TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 110
Patala: 5
Khanda: 1
Sutra: a
agniṃ
naro
dīdʰitibʰir
araṇyor
\
hastacyutī
janayanta
praśastam
/ \
dūredr̥śaṃ
gr̥hapatim
atʰaryum
/ \
agnināgniḥ
samidʰyate
\
sapta
te
agne
\
mano
jyotir
juṣatām
\\
trayastrim̐śat
\\
yan
me
manasaś
cʰidram
\\
yad
vāco
yac
ca
me
hr̥daḥ
/ \
ayaṃ
devo
br̥haspatiḥ
\
saṃ
tat
siñcatu
rādʰasā
//
Sutra: b
viśvakarmā
havir
idaṃ
juṣāṇaḥ
\
saṃtānair
yajñam̐
sam
imaṃ
tanotu
/ \
yā
vyuṣṭā
uṣaso
yāś
ca
yājyās
\
tāḥ
saṃdadʰāmi
haviṣā
gʰr̥tena
/ \
ayāś
cāgne
/ \
tvaṃ
no
agne
/ \
sa
tvaṃ
no
agne
/
Sutra: c
bʰadraṃ
karṇebʰiḥ
śr̥ṇuyāma
devās
\\
bʰadraṃ
paśyemākṣabʰir
yajatrāḥ
/ \
stʰirair
aṅgais
tuṣṭuvām̐sas
tanūbʰir
\
vyaśema
devahitaṃ
yad
āyuḥ
/
Sutra: d
svasti
na
indro
vr̥ddʰaśravāḥ
\
svasti
naḥ
pūṣā
viśvavedāḥ
\
svasti
nas
tārkṣyo
ariṣṭenamiḥ
* \
svasti
no
br̥haspatir
dadʰātu
/
FN
emended
.
Ed
.:
ariṣṭanemiḥ
.
Sutra: e
pr̥ṣadaśvā
marutaḥ
pr̥śnimātaraḥ
\
śubʰaṃyāvāno
vidatʰeṣu
jagmayaḥ
* /
agnijihvā
manavaḥ
sūracakṣasas
\\
viśve
no
devā
avasāgamann
iha
/
FN
emended
.
Ed
.:
jagmayuḥ
.
Sutra: f
śatam
in
nu
śarado
anti
devās
\\
yatrā
naś
cakrā
jarasaṃ
tanūnām
/ \
putrāso
yatra
pitaro
madanti
\
mā
no
madʰyā
rīriṣatāyur
gantoḥ
/
Page: 312
Sutra: g
preddʰo
agne
\\
ity
eṣā
/
Sutra: h
śrutkarṇāya
kavaye
medʰyāya
\
vacobʰir
nākam
upayāmi
śam̐san
/ \
yato
bʰayam
abʰayaṃ
tat
kr̥dʰī
nas
\\
agne
devānām
ava
heḍa
yukṣva
/
Sutra: i
agniṃ
vo
devam
agnibʰiḥ
sajoṣās
\\
yaviṣṭʰaṃ
dūtam
adʰvare
kr̥ṇudʰvam
/ \
yo
martyeṣu
nidʰruvir
r̥tāvā
\\
tapurmūrdʰā
gʰr̥tānnaḥ
pāvakas
\\
gʰr̥tapratīko
gʰr̥tayonir
agnir
\
gʰr̥taiḥ
samiddʰo
gʰr̥tam
asyānnam
/ \
gʰr̥tapruṣas
tvā
sarito
vananti
\
gʰr̥taṃ
pibant
suyajā
yakṣi
devān
//
Sutra: j
āyurdā
agne
\\
imo
agne
\
sapta
te
agne
\
mano
jyotir
juṣatām
\\
trayastrim̐śat
\\
yan
me
manasaś
*
cʰidram
\\
viśvakarmā
\
yunajmi
tvā
\\
agniṃ
yunajmi
\\
indʰānās
tvā
//
FN
emended
.
Ed
.:
manasac
.
