TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 107
Patala: 2
Khanda: 1
Sutra: a
yasmād
bʰīṣā
niṣīdasi
\
tato
no
abʰayaṃ
kr̥dʰi
/ \
prajābʰyaḥ
sarvābʰyo
mr̥ḍa
\
namo
rudrāya
mīḍʰuṣe
\\
ity
abʰimantrayeta
//
Khanda: 2
Page: 281
Sutra: a
yady
agnihotry
upasr̥ṣṭopasannā
vā
niṣīdet
\\
udastʰād
devy
aditir
viśvarūpī
\\
āyur
yajñapatāv
adʰāt
/ \
indrāya
kr̥ṇvatī
bʰāgam
\\
mitrāya
varuṇāya
ca
\\
iti
tām
uttʰāpya
dugdʰvā
brāhmaṇāya
dadyāt
//
Khanda: 3
Sutra: a
yasyānnaṃ
nādyād
api
vaināṃ
daṇḍena
vipiṣyāvipiṣya
vottʰāpyātman
kurvīta
sūyavasād
bʰagavatī
hi
bʰūyās
\\
atʰo
vayaṃ
bʰagavantaḥ
syāma
/ \
addʰi
tr̥ṇam
agʰnye
viśvadānīm
\\
piba
śuddʰam
udakam
ācarantī
\\
iti
darbʰastambam
ālupya
grāsayet
//
Khanda: 4
Sutra: a
yadi
duhyamānā
vāśyeta
yadi
vā
lohitaṃ
duhīta
vyutkrāmata
\\
ity
uktvā
dakṣiṇāgniṃ
pariśritya
tasminn
etam̐
śrapayitvā
tasminn
eva
juhuyāt
/
tāṃ
brāhmaṇāya
dadyād
yam
anabʰyāgamiṣyan
manyeta
//
Khanda: 5
Sutra: a
yad
adya
dugdʰaṃ
pr̥tʰivīm
asakta
\
yad
oṣadʰīr
apyasarad
yad
āpaḥ
/ \
payo
gr̥heṣu
payo
agʰniyāsu
\
payo
vatseṣu
payo
astu
tan
mayi
\\
ity
enad
abʰimantrya
yadi
duhyamānam̐
skandet
samudraṃ
vaḥ
prahiṇomi
\\
ity
etayādbʰir
upaninīya
tad
eva
yādr̥k
kīdr̥g
gʰutvānyāṃ
dugdʰvā
punar
juhuyāt
//
Khanda: 6
Page: 282
Sutra: a
api
vā
tāṃ
caiva
duhyād
anyāṃ
vā
yadi
bʰindyād
anyām̐
stʰālīṃ
nirṇijyātʰānyāṃ
duhyād
udakaṃ
tv
anuparāsicyam
//
Khanda: 7
Sutra: a
yadi
dugdʰam̐
skanded
yadi
hriyamāṇaṃ
yady
adʰiśrīyamāṇaṃ
yady
adʰiśritaṃ
yady
udvāsyamānaṃ
yady
udvāsitam
anyām
abʰiduhyāt
//
Khanda: 8
Sutra: a
atʰa
yady
unnītam̐
skanded
yadi
dvir
yadi
trir
na
tad
ādriyetety
ekeṣām
/
caturtʰam
unnīyamānam̐
skandet
stʰālyām̐
śeṣam
ānīya
tataś
caturgr̥hītaṃ
gr̥hītvā
vāruṇīm
r̥cam
anūcya
vāruṇyarcā
juhuyāt
//
Khanda: 9
Sutra: a
yady
unnītam̐
skandet
punar
abʰyunnīya
hotavyam
atʰājyena
vāruṇīm
r̥cam
anūcya
vāruṇyarcā
juhuyāt
//
Khanda: 10
Sutra: a
yady
uddrutasya
skanded
yat
tato
hutvā
punar
eyād
yajñaṃ
viccʰindyād
yatra
skandet
taṃ
niṣadya
punar
gr̥hṇīyāt
tad
eva
yādr̥k
kīdr̥g
gʰutvānyāṃ
dugdʰvā
punar
juhuyāt
//
Khanda: 11
Page: 283
Sutra: a
