TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 108
Patala: 3
Khanda: 1
Page: 290
Sutra: a
yasyāhavanīye
'nudvāte
gārhapatya
udvāyed
āhavanīyam
udvāpya
gārhapatyasyāvakṣāṇāni
saṃnidʰāya
\\
itaḥ
pratʰamaṃ
jajñe
agnis
\\
iti
mantʰed
āhavanīyaṃ
praṇīya
\\
agne
samrāḍ
iṣe
rayyai
*
ramasva
sahase
dyumnāyorje
'patyāya
\
samrāḍ
asi
\
svarāḍ
asi
\
suṣadā
sīda
\
sārasvatau
tvotsau
samindʰātām
ity
upasamindʰe
'gnaye
tapasvate
janadvate
pāvakavate
'ṣṭākapālaṃ
nirvapet
//
FN
emended
.
Ed
.:
ratʰyai
.
Khanda: 2
Page: 291
Sutra: a
āyāhi
tapasā
janeṣu
\\
agne
pāvako
arciṣā
/ \
upemāṃ
suṣṭutiṃ
mama
// \
ā
no
yāhi
tapasā
janeṣu
\\
agne
pāvaka
dīyat
/ \
havyā
deveṣu
no
dadʰat
\\
iti
yājyānuvākye
//
Khanda: 3
Sutra: a
etad
evāhavanīye
'nugate
prāyaścittam
/
nātra
gārhapatyam
anugamayaty
agnaye
jyotiṣmate
'ṣṭākapālaṃ
nirvapati
//
Khanda: 4
Sutra: a
na
tapasvate
//
Khanda: 5
Sutra: a
yadi
sāyam
ahute
'gnihotre
pūrvo
'gnir
anugaccʰed
agnihotram
adʰiśrityonnīyety
ekeṣām
/
agninā
pūrveṇoddʰr̥tyāgnihotreṇānudraved
yo
brāhmaṇo
bahuvit
so
'gnim
uddʰaret
/
yat
punarādʰānam
ādāyī
syāt
tad
dadyāt
//
Khanda: 6
Page: 292
Sutra: a
yadi
prātar
ahute
'gnihotre
'paro
'gnir
anugaccʰed
anugamayitvā
pūrvaṃ
matʰitvāparam
uddʰr̥tya
juhuyāt
//
Khanda: 7
Sutra: a
yadi
tvareta
pūrvam
agnim
anvavasāya
tataḥ
prāñcam
uddʰr̥tya
juhuyāt
//
Khanda: 8
Sutra: a
jāmi
tu
tad
yo
'sya
pūrvo
'gnis
tam
aparaṃ
karoti
/
anyatraivāvasāyāgniṃ
matʰitvoddʰr̥tya
juhuyāt
/
śvo
'gnaye
tapasvate
janadvate
pāvakavate
'ṣṭākapālaṃ
nirvapet
//
Khanda: 9
Sutra: a
yasyāparo
'gnir
anugaccʰed
ity
ekeṣām
//
Khanda: 10
Sutra: a
na
kālam
avadʰārayati
/
tato
'trāgniṃ
matʰitvoddʰr̥tyābʰimantrayate
\\
itaḥ
pratʰamaṃ
jajñe
agnis
\\
ity
etayā
\\
agne
samrāḍ
iṣe
rayyai
ramasva
sarase
dyumnāyorje
'patyāya
\
samrāḍ
asi
\
svarāḍ
asi
\
suṣadā
sīda
\
sārasvatau
tvotsau
prāvatām
ity
upasamindʰe
'gnaye
jyotiṣmate
puroḍāśam
aṣṭākapālaṃ
nirvaped
vāruṇaṃ
yavamayaṃ
carum
//
Khanda: 11
Page: 293
Sutra: a
yasya
pūrvo
'gnir
anugaccʰed
ity
ekeṣām
/
na
kālam
avadʰārayati
/
tebʰya
evāvakṣāṇebʰyo
'dʰimantʰitavyaḥ
/
atʰa
yadi
na
tādr̥śānīvāvakṣāṇāni
syuḥ
/
bʰasmanāraṇī
sam̐sparśya
mantʰitavyaḥ
svād
evainaṃ
yoner
janayati
//
agnaye
tapasvate
janadvate
pāvakavate
'ṣṭākapālaṃ
nirvapet
//
yasyāgnir
anugaccʰed
ity
ekeṣām
/
na
kālam
avadʰārayati
/
tebʰya
evāvakṣaṇebʰyo
'dʰimantʰitavyo
'tʰa
yadi
śalkaidʰastr̥ṇaidʰo
*
vā
syād
bʰasmanāraṇī
sam̐sparśya
mantʰitavyaḥ
svād
evainaṃ
yoner
janayati
/
agnaye
tapasvate
janadvate
pāvakavate
'ṣṭākapālaṃ
nirvapet
//
FN
emended
.
