TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 108
Previous part

Patala: 3  
Khanda: 1  
Page: 290 
Sutra: a     yasyāhavanīye 'nudvāte gārhapatya udvāyed āhavanīyam udvāpya gārhapatyasyāvakṣāṇāni saṃnidʰāya \\ itaḥ pratʰamaṃ jajñe agnis \\ iti mantʰed āhavanīyaṃ praṇīya \\ agne samrāḍ iṣe rayyai * ramasva sahase dyumnāyorje 'patyāya \ samrāḍ asi \ svarāḍ asi \ suṣadā sīda \ sārasvatau tvotsau samindʰātām ity upasamindʰe 'gnaye tapasvate janadvate pāvakavate 'ṣṭākapālaṃ nirvapet //
      
FN emended. Ed.: ratʰyai.

Khanda: 2  
Page: 291 
Sutra: a     
āyāhi tapasā janeṣu \\ agne pāvako arciṣā / \ upemāṃ suṣṭutiṃ mama // \ ā no yāhi tapasā janeṣu \\ agne pāvaka dīyat / \ havyā deveṣu no dadʰat \\ iti yājyānuvākye //

Khanda: 3  
Sutra: a     
etad evāhavanīye 'nugate prāyaścittam / nātra gārhapatyam anugamayaty agnaye jyotiṣmate 'ṣṭākapālaṃ nirvapati //

Khanda: 4  
Sutra: a     
na tapasvate //

Khanda: 5  
Sutra: a     
yadi sāyam ahute 'gnihotre pūrvo 'gnir anugaccʰed agnihotram adʰiśrityonnīyety ekeṣām / agninā pūrveṇoddʰr̥tyāgnihotreṇānudraved yo brāhmaṇo bahuvit so 'gnim uddʰaret / yat punarādʰānam ādāyī syāt tad dadyāt //

Khanda: 6  
Page: 292 
Sutra: a     
yadi prātar ahute 'gnihotre 'paro 'gnir anugaccʰed anugamayitvā pūrvaṃ matʰitvāparam uddʰr̥tya juhuyāt //

Khanda: 7  
Sutra: a     
yadi tvareta pūrvam agnim anvavasāya tataḥ prāñcam uddʰr̥tya juhuyāt //

Khanda: 8  
Sutra: a     
jāmi tu tad yo 'sya pūrvo 'gnis tam aparaṃ karoti / anyatraivāvasāyāgniṃ matʰitvoddʰr̥tya juhuyāt / śvo 'gnaye tapasvate janadvate pāvakavate 'ṣṭākapālaṃ nirvapet //

Khanda: 9  
Sutra: a     
yasyāparo 'gnir anugaccʰed ity ekeṣām //

Khanda: 10  
Sutra: a     
na kālam avadʰārayati / tato 'trāgniṃ matʰitvoddʰr̥tyābʰimantrayate \\ itaḥ pratʰamaṃ jajñe agnis \\ ity etayā \\ agne samrāḍ iṣe rayyai ramasva sarase dyumnāyorje 'patyāya \ samrāḍ asi \ svarāḍ asi \ suṣadā sīda \ sārasvatau tvotsau prāvatām ity upasamindʰe 'gnaye jyotiṣmate puroḍāśam aṣṭākapālaṃ nirvaped vāruṇaṃ yavamayaṃ carum //

Khanda: 11  
Page: 293 
Sutra: a     
yasya pūrvo 'gnir anugaccʰed ity ekeṣām / na kālam avadʰārayati / tebʰya evāvakṣāṇebʰyo 'dʰimantʰitavyaḥ / atʰa yadi na tādr̥śānīvāvakṣāṇāni syuḥ / bʰasmanāraṇī sam̐sparśya mantʰitavyaḥ svād evainaṃ yoner janayati // agnaye tapasvate janadvate pāvakavate 'ṣṭākapālaṃ nirvapet // yasyāgnir anugaccʰed ity ekeṣām / na kālam avadʰārayati / tebʰya evāvakṣaṇebʰyo 'dʰimantʰitavyo 'tʰa yadi śalkaidʰastr̥ṇaidʰo * syād bʰasmanāraṇī sam̐sparśya mantʰitavyaḥ svād evainaṃ yoner janayati / agnaye tapasvate janadvate pāvakavate 'ṣṭākapālaṃ nirvapet //
      
FN emended. Ed.: śalkeddʰvastr̥ṇedvo.

Khanda: 12  
Page: 294 
Sutra: a     
anugateṣṭer stʰāna etā āhutīr juhoti // mitrāya svāhā \ varuṇāya svāhā \ somāya svāhā \ sūryāya svāhā \\ agnaye tapasvate janadvate pāvakavate svāhā \\ agnaye śucaye svāhā \\ agnaye jyotiṣmate svāhā \\ agnaye vratapataye svāhā \\ iti vyāhr̥tibʰir vihr̥tābʰiḥ samastābʰiś ca //

Khanda: 13  
Sutra: a     
atʰaikeṣāṃ vijñāyate yadi prāg agnihotrakālād āhavanīyo 'nugaccʰed anyaṃ praṇayet //

Khanda: 14  
Page: 295 
Sutra: a     
yadi homakāle prāṇa udānam apyagāt \\ iti gārhapatye juhuyāt //

Khanda: 15  
Sutra: a     
yadi gārhapatyas \\ udānaḥ prāṇam apyagāt \\ ity āhavanīye //