Sutra: k
agnir
na
īḍita
īḍitavyair
devaiḥ
pārtʰivaiḥ
pātu
/ \
vāyur
na
īḍita
īḍitavyair
devairāntarikṣaiḥ
pātu
\
sūryo
na
īḍita
īḍitavyair
devair
divyaiḥ
pātu
/ \
viṣṇur
na
īḍita
īḍitavyair
devair
diśyaiḥ
pātu
/ \
agnir
yajurbʰiḥ
pūṣā
svagākāreṇa
ta
imaṃ
yajñam
avantu
te
mām
avantv
anu
va
ārabʰe
'nu
mārabʰadʰvam̐
svāhā
\\
ity
etais
tribʰir
anuvākair
avijñātaprāyaścitte
some
trayastrim̐śatam
āhutīr
juhoti
//
Khanda: 2
Sutra: a
trayastrim̐śataṃ
yajñatanūr
āgnīdʰre
//
Khanda: 3
Sutra: a
pr̥tʰivi
bʰūvari
sinīvāly
urandʰra
ācitte
manas
te
bʰuvo
vivaste
\\
iti
vasatīvarīṣu
savanīyāsu
vā
viṣiktāsu
saptāhutīr
juhoti
//
Khanda: 4
Sutra: a
somasyājyam
asi
haviṣo
havir
jyotiṣāṃ
jyotir
\
viśveṣām
devānāṃ
bʰāgadʰeyī
stʰa
\\
ity
abʰimantrya
saṃ
vaḥ
siñcantu
marutaḥ
\
sam
indraḥ
saṃ
br̥haspatiḥ
/ \
saṃ
vo
'yam
agniḥ
siñcatu
\\
āyuṣā
ca
balena
ca
/ \
sarvam
āyur
dadʰātu
me
// \
māndā
vāśāḥ
/ \
āpo
bʰadrāḥ
/ \
ād
it
paśyāmi
/ \
āpo
hi
ṣṭʰā
mayobʰuvas
\\
yo
vaḥ
śivatamo
rasas
\
tasmā
araṃ
gamāma
vas
\\
ity
etābʰiḥ
saptabʰiḥ
sam̐siñced
abʰi
vā
mantrayet
//
Khanda: 5
Page: 313
Sutra: a
yadi
prātaḥsavane
purā
homāt
somo
'tiricyeta
taṃ
camaseṣv
abʰyunnayeyur
upajuhuyur
vā
//
Khanda: 6
Sutra: a
hute
'tiriktasyāśayitvā
stutaśastravantaṃ
kuryuḥ
sā
prāyaścittiḥ
//
Khanda: 7
Sutra: a
hotr̥camasamukʰyām̐ś
camasān
unnīya
br̥hataḥ
stotram
upākaroti
//
Khanda: 8
Sutra: a
gaur
dʰayati
marutām
iti
dʰayadvatīṣu
stuvīran
//
Khanda: 9
Sutra: a
asti
somo
ayam̐
sutas
iti
vaitāsv
aindrāvaiṣṇavībʰir
hotre
stuyuḥ
//
Khanda: 10
Page: 314
Sutra: a
aindrāvaiṣṇavam̐
hotānuśam̐sati
//
Khanda: 11
Sutra: a
etad
eva
mādʰyaṃdine
savane
'tirikte
prāyaścittam
//
Khanda: 12
Sutra: a
baṇ
mahām̐
asi
sūrya
\\
iti
sauryeṣu
br̥hatā
gauravītena
vā
stuvīran
/
etad
eva
tr̥tīyasavane
'tirikte
prāyaścittam
/
vaiṣṇavīṣu
śipiviṣṭavatīṣu
br̥hatā
gauravītena
vā
stuvīran
//
Khanda: 13
Sutra: a
agniṣṭome
somo
'tiricyetoktʰyaṃ
kurvīta
//
Khanda: 14
Sutra: a
yad
uktʰye
ṣoḍaśinaṃ
yadi
ṣoḍaśiny
atirātraṃ
yady
atiratre
/ (
dvirātraṃ
yadi
dvirātra
ekastotram
eva
) //
Khanda: 15
Page: 315
Sutra: a
(
tatra
)
vaiṣṇavīṣu
śipiviṣṭavatīṣu
br̥hatā
gauravītena
vā
stuvīran
//
Khanda: 16
Sutra: a
yadi
somau
