TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 110
Previous part

Patala: 5  
Khanda: 1  
Sutra: a     agniṃ naro dīdʰitibʰir araṇyor \ hastacyutī janayanta praśastam / \ dūredr̥śaṃ gr̥hapatim atʰaryum / \ agnināgniḥ samidʰyate \ sapta te agne \ mano jyotir juṣatām \\ trayastrim̐śat \\ yan me manasaś cʰidram \\ yad vāco yac ca me hr̥daḥ / \ ayaṃ devo br̥haspatiḥ \ saṃ tat siñcatu rādʰasā //

Sutra: b     
viśvakarmā havir idaṃ juṣāṇaḥ \ saṃtānair yajñam̐ sam imaṃ tanotu / \ vyuṣṭā uṣaso yāś ca yājyās \ tāḥ saṃdadʰāmi haviṣā gʰr̥tena / \ ayāś cāgne / \ tvaṃ no agne / \ sa tvaṃ no agne /

Sutra: c     
bʰadraṃ karṇebʰiḥ śr̥ṇuyāma devās \\ bʰadraṃ paśyemākṣabʰir yajatrāḥ / \ stʰirair aṅgais tuṣṭuvām̐sas tanūbʰir \ vyaśema devahitaṃ yad āyuḥ /

Sutra: d     
svasti na indro vr̥ddʰaśravāḥ \ svasti naḥ pūṣā viśvavedāḥ \ svasti nas tārkṣyo ariṣṭenamiḥ * \ svasti no br̥haspatir dadʰātu /
      
FN emended. Ed.: ariṣṭanemiḥ.

Sutra: e     
pr̥ṣadaśvā marutaḥ pr̥śnimātaraḥ \ śubʰaṃyāvāno vidatʰeṣu jagmayaḥ * / agnijihvā manavaḥ sūracakṣasas \\ viśve no devā avasāgamann iha /
      
FN emended. Ed.: jagmayuḥ.

Sutra: f     
śatam in nu śarado anti devās \\ yatrā naś cakrā jarasaṃ tanūnām / \ putrāso yatra pitaro madanti \ no madʰyā rīriṣatāyur gantoḥ /

Page: 312 
Sutra: g     
preddʰo agne \\ ity eṣā /

Sutra: h     
śrutkarṇāya kavaye medʰyāya \ vacobʰir nākam upayāmi śam̐san / \ yato bʰayam abʰayaṃ tat kr̥dʰī nas \\ agne devānām ava heḍa yukṣva /

Sutra: i     
agniṃ vo devam agnibʰiḥ sajoṣās \\ yaviṣṭʰaṃ dūtam adʰvare kr̥ṇudʰvam / \ yo martyeṣu nidʰruvir r̥tāvā \\ tapurmūrdʰā gʰr̥tānnaḥ pāvakas \\ gʰr̥tapratīko gʰr̥tayonir agnir \ gʰr̥taiḥ samiddʰo gʰr̥tam asyānnam / \ gʰr̥tapruṣas tvā sarito vananti \ gʰr̥taṃ pibant suyajā yakṣi devān //

Sutra: j     
āyurdā agne \\ imo agne \ sapta te agne \ mano jyotir juṣatām \\ trayastrim̐śat \\ yan me manasaś * cʰidram \\ viśvakarmā \ yunajmi tvā \\ agniṃ yunajmi \\ indʰānās tvā //
      
FN emended. Ed.: manasac.