Ed
.:
śalkeddʰvastr̥ṇedvo
.
Khanda: 12
Page: 294
Sutra: a
anugateṣṭer
vā
stʰāna
etā
āhutīr
juhoti
//
mitrāya
svāhā
\
varuṇāya
svāhā
\
somāya
svāhā
\
sūryāya
svāhā
\\
agnaye
tapasvate
janadvate
pāvakavate
svāhā
\\
agnaye
śucaye
svāhā
\\
agnaye
jyotiṣmate
svāhā
\\
agnaye
vratapataye
svāhā
\\
iti
vyāhr̥tibʰir
vihr̥tābʰiḥ
samastābʰiś
ca
//
Khanda: 13
Sutra: a
atʰaikeṣāṃ
vijñāyate
yadi
prāg
agnihotrakālād
āhavanīyo
'nugaccʰed
anyaṃ
praṇayet
//
Khanda: 14
Page: 295
Sutra: a
yadi
homakāle
prāṇa
udānam
apyagāt
\\
iti
gārhapatye
juhuyāt
//
Khanda: 15
Sutra: a
yadi
gārhapatyas
\\
udānaḥ
prāṇam
apyagāt
\\
ity
āhavanīye
//
Khanda: 16
Sutra: a
yadi
dakṣiṇāgnir
vyāna
udānam
apyagāt
\\
iti
gārhapatye
//
Khanda: 17
Sutra: a
yadi
sarve
'nugaccʰeyur
agniṃ
matʰitvā
yāṃ
diśaṃ
vāto
vāyāt
tāṃ
diśam
āhavanīyaṃ
praṇīya
vāyave
svāhā
\\
iti
juhuyāt
//
Khanda: 18
Sutra: a
yadi
nivāte
'nugaccʰeyur
agniṃ
matʰitvā
vihāram̐
sādʰayitvāpareṇāhavanīyam
upaviśya
svayam
agnihotraṃ
pibet
(
agnihotrapratyāmnāyo
bʰavatīti
vijñāyate
) //
Khanda: 19
Page: 296
Sutra: a
yady
astamite
juhuyāt
/
punar
evāstamite
juhuyāt
//
Khanda: 20
Sutra: a
yadi
mahārātre
juhuyāt
/
punar
evoṣasi
juhuyāt
//
Khanda: 21
Sutra: a
agnaye
'gnivate
puroḍāśam
aṣṭākapālaṃ
nirvaped
yasyāgnāv
agnim
abʰyuddʰareyuḥ
//
Khanda: 22
Sutra: a
bʰavataṃ
naḥ
samanasau
\\
ity
abʰimantrayeta
//
Khanda: 23
Page: 297
Sutra: a
agnaye
jyotiṣmate
puroḍāśam
aṣṭākapālaṃ
nirvapet
/
yasyāgnir
uddʰr̥to
'hute
'gnihotra
udvāyed
apara
ādīpyānuddʰr̥tya
ity
āhus
tat
tatʰā
na
kāryaṃ
yad
bʰāgadʰeyam
abʰipūrva
uddʰriyate
kim
aparo
'bʰyuddʰriyeteti
tāny
evāvakṣāṇāni
saṃnidʰāya
\\
itaḥ
pratʰamaṃ
jajñe
agnir
iti
mantʰet
//
Khanda: 24
Sutra: a
trayastrim̐śat
tantavo
ye
vitatnire
\\
iti
juhuyāt
//
Khanda: 25
Sutra: a
yadi
kr̥ṣṇaśakunir
dʰvam̐sayann
uparyupary
agnihotram
atīyate
/
yasyāgnihotre
'dʰiśrite
haviṣi
vā
nirupte
puruṣaḥ
