̐ skanded yadi hriyamāṇaṃ yady adʰiśrīyamāṇaṃ yady adʰiśritaṃ yady udvāsyamānaṃ yady udvāsitam anyām abʰiduhyāt //

Khanda: 8  
Sutra: a     
atʰa yady unnītam̐ skanded yadi dvir yadi trir na tad ādriyetety ekeṣām / caturtʰam unnīyamānam̐ skandet stʰālyām̐ śeṣam ānīya tataś caturgr̥hītaṃ gr̥hītvā vāruṇīm r̥cam anūcya vāruṇyarcā juhuyāt //

Khanda: 9  
Sutra: a     
yady unnītam̐ skandet punar abʰyunnīya hotavyam atʰājyena vāruṇīm r̥cam anūcya vāruṇyarcā juhuyāt //

Khanda: 10  
Sutra: a     
yady uddrutasya skanded yat tato hutvā punar eyād yajñaṃ viccʰindyād yatra skandet taṃ niṣadya punar gr̥hṇīyāt tad eva yādr̥k kīdr̥g gʰutvānyāṃ dugdʰvā punar juhuyāt //

Khanda: 11  
Page: 283 
Sutra: a     
yadi prācīnam̐ hriyamāṇam̐ skandet prajāpater viśvabʰr̥ti tanvāṃ hutam asi \\ ity abʰimantrayātʰājyena vāruṇīm r̥cam anūcya vāruṇyarcā juhuyāt //

Khanda: 12  
Sutra: a     
yadi puraḥ parāhr̥tam̐ skanded anūddʰr̥tya punar abʰyunnīya hotavyam atʰājyena vāruṇīm r̥cam anūcya vāruṇyarcā juhuyāt //

Khanda: 13  
Sutra: a     
yadi pura upasannam ahutam̐ skandet tad eva yādr̥k kīdr̥kca hutvānyāṃ dugdʰvā punar juhuyāt //

Khanda: 14  
Page: 284 
Sutra: a     
askān dyauḥ pr̥tʰivīm \ askān r̥ṣabʰo yuvā gāḥ / \ skannemā viśvā bʰuvanā \ skanno yajñaḥ prajanayatu / \ askān ajani prājani \\ ā skannāj jāyate vr̥ṣā / \ skannāt prajaniṣīmahi \\ ity agnihotram̐ skannam abʰimantrayādbʰir upaninayet //

Khanda: 15  
Sutra: a     
yadi sāyam̐ skanded ā hotoḥ prātar nāśnīyāt / yadi prātaḥ skanded ā hotoḥ sāyaṃ nāśnīyāt //

Khanda: 16  
Sutra: a     
divyā etam aśanir abʰyavaiti yasyāgnihotram̐ śiriśirā bʰavati / samoṣāmum iti brūyād yaṃ dviṣyāt //

Khanda: 17  
Sutra: a     
yasyāgnihotre 'dʰiśrite śvāntarā dʰāved gārhapatyād bʰasmādāya \\ idaṃ viṣṇur vicakrame \\ iti vaiṣṇavyarcāhavanīyād dʰvam̐saṃyann uddraved etayaiva bʰasmanā śunaḥ padam upavapati //

Khanda: 18  
Page: 285 
Sutra: a     
yasyānāhr̥tam agnim̐ sūryo 'bʰinimroced yatra dīpyamānaṃ parāpaśyet tata āhr̥tya \\ etaṃ praviśāni \\ iti vaiṣa ādʰīyate //

Khanda: 19  
Sutra: a     
iti dakṣiṇāgner anugatasyādʰānakalpaḥ //

Khanda: 20  
Sutra: a     
yasyānuddʰr̥tam agnim̐ sūryo 'bʰinimrocet // agnihotraṃ pūrvam̐ hareyuḥ / atʰāgnim uddʰareyuḥ / api darbʰeṇa hiraṇyaṃ prabadʰya pūrvaḥ pratipadyetānvaṅ brāhmaṇa ārṣeyo bahuvid agnim uddʰaret / anvaṅṅ agnihotreṇānudraved agniṃ pratiṣṭʰāpyāgnihotram upasādyātamitor aprāṇann āsitvā varaṃ dattvā hutvā bʰūr bʰuvaḥ suvar ity upatiṣṭʰeta vāruṇaṃ caruṃ nirvapet // doṣā vastor namaḥ svāhā \\ iti juhuyāt //

