TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 109
Previous part

Patala: 4  
Khanda: 1  
Sutra: a     yady ājyam anūtpūtam̐ skandec cʰindad deyaṃ varo deya ity ekeṣām / yady utpūyamānaṃ skandec cʰindat prāṇi dadyāt // yady utpūtaṃ citraṃ deyam //

Khanda: 2  
Page: 301 
Sutra: a     
yad asya gr̥he puṣkalam̐ syāt tad dadyāt //

Khanda: 3  
Sutra: a     
yadi sruggataṃ bʰūpataye svāhā \\ iti tat prāñcaṃ prādeśaṃ nidadʰyāt / bʰuvanapataye * svāhā \\ iti dakṣiṇataḥ / bʰūtānāṃ pataye svāhā \\ iti pratyañcaṃ bʰūtāya svāhā \\ ity udañcam / bʰūr bʰuvaḥ suvar ity ūrdʰvaṃ saṃ tvā siñcāmi \\ iti tat sam̐siñcaty abʰimantrayate //
      
FN emended. Ed.: bʰuvanapayate.

Khanda: 4  
Sutra: a     
yajñasya tvā pramayābʰimayā pratimayonmayā parigr̥hṇāmi \\ iti parigr̥hṇāti //

Khanda: 5  
Sutra: a     
devāñ janam agan yajñas \\ ity ekeṣām anantaram ājyād vadati //

Khanda: 6  
Page: 302 
Sutra: a     
bʰūpataye svāhā \ bʰuvanapataye svāhā \ bʰūtānāṃ pataye svāhā \\ iti skannam anumantrayeteti sarvahaviṣām anavayavena śrūyate //

Khanda: 7  
Sutra: a     
yadi kapālaṃ naśyed āśvinaṃ dvikapālaṃ nirvaped dyāvāpr̥tʰivyam ekakapālam / bʰārgavo hotā bʰavati / ekahāyano dakṣiṇā //

Khanda: 8  
Sutra: a     
yadi bʰidyeta gāyatryā tvā śatākṣarayā saṃdadʰāmi \\ iti tat saṃdʰāya \\ abʰinno gʰarmas \\ ity abʰimantryāpo 'bʰyāvahr̥tyātʰānyat kapālam̐ sam̐skr̥tya tad piṣṭvān yayā mr̥dā karaṇīyayā kr̥tvā gʰarmo devām̐ apyetu \\ iti kapāleṣv apisr̥jati // yadi prāg upadʰānād bʰidyeta //

Khanda: 9  
Page: 303 
Sutra: a     
atʰa yady upahitānām etenaiva mantreṇopadadʰyāt //

Khanda: 10  
Sutra: a     
vaiśvānaraṃ dvādaśakapālaṃ nirvaped yadi patnī saṃyājayan kapālam abʰijuhuyāt //

Khanda: 11  
Sutra: a     
etām eva nirvapet putro jāta etām eva nirvaped yo darśapūrṇamāsayājī sann amāvāsyāṃ paurṇamāsīṃ vātipādayet //

Khanda: 12  
Sutra: a     
etām eva nirvaped yad aniṣṭvāgrayaṇena navasyāśnīyāt //

Khanda: 13  
Sutra: a     
ānīto eṣa devānāṃ ya āhitāgnir adanty asya devā annam / yad akr̥tvāgrayaṇaṃ navāsyāśnīyād devebʰyo bʰāgaṃ pratikl̥ptam adyād ārtim ārcʰet //

Khanda: 14  
Sutra: a     
mārutaṃ trayodaśakapālaṃ nirvaped yasya putrau yamau jāyetāṃ gāvau //

Khanda: 15  
Page: 304 
Sutra: a     
nirvīryatāṃ vai jātaḥ puruṣa āśāste 'paśutāṃ gauḥ //

Khanda: 16  
Sutra: a     
gāyatrī puronuvākyā bʰavati / triṣṭug yājyā //

Khanda: 17  
Sutra: a     
vaiṣṇavaṃ trikapālam eke samāmananti //

Khanda: 18  
Sutra: a     
āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped yasyānyam agniṣu yājayeyur yo yajeta //

Khanda: 19  
Sutra: a     
raudraṃ vāstumayaṃ caruṃ nirvaped yatra paśupatiḥ paśūñ cʰamayeta //

Khanda: 20  
Sutra: a     
etayā niṣādastʰapatiṃ yājayet //

Khanda: 21  
Sutra: a     
kr̥ṣṇājinaṃ kūṭaṃ vākarṇo gardabʰo dakṣiṇā / hariṇo hariṇapr̥ṇākā śyāmākapātro / dve vākyāmbū śūrpe śayyāṃ / hi tasyeṣṭiḥ //

Khanda: 22  
Page: 305 
Sutra: a     
yo brahmacārī striyam upeyāt sa gardabʰaṃ paśum ālabʰeta //

Khanda: 23  
Sutra: a     
bʰūmāv ekakapālaṃ paśupuroḍāśam̐ śrapayati //

Khanda: 24  
Sutra: a     
apsv avadānaiś careyuḥ //

Khanda: 25  
Sutra: a     
nairr̥taḥ prājāpatyo / rakṣodevata ity ekeṣām / yamadevata ity ekeṣām //