Sutra: k     
agnir na īḍita īḍitavyair devaiḥ pārtʰivaiḥ pātu / \ vāyur na īḍita īḍitavyair devairāntarikṣaiḥ pātu \ sūryo na īḍita īḍitavyair devair divyaiḥ pātu / \ viṣṇur na īḍita īḍitavyair devair diśyaiḥ pātu / \ agnir yajurbʰiḥ pūṣā svagākāreṇa ta imaṃ yajñam avantu te mām avantv anu va ārabʰe 'nu mārabʰadʰvam̐ svāhā \\ ity etais tribʰir anuvākair avijñātaprāyaścitte some trayastrim̐śatam āhutīr juhoti //

Khanda: 2  
Sutra: a     
trayastrim̐śataṃ yajñatanūr āgnīdʰre //

Khanda: 3  
Sutra: a     
pr̥tʰivi bʰūvari sinīvāly urandʰra ācitte manas te bʰuvo vivaste \\ iti vasatīvarīṣu savanīyāsu viṣiktāsu saptāhutīr juhoti //

Khanda: 4  
Sutra: a     
somasyājyam asi haviṣo havir jyotiṣāṃ jyotir \ viśveṣām devānāṃ bʰāgadʰeyī stʰa \\ ity abʰimantrya saṃ vaḥ siñcantu marutaḥ \ sam indraḥ saṃ br̥haspatiḥ / \ saṃ vo 'yam agniḥ siñcatu \\ āyuṣā ca balena ca / \ sarvam āyur dadʰātu me // \ māndā vāśāḥ / \ āpo bʰadrāḥ / \ ād it paśyāmi / \ āpo hi ṣṭʰā mayobʰuvas \\ yo vaḥ śivatamo rasas \ tasmā araṃ gamāma vas \\ ity etābʰiḥ saptabʰiḥ sam̐siñced abʰi mantrayet //

Khanda: 5  
Page: 313 
Sutra: a     
yadi prātaḥsavane purā homāt somo 'tiricyeta taṃ camaseṣv abʰyunnayeyur upajuhuyur //

Khanda: 6  
Sutra: a     
hute 'tiriktasyāśayitvā stutaśastravantaṃ kuryuḥ prāyaścittiḥ //

Khanda: 7  
Sutra: a     
hotr̥camasamukʰyām̐ś camasān unnīya br̥hataḥ stotram upākaroti //

Khanda: 8  
Sutra: a     
gaur dʰayati marutām iti dʰayadvatīṣu stuvīran //

Khanda: 9  
Sutra: a     
asti somo ayam̐ sutas iti vaitāsv aindrāvaiṣṇavībʰir hotre stuyuḥ //

Khanda: 10  
Page: 314 
Sutra: a     
aindrāvaiṣṇavam̐ hotānuśam̐sati //

Khanda: 11  
Sutra: a     
etad eva mādʰyaṃdine savane 'tirikte prāyaścittam //

Khanda: 12  
Sutra: a     
baṇ mahām̐ asi sūrya \\ iti sauryeṣu br̥hatā gauravītena stuvīran / etad eva tr̥tīyasavane 'tirikte prāyaścittam / vaiṣṇavīṣu śipiviṣṭavatīṣu br̥hatā gauravītena stuvīran //

Khanda: 13  
Sutra: a     
agniṣṭome somo 'tiricyetoktʰyaṃ kurvīta //

Khanda: 14  
Sutra: a     
yad uktʰye ṣoḍaśinaṃ yadi ṣoḍaśiny atirātraṃ yady atiratre / ( dvirātraṃ yadi dvirātra ekastotram eva ) //

Khanda: 15  
Page: 315 
Sutra: a     
( tatra ) vaiṣṇavīṣu śipiviṣṭavatīṣu br̥hatā gauravītena stuvīran //

Khanda: 16  
Sutra: a     
yadi somau sam̐sutau syātāṃ pratʰamāni catvāri saṃbʰārayajūm̐ṣi hutvā mahati rātriyai prātaranuvākam upākuryāt / tasmin parihite \\ ehi yajamāna \\ ity ukte 'nvārabdʰe yajamāne saṃveśāyopaveśāya gāyatriyā abʰibʰūtyai svāhā \\ iti purastāt prātaḥsavanasya juhuyāt //