Khanda: 21  
Page: 286 
Sutra: a     
yadi sāyam agnihotrasyartumati nayet prātar vastar namaḥ svāhā \\ iti juhuyāt //

Khanda: 22  
Sutra: a     
yadi prātar agnihotrasyartumati nayet kālasamāpanīyam etābʰyāṃ mantrābʰyām̐ hutvā nityam agnihotraṃ juhoti //

Khanda: 23  
Sutra: a     
sāyam agnihotram upasādya bʰūr bʰuvaḥ suvar iti purastād dʰotor vadati hutvā ca prātar agnihotram upasādyātamitor aprāṇann āsitvā varaṃ dattvā hutvā bʰūr bʰuvaḥ suvar ity upatiṣṭʰetānugamayaty āhavanīyam anv agnir uṣasām agram akʰyat \\ ity anyaṃ praṇīya \\ ihaiva kṣemyā edʰi prahāsīn māmum āmuṣyāyaṇam ity upatiṣṭʰeta / maitraṃ caruṃ nirvapet //

Khanda: 24  
Page: 287 
Sutra: a     
sauryam ekakapālam eke samāmananti //

Khanda: 25  
Sutra: a     
tasyām̐ sam̐stʰitāyām anaśnantau vāgyatāv etad ahar jāyāpatī agnim indʰānāv āsāte //

Khanda: 26  
Sutra: a     
dvayoḥ payasā sāyam agnihotraṃ juhuyāt / pūrvam adʰiśrityottaram ānayet //

Khanda: 27  
Sutra: a     
yasyānuddʰr̥tam agnim̐ sūryo 'bʰyudiyāc caturgr̥hītam ājyaṃ gr̥hītvā pūrvaḥ pratipadyetānvaṅ brāhmaṇa ārṣeyo bahuvid agnim uddʰaret / anvaṅṅ agnihotreṇānudraved agniṃ pratiṣṭʰāpyāgnihotram upasādya // purastāt pratyaṅṅ āsīnas \\ uṣāḥ ketunā juṣatām ity etac caturgr̥hītam̐ hutvā nityam agnihotraṃ juhuyāt //

Khanda: 28  
Sutra: a     
tasya sa eva homakalpaḥ prayaścittiḥ / yat prātar r̥tāv atīte //

Khanda: 29  
Sutra: a     
etāvan nānā / nātrānugamayaty āhavanīyam //

Khanda: 30  
Page: 288 
Sutra: a     
yasyāhutam agnihotram̐ sūryo 'bʰyudiyād unnīyātamitor apraṇann āsitvā hutvā bʰūr ity upatiṣṭʰeta / varo dakṣiṇā //

Khanda: 31  
Sutra: a     
yady ante syād unnīya prāṅ udādravet sa upasādyātamitor āsīta yad ā tāmyed atʰa bʰūḥ svāhā \\ iti juhuyāt //

Khanda: 32  
Sutra: a     
yasya hoṣyāmīti pravr̥tte hutam agnihotram̐ sūryo 'bʰyudiyād dʰutvā tad atʰotsādya punarādʰeya ity ekeṣām //

Khanda: 33  
Sutra: a     
yasyobʰāv anugatau sūryo 'bʰyudiyāt / apivāstam iyāt / yad ivāraṇyoḥ samārūḍʰo naśyet punarādʰeyam eva / tatra prāyaścittam //

Khanda: 34  
Sutra: a     
agnaye tanumate 'ṣṭākapālaṃ nirvaped yasyāgnihotraṃ viccʰidyeta dvyahe tryahe //

Khanda: 35  
Page: 289 
Sutra: a     
svayaṃ kr̥ṇvānaḥ sugam aprayāvam \\ tigmaśr̥ṅgo vr̥ṣabʰaḥ śoṣucānaḥ / \ pratnam̐ sadʰastʰam anupaśyamānas \\ ā tantum agnir divyaṃ tatāna // \ tvaṃ nas tantur uta setur agne \ tvaṃ pantʰā bʰavasi devayānaḥ / \ tvayāgne pr̥ṣṭʰaṃ vayam āruhema \\ atʰā devaiḥ sadʰamādaṃ madema \\ iti yājyānuvākye //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.