śvā
ratʰo
'no
vāntarāgnī
vīyāt
//
gaur
varāha
eḍako
vā
/
tatrāpo
'nvatiṣicya
gām
anvatyāvartayet
(
vardʰatāṃ
bʰūtir
dadʰnā
gʰr̥tena
\
muñcatu
yajño
yajñapatim
am̐hasaḥ
svāhā
\\
iti
) //
Khanda: 26
Page: 298
Sutra: a
gārhapatyād
bʰasmādāya
\\
idaṃ
viṣṇur
vicakrame
\\
iti
vaiṣṇavyarcāhavanīyād
dʰvam̐sayann
uddraved
etayaiva
bʰasmanā
padam
api
vapati
/
vartma
ca
lopayet
padaṃ
ca
//
Khanda: 27
Sutra: a
yady
ano
ratʰo
vāntarāgnī
vīyād
ity
ekeṣām
/
na
kālam
avadʰārayati
/
anugamayaty
āhavanīyam
\\
yad
agne
pūrvaṃ
prabʰr̥taṃ
padam̐
hi
te
\
sūryasya
*
raśmīn
anvātatāna
/ \
tatra
rayiṣṭʰām
anusaṃbʰaraitam
\\
saṃ
naḥ
sr̥ja
sumatyā
vājavatyā
/ \
tvam
agne
sapratʰā
asi
\
juṣṭo
hotā
vareṇyaḥ
/ \
tvayā
yajñaṃ
vitanvate
\\
ity
anyaṃ
praṇīyāgnaye
patʰikr̥te
puroḍāśam
aṣṭākapālaṃ
nirvapet
/
atʰo
'ntikād
barhir
āhared
anaḍvān
dakṣiṇā
//
FN
Ed
lacks
.
Khanda: 28
Page: 299
Sutra: a
etām
eva
nirvapet
/
stotre
mūḍʰa
etām̐
śastra
etām
//
Khanda: 29
Sutra: a
yasya
vāgnibʰir
agnīn
vyaveyur
yo
vā
vyaveyāt
//
Khanda: 30
Sutra: a
etāṃ
jane
pramītasya
//
Khanda: 31
Sutra: a
tasyābʰivānyavatsāyai
payasā
jane
pramītasyāgnihotraṃ
juhuyād
yāvad
asyāgnibʰiḥ
śarīrāṇi
sam̐sparśayeyuḥ
/
ya
udañco
darbʰās
tān
dakṣiṇāgrān
str̥ṇāti
/
prācīnāvīty
agnihotraṃ
dohayaty
adʰastāt
samidʰaṃ
dʰārayati
//
Khanda: 32
Sutra: a
upari
hi
devebʰyo
dʰārayantīti
vijñāyate
//
Khanda: 33
Page: 300
Sutra: a
apo
mr̥nmayān
abʰyavaharanti
//
Khanda: 34
Sutra: a
dadaty
evāyasāni
//
Khanda: 35
Sutra: a
brāhmaṇāya
yajñāyudʰāni
dadyāt
//
Khanda: 36
Sutra: a
amaiva
putrasya
dr̥ṣat
//
Khanda: 37
Sutra: a
yady
apramītaṃ
pramīta
iti
śr̥ṇuyād
agnaye
surabʰimate
puroḍāśam
aṣṭākapālaṃ
nirvapet
//
Khanda: 38
Sutra: a
yadi
pūrvasyām
āhutyām̐
hutāyāṃ
yajamāno
mriyeta
dakṣiṇa
uttarām
āhutiṃ
ninayet
//
Khanda: 39
Sutra: a
bʰasmotakaraṃ
vā
gamayet
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.