TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 109
Patala: 4
Khanda: 1
Sutra: a
yady
ājyam
anūtpūtam̐
skandec
cʰindad
deyaṃ
varo
deya
ity
ekeṣām
/
yady
utpūyamānaṃ
skandec
cʰindat
prāṇi
dadyāt
//
yady
utpūtaṃ
citraṃ
deyam
//
Khanda: 2
Page: 301
Sutra: a
yad
asya
gr̥he
puṣkalam̐
syāt
tad
dadyāt
//
Khanda: 3
Sutra: a
yadi
sruggataṃ
bʰūpataye
svāhā
\\
iti
tat
prāñcaṃ
prādeśaṃ
nidadʰyāt
/
bʰuvanapataye
*
svāhā
\\
iti
dakṣiṇataḥ
/
bʰūtānāṃ
pataye
svāhā
\\
iti
pratyañcaṃ
bʰūtāya
svāhā
\\
ity
udañcam
/
bʰūr
bʰuvaḥ
suvar
ity
ūrdʰvaṃ
saṃ
tvā
siñcāmi
\\
iti
tat
sam̐siñcaty
abʰimantrayate
vā
//
FN
emended
.
Ed
.:
bʰuvanapayate
.
Khanda: 4
Sutra: a
yajñasya
tvā
pramayābʰimayā
pratimayonmayā
parigr̥hṇāmi
\\
iti
parigr̥hṇāti
//
Khanda: 5
Sutra: a
devāñ
janam
agan
yajñas
\\
ity
ekeṣām
anantaram
ājyād
vadati
//
Khanda: 6
Page: 302
Sutra: a
bʰūpataye
svāhā
\
bʰuvanapataye
svāhā
\
bʰūtānāṃ
pataye
svāhā
\\
iti
skannam
anumantrayeteti
sarvahaviṣām
anavayavena
śrūyate
//
Khanda: 7
Sutra: a
yadi
kapālaṃ
naśyed
āśvinaṃ
dvikapālaṃ
nirvaped
dyāvāpr̥tʰivyam
ekakapālam
/
bʰārgavo
hotā
bʰavati
/
ekahāyano
dakṣiṇā
//
Khanda: 8
Sutra: a
yadi
bʰidyeta
gāyatryā
tvā
śatākṣarayā
saṃdadʰāmi
\\
iti
tat
saṃdʰāya
\\
abʰinno
gʰarmas
\\
ity
abʰimantryāpo
'bʰyāvahr̥tyātʰānyat
kapālam̐
sam̐skr̥tya
tad
vā
piṣṭvān
yayā
mr̥dā
karaṇīyayā
kr̥tvā
gʰarmo
devām̐
apyetu
\\
iti
kapāleṣv
apisr̥jati
//
yadi
prāg
upadʰānād
bʰidyeta
//
Khanda: 9
Page: 303
Sutra: a
atʰa
yady
upahitānām
etenaiva
mantreṇopadadʰyāt
//
Khanda: 10
Sutra: a
vaiśvānaraṃ
dvādaśakapālaṃ
nirvaped
yadi
patnī
saṃyājayan
kapālam
abʰijuhuyāt
//
Khanda: 11
Sutra: a
etām
eva
nirvapet
putro
jāta
etām
eva
nirvaped
yo
darśapūrṇamāsayājī
sann
amāvāsyāṃ
vā
paurṇamāsīṃ
vātipādayet
//
Khanda: 12
Sutra: a
etām
eva
nirvaped
yad
aniṣṭvāgrayaṇena
navasyāśnīyāt
//
Khanda: 13
Sutra: a
ānīto
vā
eṣa
devānāṃ
ya
āhitāgnir
adanty
asya
devā
annam
/
yad
akr̥tvāgrayaṇaṃ
navāsyāśnīyād
devebʰyo
bʰāgaṃ
pratikl̥ptam
adyād
ārtim
ārcʰet
//
Khanda: 14
Sutra: a
mārutaṃ
trayodaśakapālaṃ
nirvaped
yasya
putrau