sam̐sutau
syātāṃ
pratʰamāni
catvāri
saṃbʰārayajūm̐ṣi
hutvā
mahati
rātriyai
prātaranuvākam
upākuryāt
/
tasmin
parihite
\\
ehi
yajamāna
\\
ity
ukte
'nvārabdʰe
yajamāne
saṃveśāyopaveśāya
gāyatriyā
abʰibʰūtyai
svāhā
\\
iti
purastāt
prātaḥsavanasya
juhuyāt
//
Khanda: 17
Sutra: a
uttarāṇi
catvāri
saṃbʰārayajūm̐ṣi
hutvā
saṃveśāyopaveśāya
triṣṭubʰo
'bʰibʰūtyai
svāhā
\\
iti
purastān
mādʰyaṃdinasya
savanasya
juhuyāt
/
uttarāṇi
catvāri
saṃbʰārayajūm̐ṣi
hutvā
saṃveśāyopaveśāya
jagatyā
abʰibʰūtyai
svāhā
\\
iti
purastāt
tr̥tīyasavanasya
juhuyāt
/
uttarāṇi
catvāri
saṃbʰārayajūm̐ṣi
hutvā
saṃveśāyopaveśāyānuṣṭubʰo
'bʰibʰūtyai
svāhā
\\
iti
purastād
anūbandʰyāyā
vapāyā
juhuyāt
/
uttarāṇi
catvāri
saṃbʰārayajūm̐ṣi
hutvā
saṃveśāyopaveśāya
paṅktyā
abʰibʰūtyai
svāhā
\\
iti
purastād
udavasānīyāyā
juhuyāt
/
samiddʰe
'gnau
hūyante
prāṇāpānau
mr̥tyor
mā
pātam
\\
prāṇāpānau
mā
mā
hāsiṣṭam
iti
dve
āhutī
//
Khanda: 18
Page: 316
Sutra: a
purastāt
pāśukāt
sviṣṭakr̥to
juhoty
etivatīḥ
pratipado
bʰavanti
/
pretivanty
ājyāni
/
Khanda: 19
Sutra: a
marutvatīḥ
pūṣanvatīr
vā
pratipado
bʰavanti
//
Khanda: 20
Sutra: a
yady
agniṣṭomaḥ
somaḥ
parastāt
syād
uktʰyaṃ
kurvīta
/
yady
uktʰyaḥ
ṣoḍaśinam
/
yadi
ṣoḍaśy
atirātram
/
yady
atirātro
'ptoryāmam
/
yady
aptoryāmo
dvirātram
/
yadi
dvirātras
trirātram
/
yadi
trirātra
ekastotram
eva
//
Khanda: 21
Page: 317
Sutra: a
abʰijit
kāryo
'bʰijityai
/
viśvajit
kāryo
viśvasya
jityai
/
sarvastomaḥ
sarvapr̥ṣṭʰaḥ
sarvasyāptyai
sarvasyāvaruddʰyai
/
krośānukrośe
kārye
vasiṣṭʰasya
nihave
ubʰe
br̥hadratʰaṃtare
kārye
/
sajanīyam̐
śasyaṃ
vihavyam̐
śasyam
agastyasya
kayā
śubʰīyam̐
śasyam
indrasya
niṣkevalyaṃ
tāni
śam̐sed
abʰivartaṃ
brahmasāma
kuryāt
/
abʰijitaṃ
viśvajitaṃ
vā
yajñakratuṃ
kuryād
iti
saṃpreṣyati
//
Khanda: 22
Sutra: a
pūrvavat
sam̐stʰāpyaḥ
/
abʰiṣutyaṃ
vā
dakṣiṇābʰir
vā
varṣīyām̐sam
yajñakratuṃ
kuryuḥ
//
Khanda: 23
Sutra: a
yāvad
ratʰān
hy
antarā
giriṃ
bʰidvā
nadī
tāvatā
sam̐savaḥ
samānajanapade
sam̐savo
nānājanapade
sam̐savo
nāvidviṣāṇyoḥ
sam̐savo
vidyata
ity
ekeṣām
//
Khanda: 24
Page: 318
Sutra: a
yadi
dīkṣitānām
upatāpaḥ
syān
mahān
āgnīdʰrīyam
upasamādʰāya
brāhmaṇaṃ
dakṣiṇato
niṣādyaikavim̐śatiyavān
darbʰapuñjīlām̐ś
ca
pūrṇapātre