Khanda: 26  
Sutra: a     
yasya haviḥ kṣāyati taṃ yajñaṃ nirr̥tir gr̥hṇāti yadā tad dʰaviḥ saṃtiṣṭʰeta / atʰa tad eva haviḥ punar nirvapet //

Khanda: 27  
Page: 306 
Sutra: a     
yajño yajñasya prāyaścittir yad uccʰiṣṭam̐ syāt // tena sam̐stʰāpayet / yaṃ dviṣyāt tasmai tāṃ dakṣiṇāṃ dadyāt / tam eva nirr̥tyā grāhayati //

Khanda: 28  
Sutra: a     
yatʰākatʰā ca kṣāyet prāyaścittim eva syāt //

Khanda: 29  
Sutra: a     
yadi vāvadānebʰyo na prabʰavet //

Khanda: 30  
Sutra: a     
yady aprattadaivatam̐ havir vyāpadyetātʰānyat taddaivatam̐ havir abʰyudāharet //

Khanda: 31  
Sutra: a     
tatra srugādānaprabʰr̥tayo mantrā āvarteran //

Khanda: 32  
Page: 307 
Sutra: a     
yāvad ante vyāpadyeta //

Khanda: 33  
Sutra: a     
yadi tu prattadaivatam ājyena śeṣam̐ sam̐stʰāpayet //

Khanda: 34  
Sutra: a     
yasya sarvāṇi havīm̐ṣi // naśyeyur duṣyeyur vāpahareyur vājyena devatāḥ pratisaṃkʰyāya yajeta //

Khanda: 35  
Sutra: a     
atʰānyām iṣṭim anulbaṇāṃ tanvīta / yajño hi yajñasya prāyaścittiḥ //

Khanda: 36  
Sutra: a     
apo vyāpannam̐ havir abʰyavaharatīti vijñāyate //

Khanda: 37  
Sutra: a     
yad āryāṇām abʰojanīyaṃ syān na tena yajeta //

Khanda: 38  
Page: 308 
Sutra: a     
yad dʰavir duḥśr̥taṃ yamadevatyaṃ tad yamam eva gaccʰatīti sam̐stʰāpya tad anvāhāryapacane catuḥśarāvam odanaṃ paktvā caturo brāhmaṇān bʰojayet //

Khanda: 39  
Sutra: a     
teṣāṃ bʰārgava ekaḥ prāśitr̥̄ṇām̐ syāt tebʰyaḥ samāno varo deyaḥ / prāyaścittiḥ //

Khanda: 40  
Sutra: a     
yo 'dakṣiṇena yajñena yajeta / sa yajñaḥ prakṣāmo 'nāyur varā pratiṣṭʰitā deyā prāyaścittiḥ //

Khanda: 41  
Sutra: a     
yady ādiṣṭāṃ dakṣiṇām antariyād urvarāṃ dadyāt prāyaścittiḥ //

Khanda: 42  
Sutra: a     
yady abʰāgāṃ devatām āvāhayed ājyenaināṃ yatʰoḍʰāṃ yajeta / purastād sviṣṭakr̥taḥ //

Khanda: 43  
Page: 309 
Sutra: a     
yadi bʰāginīṃ nāvāhayed yadopasmaret tad upottʰāya manasāvāhayet \\ yad vo devā atipādayāni \\ ity āhutiṃ juhuyāt //

Khanda: 44  
Sutra: a     
yasya havyaṃ niruptam̐ skanded ājyaṃ gr̥hītaṃ citraṃ deyam / varo deya ity ekeṣām //

Khanda: 45  
Sutra: a     
yasyai devatāyai gr̥hītam ahutam̐ skanded yad asya gr̥he puṣkalam̐ syāt tad dadyāt //

Khanda: 46  
Sutra: a     
yady āhutī viparihareyur mano jyotir juṣatām ity āhutiṃ juhuyāt //

Khanda: 47  
Sutra: a     
yasya devate avadāne yājyānuvākye viparihareyus tvaṃ no agne \ sa tvaṃ no agne \\ ity etābʰyām̐ saṃtatiṃ juhuyāt / sarvatrāntarite viparīte ca //

Khanda: 48  
Page: 310 
Sutra: a     
yadi bahiṣparidʰy āhutiṃ skanded āgnīdʰraṃ brūyāt \\ etām̐ saṃkr̥ṣya juhudʰi \\ iti / tām̐ so 'ñjalinā saṃkr̥ṣya juhuyāt \\ yajamāno riṣan patnī yajño yajñapatiḥ svāhā \\ iti tasmai pūrṇapātraṃ dadyāt // prāyaścittiḥ //

Khanda: 49  
Sutra: a     
yadi puroḍāśa ud patet sa vijeta tam antarvedy āsādya kim utpatāsi kim utproṣṭʰāḥ \ śāntaḥ śānter ihāgahi / \ agʰoro yajñiyo bʰūtvā \\ ā sīda sadanam̐ svam * \ ā sīda sadanam̐ svam \\ him̐sīr deva preṣitas \\ ājyena tejasājyasva \ naḥ kiṃcana rīriṣas \\ yogakṣemasya śāntyai \\ asminn āsīda barhiṣi \\ iti tam etena yajuṣābʰimantrayed abʰi vāgʰārayet //
      
FN emended. Ed.: svaṃm.

Khanda: 50  
Page: 311 
Sutra: a     
bʰūtvā prabʰavati yajamāno yasyaitāṃ yajñe prāyaścittiṃ kurvanti //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.