yamau
jāyetāṃ
gāvau
vā
//
Khanda: 15
Page: 304
Sutra: a
nirvīryatāṃ
vai
jātaḥ
puruṣa
āśāste
'paśutāṃ
gauḥ
//
Khanda: 16
Sutra: a
gāyatrī
puronuvākyā
bʰavati
/
triṣṭug
yājyā
//
Khanda: 17
Sutra: a
vaiṣṇavaṃ
trikapālam
eke
samāmananti
//
Khanda: 18
Sutra: a
āgnāvaiṣṇavam
ekādaśakapālaṃ
nirvaped
yasyānyam
agniṣu
yājayeyur
yo
vā
yajeta
//
Khanda: 19
Sutra: a
raudraṃ
vāstumayaṃ
caruṃ
nirvaped
yatra
paśupatiḥ
paśūñ
cʰamayeta
//
Khanda: 20
Sutra: a
etayā
niṣādastʰapatiṃ
yājayet
//
Khanda: 21
Sutra: a
kr̥ṣṇājinaṃ
vā
kūṭaṃ
vākarṇo
vā
gardabʰo
dakṣiṇā
/
hariṇo
vā
hariṇapr̥ṇākā
vā
śyāmākapātro
vā
/
dve
vākyāmbū
śūrpe
śayyāṃ
vā
/
sā
hi
tasyeṣṭiḥ
//
Khanda: 22
Page: 305
Sutra: a
yo
brahmacārī
striyam
upeyāt
sa
gardabʰaṃ
paśum
ālabʰeta
//
Khanda: 23
Sutra: a
bʰūmāv
ekakapālaṃ
paśupuroḍāśam̐
śrapayati
//
Khanda: 24
Sutra: a
apsv
avadānaiś
careyuḥ
//
Khanda: 25
Sutra: a
nairr̥taḥ
prājāpatyo
vā
/
rakṣodevata
ity
ekeṣām
/
yamadevata
ity
ekeṣām
//
Khanda: 26
Sutra: a
yasya
haviḥ
kṣāyati
taṃ
yajñaṃ
nirr̥tir
gr̥hṇāti
yadā
tad
dʰaviḥ
saṃtiṣṭʰeta
/
atʰa
tad
eva
haviḥ
punar
nirvapet
//
Khanda: 27
Page: 306
Sutra: a
yajño
yajñasya
prāyaścittir
yad
uccʰiṣṭam̐
syāt
//
tena
sam̐stʰāpayet
/
yaṃ
dviṣyāt
tasmai
tāṃ
dakṣiṇāṃ
dadyāt
/
tam
eva
nirr̥tyā
grāhayati
//
Khanda: 28
Sutra: a
yatʰākatʰā
ca
kṣāyet
prāyaścittim
eva
syāt
//
Khanda: 29
Sutra: a
yadi
vāvadānebʰyo
na
prabʰavet
//
Khanda: 30
Sutra: a
yady
aprattadaivatam̐
havir
vyāpadyetātʰānyat
taddaivatam̐
havir
abʰyudāharet
//
Khanda: 31
Sutra: a
tatra
srugādānaprabʰr̥tayo
mantrā
āvarteran
//
Khanda: 32
Page: 307
Sutra: a
yāvad
ante
vā
vyāpadyeta
//
Khanda: 33
Sutra: a
yadi
tu
prattadaivatam
ājyena
śeṣam̐
sam̐stʰāpayet
//
Khanda: 34
Sutra: a
yasya
sarvāṇi
havīm̐ṣi
//
naśyeyur
vā
duṣyeyur
vāpahareyur
vājyena
devatāḥ
pratisaṃkʰyāya
yajeta
//
Khanda: 35
Sutra: a
atʰānyām
iṣṭim
anulbaṇāṃ
tanvīta
/
yajño
hi
yajñasya
prāyaścittiḥ
//
Khanda: 36
Sutra: a
apo
vyāpannam̐
havir
abʰyavaharatīti
vijñāyate
//
Khanda: 37
Sutra: a
yad
āryāṇām
abʰojanīyaṃ
syān
na
tena
yajeta
//
Khanda: 38