Khanda: 17  
Sutra: a     
uttarāṇi catvāri saṃbʰārayajūm̐ṣi hutvā saṃveśāyopaveśāya triṣṭubʰo 'bʰibʰūtyai svāhā \\ iti purastān mādʰyaṃdinasya savanasya juhuyāt / uttarāṇi catvāri saṃbʰārayajūm̐ṣi hutvā saṃveśāyopaveśāya jagatyā abʰibʰūtyai svāhā \\ iti purastāt tr̥tīyasavanasya juhuyāt / uttarāṇi catvāri saṃbʰārayajūm̐ṣi hutvā saṃveśāyopaveśāyānuṣṭubʰo 'bʰibʰūtyai svāhā \\ iti purastād anūbandʰyāyā vapāyā juhuyāt / uttarāṇi catvāri saṃbʰārayajūm̐ṣi hutvā saṃveśāyopaveśāya paṅktyā abʰibʰūtyai svāhā \\ iti purastād udavasānīyāyā juhuyāt / samiddʰe 'gnau hūyante prāṇāpānau mr̥tyor pātam \\ prāṇāpānau hāsiṣṭam iti dve āhutī //

Khanda: 18  
Page: 316 
Sutra: a     
purastāt pāśukāt sviṣṭakr̥to juhoty etivatīḥ pratipado bʰavanti / pretivanty ājyāni /

Khanda: 19  
Sutra: a     
marutvatīḥ pūṣanvatīr pratipado bʰavanti //

Khanda: 20  
Sutra: a     
yady agniṣṭomaḥ somaḥ parastāt syād uktʰyaṃ kurvīta / yady uktʰyaḥ ṣoḍaśinam / yadi ṣoḍaśy atirātram / yady atirātro 'ptoryāmam / yady aptoryāmo dvirātram / yadi dvirātras trirātram / yadi trirātra ekastotram eva //

Khanda: 21  
Page: 317 
Sutra: a     
abʰijit kāryo 'bʰijityai / viśvajit kāryo viśvasya jityai / sarvastomaḥ sarvapr̥ṣṭʰaḥ sarvasyāptyai sarvasyāvaruddʰyai / krośānukrośe kārye vasiṣṭʰasya nihave ubʰe br̥hadratʰaṃtare kārye / sajanīyam̐ śasyaṃ vihavyam̐ śasyam agastyasya kayā śubʰīyam̐ śasyam indrasya niṣkevalyaṃ tāni śam̐sed abʰivartaṃ brahmasāma kuryāt / abʰijitaṃ viśvajitaṃ yajñakratuṃ kuryād iti saṃpreṣyati //

Khanda: 22  
Sutra: a     
pūrvavat sam̐stʰāpyaḥ / abʰiṣutyaṃ dakṣiṇābʰir varṣīyām̐sam yajñakratuṃ kuryuḥ //

Khanda: 23  
Sutra: a     
yāvad ratʰān hy antarā giriṃ bʰidvā nadī tāvatā sam̐savaḥ samānajanapade sam̐savo nānājanapade sam̐savo nāvidviṣāṇyoḥ sam̐savo vidyata ity ekeṣām //

Khanda: 24  
Page: 318 
Sutra: a     
yadi dīkṣitānām upatāpaḥ syān mahān āgnīdʰrīyam upasamādʰāya brāhmaṇaṃ dakṣiṇato niṣādyaikavim̐śatiyavān darbʰapuñjīlām̐ś ca pūrṇapātre 'vadʰāya brāhmaṇāya procyāpaḥ paribrūyāt --- jīvā nāma stʰa imam amuṃ jīvayata \ jīvikā nāma stʰa imam amuṃ jīvayata \ saṃjīvā nāma stʰa imam amum̐ saṃjīvayata \\ iti praibrūyāt //

Khanda: 25  
Sutra: a     
jātā oṣadʰayas \\ ity oṣadʰisūktenaitābʰir adbʰir abʰiṣiñcet //