yadi
prācīnam̐
hriyamāṇam̐
skandet
prajāpater
viśvabʰr̥ti
tanvāṃ
hutam
asi
\\
ity
abʰimantrayātʰājyena
vāruṇīm
r̥cam
anūcya
vāruṇyarcā
juhuyāt
//
Khanda: 12
Sutra: a
yadi
puraḥ
parāhr̥tam̐
skanded
anūddʰr̥tya
punar
abʰyunnīya
hotavyam
atʰājyena
vāruṇīm
r̥cam
anūcya
vāruṇyarcā
juhuyāt
//
Khanda: 13
Sutra: a
yadi
pura
upasannam
ahutam̐
skandet
tad
eva
yādr̥k
kīdr̥kca
hutvānyāṃ
dugdʰvā
punar
juhuyāt
//
Khanda: 14
Page: 284
Sutra: a
askān
dyauḥ
pr̥tʰivīm
\
askān
r̥ṣabʰo
yuvā
gāḥ
/ \
skannemā
viśvā
bʰuvanā
\
skanno
yajñaḥ
prajanayatu
/ \
askān
ajani
prājani
\\
ā
skannāj
jāyate
vr̥ṣā
/ \
skannāt
prajaniṣīmahi
\\
ity
agnihotram̐
skannam
abʰimantrayādbʰir
upaninayet
//
Khanda: 15
Sutra: a
yadi
sāyam̐
skanded
ā
hotoḥ
prātar
nāśnīyāt
/
yadi
prātaḥ
skanded
ā
hotoḥ
sāyaṃ
nāśnīyāt
//
Khanda: 16
Sutra: a
divyā
vā
etam
aśanir
abʰyavaiti
yasyāgnihotram̐
śiriśirā
bʰavati
/
samoṣāmum
iti
brūyād
yaṃ
dviṣyāt
//
Khanda: 17
Sutra: a
yasyāgnihotre
'dʰiśrite
śvāntarā
dʰāved
gārhapatyād
bʰasmādāya
\\
idaṃ
viṣṇur
vicakrame
\\
iti
vaiṣṇavyarcāhavanīyād
dʰvam̐saṃyann
uddraved
etayaiva
bʰasmanā
śunaḥ
padam
upavapati
//
Khanda: 18
Page: 285
Sutra: a
yasyānāhr̥tam
agnim̐
sūryo
'bʰinimroced
yatra
dīpyamānaṃ
parāpaśyet
tata
āhr̥tya
\\
etaṃ
praviśāni
\\
iti
vaiṣa
ādʰīyate
//
Khanda: 19
Sutra: a
iti
dakṣiṇāgner
anugatasyādʰānakalpaḥ
//
Khanda: 20
Sutra: a
yasyānuddʰr̥tam
agnim̐
sūryo
'bʰinimrocet
//
agnihotraṃ
pūrvam̐
hareyuḥ
/
atʰāgnim
uddʰareyuḥ
/
api
vā
darbʰeṇa
hiraṇyaṃ
prabadʰya
pūrvaḥ
pratipadyetānvaṅ
brāhmaṇa
ārṣeyo
bahuvid
agnim
uddʰaret
/
anvaṅṅ
agnihotreṇānudraved
agniṃ
pratiṣṭʰāpyāgnihotram
upasādyātamitor
aprāṇann
āsitvā
varaṃ
dattvā
hutvā
bʰūr
bʰuvaḥ
suvar
ity
upatiṣṭʰeta
vāruṇaṃ
caruṃ
nirvapet
//
doṣā
vastor
namaḥ
svāhā
\\
iti
juhuyāt
//
Khanda: 21
Page: 286
Sutra: a
yadi
sāyam
agnihotrasyartumati
nayet
prātar
vastar
namaḥ
svāhā
\\
iti
juhuyāt
//
Khanda: 22
Sutra: a
yadi
prātar
agnihotrasyartumati
nayet
kālasamāpanīyam
etābʰyāṃ
mantrābʰyām̐
hutvā
nityam
agnihotraṃ
juhoti
//
Khanda: 23
Sutra: a
sāyam
agnihotram
upasādya
bʰūr
bʰuvaḥ
suvar
iti
purastād
dʰotor