Page: 308
Sutra: a
yad
dʰavir
duḥśr̥taṃ
yamadevatyaṃ
tad
yamam
eva
gaccʰatīti
sam̐stʰāpya
tad
anvāhāryapacane
catuḥśarāvam
odanaṃ
paktvā
caturo
brāhmaṇān
bʰojayet
//
Khanda: 39
Sutra: a
teṣāṃ
bʰārgava
ekaḥ
prāśitr̥̄ṇām̐
syāt
tebʰyaḥ
samāno
varo
deyaḥ
/
sā
prāyaścittiḥ
//
Khanda: 40
Sutra: a
yo
'dakṣiṇena
yajñena
yajeta
/
sa
yajñaḥ
prakṣāmo
'nāyur
varā
pratiṣṭʰitā
deyā
sā
prāyaścittiḥ
//
Khanda: 41
Sutra: a
yady
ādiṣṭāṃ
dakṣiṇām
antariyād
urvarāṃ
dadyāt
sā
prāyaścittiḥ
//
Khanda: 42
Sutra: a
yady
abʰāgāṃ
devatām
āvāhayed
ājyenaināṃ
yatʰoḍʰāṃ
yajeta
/
purastād
vā
sviṣṭakr̥taḥ
//
Khanda: 43
Page: 309
Sutra: a
yadi
bʰāginīṃ
nāvāhayed
yadopasmaret
tad
upottʰāya
manasāvāhayet
\\
yad
vo
devā
atipādayāni
\\
ity
āhutiṃ
juhuyāt
//
Khanda: 44
Sutra: a
yasya
havyaṃ
niruptam̐
skanded
ājyaṃ
vā
gr̥hītaṃ
citraṃ
deyam
/
varo
deya
ity
ekeṣām
//
Khanda: 45
Sutra: a
yasyai
devatāyai
gr̥hītam
ahutam̐
skanded
yad
asya
gr̥he
puṣkalam̐
syāt
tad
dadyāt
//
Khanda: 46
Sutra: a
yady
āhutī
viparihareyur
mano
jyotir
juṣatām
ity
āhutiṃ
juhuyāt
//
Khanda: 47
Sutra: a
yasya
devate
avadāne
vā
yājyānuvākye
vā
viparihareyus
tvaṃ
no
agne
\
sa
tvaṃ
no
agne
\\
ity
etābʰyām̐
saṃtatiṃ
juhuyāt
/
sarvatrāntarite
viparīte
ca
//
Khanda: 48
Page: 310
Sutra: a
yadi
bahiṣparidʰy
āhutiṃ
skanded
āgnīdʰraṃ
brūyāt
\\
etām̐
saṃkr̥ṣya
juhudʰi
\\
iti
/
tām̐
so
'ñjalinā
saṃkr̥ṣya
juhuyāt
\\
mā
yajamāno
riṣan
mā
patnī
mā
yajño
mā
yajñapatiḥ
svāhā
\\
iti
tasmai
pūrṇapātraṃ
dadyāt
//
sā
prāyaścittiḥ
//
Khanda: 49
Sutra: a
yadi
puroḍāśa
ud
vā
patet
sa
vā
vijeta
tam
antarvedy
āsādya
kim
utpatāsi
kim
utproṣṭʰāḥ
\
śāntaḥ
śānter
ihāgahi
/ \
agʰoro
yajñiyo
bʰūtvā
\\
ā
sīda
sadanam̐
svam
* \
ā
sīda
sadanam̐
svam
\\
mā
him̐sīr
deva
preṣitas
\\
ājyena
tejasājyasva
\
mā
naḥ
kiṃcana
rīriṣas
\\
yogakṣemasya
śāntyai
\\
asminn
āsīda
barhiṣi
\\
iti
tam
etena
yajuṣābʰimantrayed
abʰi
vāgʰārayet
//
FN
emended
.
Ed
.:
svaṃm
.
Khanda: 50
Page: 311
Sutra: a
bʰūtvā
prabʰavati
yajamāno
yasyaitāṃ
yajñe
prāyaścittiṃ
kurvanti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.