Khanda: 26  
Sutra: a     
pāyayaty etāsām apāṃ prāṇāpānau ta upām̐svantaryāmau pātām asau \ vyānaṃ ta upām̐śusavanaḥ pātu \ vācaṃ ma aindravāyavaḥ pātu \ dakṣakratū te maitrāvaruṇaḥ pātu \ cakṣuṣī te śukrāmantʰinau pātām \\ śrotraṃ ta āśvinaḥ pātu \\ ātmānaṃ ta āgrayaṇaḥ pātu \\ aṅgāni ma uktʰyaḥ pātu \\ āyuṣ ṭe dʰruvaḥ pātu \ vīryaṃ te 'tigrāhyāḥ pāntv asau \\ ity abʰimr̥śati //

Khanda: 27  
Page: 319 
Sutra: a     
pratijapati prāṇāpānau ma upām̐śvantaryāmau pātām \\ vyānaṃ me upām̐śusavanaḥ pātu \ vācaṃ ma aindravāyavaḥ pātu \ dakṣakratū me maitrāvaruṇaḥ pātu \ cakṣuṣī me śukrāmantʰinau pātām \\ śrotraṃ ma āśvinaḥ pātu \\ ātmānaṃ ma āgrayaṇaḥ pātu \\ aṅgāni ma uktʰyaḥ pātu \ vāyur me dʰruvaḥ pātu \ vīryaṃ me 'tigrāhyāḥ pāntu \\ iti pratijapite puṣṭipatau puṣṭiṃ prāṇe prāṇam apāne 'pānaṃ vyāne vyānam udāna udānam̐ samāne samānaṃ vāci vācam asmai punar dʰehi \\ ity āhutiṃ juhoti //

Khanda: 28  
Sutra: a     
na punar bʰeṣajaṃ karoti //

Khanda: 29  
Sutra: a     
yadi mriyeta prāg avabʰr̥tʰād agnyavabʰr̥tʰaṃ kuryuḥ //

Khanda: 30  
Sutra: a     
avabʰr̥tʰaṃ gamayitvodāhr̥tyāvabʰr̥tʰād agnibʰir abʰisamāhāraṃ daheyuḥ //

Khanda: 31  
Sutra: a     
etāvad ekāhe //

Khanda: 32  
Sutra: a     
ahargaṇe tu \\ āhara daha \\ ity uktvā dakṣiṇāgner aṅgāraṃ nirvartya nirmantʰyena daheyuḥ //

Khanda: 33  
Page: 320 
Sutra: a     
dakṣiṇasyāṃ vediśroṇyām astʰikumbʰaṃ nidadʰāti //

Khanda: 34  
Sutra: a     
tisr̥bʰiḥ sārparājñībʰir abʰipratihr̥tābʰir udgātāraḥ stuvīran //

Khanda: 35  
Sutra: a     
itara r̥tvijo hotr̥pratʰamāḥ prācīnāvītino yāmīr anubruvantaḥ sārparājñīnāṃ kīrtayanto dakṣiṇān keśapakṣān udgratʰya savyān prasrasya dakṣiṇān ūrūn āgʰnānāḥ savyān ity ekeṣām //

Khanda: 36  
Sutra: a     
triḥ prasavyaṃ mārjālīyam anuparīyuḥ //

Khanda: 37  
Sutra: a     
aindravāyavāgrā grahā maitrāvaruṇāgrā mārjālīyanyante bʰakṣān upaninīyuḥ //

Khanda: 38  
Page: 321 
Sutra: a     
agna āyūm̐ṣi pavase \\ iti pratipadaṃ kurvīran //

Khanda: 39  
Sutra: a     
etāvad anātʰe nātʰavatas tu dagdʰvāstʰīny upanahya yas tasya svo nediṣṭʰī syāt taṃ tasya stʰāne dīkṣayitvā tena saha yajeran //

Khanda: 40  
Sutra: a     
saṃvatsare 'stʰīni yājayeyuḥ / agniṣṭomaḥ somo ratʰaṃtaraṃ gauravītaṃ sāma saptadaśaḥ stomo vyākʰyāte grahāgre stotre 'stʰikumbʰam upanidadʰāti //

Khanda: 41  
Page: 322 
Sutra: a     
yāmena sāmnā stuvate / dvādaśaśataṃ dakṣiṇā //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.