Khanda: 16  
Sutra: a     
yadi dakṣiṇāgnir vyāna udānam apyagāt \\ iti gārhapatye //

Khanda: 17  
Sutra: a     
yadi sarve 'nugaccʰeyur agniṃ matʰitvā yāṃ diśaṃ vāto vāyāt tāṃ diśam āhavanīyaṃ praṇīya vāyave svāhā \\ iti juhuyāt //

Khanda: 18  
Sutra: a     
yadi nivāte 'nugaccʰeyur agniṃ matʰitvā vihāram̐ sādʰayitvāpareṇāhavanīyam upaviśya svayam agnihotraṃ pibet ( agnihotrapratyāmnāyo bʰavatīti vijñāyate ) //

Khanda: 19  
Page: 296 
Sutra: a     
yady astamite juhuyāt / punar evāstamite juhuyāt //

Khanda: 20  
Sutra: a     
yadi mahārātre juhuyāt / punar evoṣasi juhuyāt //

Khanda: 21  
Sutra: a     
agnaye 'gnivate puroḍāśam aṣṭākapālaṃ nirvaped yasyāgnāv agnim abʰyuddʰareyuḥ //

Khanda: 22  
Sutra: a     
bʰavataṃ naḥ samanasau \\ ity abʰimantrayeta //

Khanda: 23  
Page: 297 
Sutra: a     
agnaye jyotiṣmate puroḍāśam aṣṭākapālaṃ nirvapet / yasyāgnir uddʰr̥to 'hute 'gnihotra udvāyed apara ādīpyānuddʰr̥tya ity āhus tat tatʰā na kāryaṃ yad bʰāgadʰeyam abʰipūrva uddʰriyate kim aparo 'bʰyuddʰriyeteti tāny evāvakṣāṇāni saṃnidʰāya \\ itaḥ pratʰamaṃ jajñe agnir iti mantʰet //

Khanda: 24  
Sutra: a     
trayastrim̐śat tantavo ye vitatnire \\ iti juhuyāt //

Khanda: 25  
Sutra: a     
yadi kr̥ṣṇaśakunir dʰvam̐sayann uparyupary agnihotram atīyate / yasyāgnihotre 'dʰiśrite haviṣi nirupte puruṣaḥ śvā ratʰo 'no vāntarāgnī vīyāt // gaur varāha eḍako / tatrāpo 'nvatiṣicya gām anvatyāvartayet ( vardʰatāṃ bʰūtir dadʰnā gʰr̥tena \ muñcatu yajño yajñapatim am̐hasaḥ svāhā \\ iti ) //

Khanda: 26  
Page: 298 
Sutra: a     
gārhapatyād bʰasmādāya \\ idaṃ viṣṇur vicakrame \\ iti vaiṣṇavyarcāhavanīyād dʰvam̐sayann uddraved etayaiva bʰasmanā padam api vapati / vartma ca lopayet padaṃ ca //

Khanda: 27  
Sutra: a     
yady ano ratʰo vāntarāgnī vīyād ity ekeṣām / na kālam avadʰārayati / anugamayaty āhavanīyam \\ yad agne pūrvaṃ prabʰr̥taṃ padam̐ hi te \ sūryasya * raśmīn anvātatāna / \ tatra rayiṣṭʰām anusaṃbʰaraitam \\ saṃ naḥ sr̥ja sumatyā vājavatyā / \ tvam agne sapratʰā asi \ juṣṭo hotā vareṇyaḥ / \ tvayā yajñaṃ vitanvate \\ ity anyaṃ praṇīyāgnaye patʰikr̥te puroḍāśam aṣṭākapālaṃ nirvapet / atʰo 'ntikād barhir āhared anaḍvān dakṣiṇā //
      
FN Ed lacks.

Khanda: 28  
Page: 299 
Sutra: a     
etām eva nirvapet / stotre mūḍʰa etām̐ śastra etām //

Khanda: 29  
Sutra: a     
yasya vāgnibʰir agnīn vyaveyur yo vyaveyāt //

Khanda: 30  
Sutra: a     
etāṃ jane pramītasya //

Khanda: 31  
Sutra: a     
tasyābʰivānyavatsāyai payasā jane pramītasyāgnihotraṃ juhuyād yāvad asyāgnibʰiḥ śarīrāṇi sam̐sparśayeyuḥ / ya udañco darbʰās tān dakṣiṇāgrān str̥ṇāti / prācīnāvīty agnihotraṃ dohayaty adʰastāt samidʰaṃ dʰārayati //

Khanda: 32  
Sutra: a     
upari hi devebʰyo dʰārayantīti vijñāyate //

Khanda: 33  
Page: 300 
Sutra: a     
apo mr̥nmayān abʰyavaharanti //

Khanda: 34  
Sutra: a     
dadaty evāyasāni //

Khanda: 35  
Sutra: a     
brāhmaṇāya yajñāyudʰāni dadyāt //

Khanda: 36  
Sutra: a     
amaiva putrasya dr̥ṣat //

Khanda: 37  
Sutra: a     
yady apramītaṃ pramīta iti śr̥ṇuyād agnaye surabʰimate puroḍāśam aṣṭākapālaṃ nirvapet //

Khanda: 38  
Sutra: a     
yadi pūrvasyām āhutyām̐ hutāyāṃ yajamāno mriyeta dakṣiṇa uttarām āhutiṃ ninayet //

Khanda: 39  
Sutra: a     
bʰasmotakaraṃ gamayet //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.