vadati
hutvā
ca
prātar
agnihotram
upasādyātamitor
aprāṇann
āsitvā
varaṃ
dattvā
hutvā
bʰūr
bʰuvaḥ
suvar
ity
upatiṣṭʰetānugamayaty
āhavanīyam
anv
agnir
uṣasām
agram
akʰyat
\\
ity
anyaṃ
praṇīya
\\
ihaiva
kṣemyā
edʰi
mā
prahāsīn
māmum
āmuṣyāyaṇam
ity
upatiṣṭʰeta
/
maitraṃ
caruṃ
nirvapet
//
Khanda: 24
Page: 287
Sutra: a
sauryam
ekakapālam
eke
samāmananti
//
Khanda: 25
Sutra: a
tasyām̐
sam̐stʰitāyām
anaśnantau
vāgyatāv
etad
ahar
jāyāpatī
agnim
indʰānāv
āsāte
//
Khanda: 26
Sutra: a
dvayoḥ
payasā
sāyam
agnihotraṃ
juhuyāt
/
pūrvam
adʰiśrityottaram
ānayet
//
Khanda: 27
Sutra: a
yasyānuddʰr̥tam
agnim̐
sūryo
'bʰyudiyāc
caturgr̥hītam
ājyaṃ
gr̥hītvā
pūrvaḥ
pratipadyetānvaṅ
brāhmaṇa
ārṣeyo
bahuvid
agnim
uddʰaret
/
anvaṅṅ
agnihotreṇānudraved
agniṃ
pratiṣṭʰāpyāgnihotram
upasādya
//
purastāt
pratyaṅṅ
āsīnas
\\
uṣāḥ
ketunā
juṣatām
ity
etac
caturgr̥hītam̐
hutvā
nityam
agnihotraṃ
juhuyāt
//
Khanda: 28
Sutra: a
tasya
sa
eva
homakalpaḥ
sā
prayaścittiḥ
/
yat
prātar
r̥tāv
atīte
//
Khanda: 29
Sutra: a
etāvan
nānā
/
nātrānugamayaty
āhavanīyam
//
Khanda: 30
Page: 288
Sutra: a
yasyāhutam
agnihotram̐
sūryo
'bʰyudiyād
unnīyātamitor
apraṇann
āsitvā
hutvā
bʰūr
ity
upatiṣṭʰeta
/
varo
dakṣiṇā
//
Khanda: 31
Sutra: a
yady
ante
syād
unnīya
prāṅ
udādravet
sa
upasādyātamitor
āsīta
yad
ā
tāmyed
atʰa
bʰūḥ
svāhā
\\
iti
juhuyāt
//
Khanda: 32
Sutra: a
yasya
hoṣyāmīti
pravr̥tte
hutam
agnihotram̐
sūryo
'bʰyudiyād
dʰutvā
tad
atʰotsādya
punarādʰeya
ity
ekeṣām
//
Khanda: 33
Sutra: a
yasyobʰāv
anugatau
sūryo
'bʰyudiyāt
/
apivāstam
iyāt
/
yad
ivāraṇyoḥ
samārūḍʰo
naśyet
punarādʰeyam
eva
/
tatra
prāyaścittam
//
Khanda: 34
Sutra: a
agnaye
tanumate
'ṣṭākapālaṃ
nirvaped
yasyāgnihotraṃ
viccʰidyeta
dvyahe
tryahe
vā
//
Khanda: 35
Page: 289
Sutra: a
svayaṃ
kr̥ṇvānaḥ
sugam
aprayāvam
\\
tigmaśr̥ṅgo
vr̥ṣabʰaḥ
śoṣucānaḥ
/ \
pratnam̐
sadʰastʰam
anupaśyamānas
\\
ā
tantum
agnir
divyaṃ
tatāna
// \
tvaṃ
nas
tantur
uta
setur
agne
\
tvaṃ
pantʰā
bʰavasi
devayānaḥ
/ \
tvayāgne
pr̥ṣṭʰaṃ
vayam
āruhema
\\
atʰā
devaiḥ
sadʰamādaṃ
madema
\\
iti
yājyānuvākye
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.