'vadʰāya
brāhmaṇāya
procyāpaḥ
paribrūyāt
---
jīvā
nāma
stʰa
tā
imam
amuṃ
jīvayata
\
jīvikā
nāma
stʰa
tā
imam
amuṃ
jīvayata
\
saṃjīvā
nāma
stʰa
tā
imam
amum̐
saṃjīvayata
\\
iti
praibrūyāt
//
Khanda: 25
Sutra: a
yā
jātā
oṣadʰayas
\\
ity
oṣadʰisūktenaitābʰir
adbʰir
abʰiṣiñcet
//
Khanda: 26
Sutra: a
pāyayaty
etāsām
apāṃ
prāṇāpānau
ta
upām̐svantaryāmau
pātām
asau
\
vyānaṃ
ta
upām̐śusavanaḥ
pātu
\
vācaṃ
ma
aindravāyavaḥ
pātu
\
dakṣakratū
te
maitrāvaruṇaḥ
pātu
\
cakṣuṣī
te
śukrāmantʰinau
pātām
\\
śrotraṃ
ta
āśvinaḥ
pātu
\\
ātmānaṃ
ta
āgrayaṇaḥ
pātu
\\
aṅgāni
ma
uktʰyaḥ
pātu
\\
āyuṣ
ṭe
dʰruvaḥ
pātu
\
vīryaṃ
te
'tigrāhyāḥ
pāntv
asau
\\
ity
abʰimr̥śati
//
Khanda: 27
Page: 319
Sutra: a
pratijapati
prāṇāpānau
ma
upām̐śvantaryāmau
pātām
\\
vyānaṃ
me
upām̐śusavanaḥ
pātu
\
vācaṃ
ma
aindravāyavaḥ
pātu
\
dakṣakratū
me
maitrāvaruṇaḥ
pātu
\
cakṣuṣī
me
śukrāmantʰinau
pātām
\\
śrotraṃ
ma
āśvinaḥ
pātu
\\
ātmānaṃ
ma
āgrayaṇaḥ
pātu
\\
aṅgāni
ma
uktʰyaḥ
pātu
\
vāyur
me
dʰruvaḥ
pātu
\
vīryaṃ
me
'tigrāhyāḥ
pāntu
\\
iti
pratijapite
puṣṭipatau
puṣṭiṃ
prāṇe
prāṇam
apāne
'pānaṃ
vyāne
vyānam
udāna
udānam̐
samāne
samānaṃ
vāci
vācam
asmai
punar
dʰehi
\\
ity
āhutiṃ
juhoti
//
Khanda: 28
Sutra: a
na
punar
bʰeṣajaṃ
karoti
//
Khanda: 29
Sutra: a
yadi
mriyeta
prāg
avabʰr̥tʰād
agnyavabʰr̥tʰaṃ
kuryuḥ
//
Khanda: 30
Sutra: a
avabʰr̥tʰaṃ
vā
gamayitvodāhr̥tyāvabʰr̥tʰād
agnibʰir
abʰisamāhāraṃ
daheyuḥ
//
Khanda: 31
Sutra: a
etāvad
ekāhe
//
Khanda: 32
Sutra: a
ahargaṇe
tu
\\
āhara
daha
\\
ity
uktvā
dakṣiṇāgner
aṅgāraṃ
nirvartya
nirmantʰyena
vā
daheyuḥ
//
Khanda: 33
Page: 320
Sutra: a
dakṣiṇasyāṃ
vediśroṇyām
astʰikumbʰaṃ
nidadʰāti
//
Khanda: 34
Sutra: a
tisr̥bʰiḥ
sārparājñībʰir
abʰipratihr̥tābʰir
udgātāraḥ
stuvīran
//
Khanda: 35
Sutra: a
itara
r̥tvijo
hotr̥pratʰamāḥ
prācīnāvītino
yāmīr
anubruvantaḥ
sārparājñīnāṃ
kīrtayanto
dakṣiṇān
keśapakṣān
udgratʰya
savyān
prasrasya
dakṣiṇān
ūrūn
āgʰnānāḥ
savyān
ity
ekeṣām
//
Khanda: 36
Sutra: a
triḥ
prasavyaṃ
mārjālīyam
anuparīyuḥ
//
Khanda: 37
Sutra: a
aindravāyavāgrā
grahā
maitrāvaruṇāgrā
vā
mārjālīyanyante
bʰakṣān
upaninīyuḥ
//
Khanda: 38
Page: 321
Sutra: a
agna
āyūm̐ṣi
pavase
\\
iti
pratipadaṃ
kurvīran
//
Khanda: 39
Sutra: a
etāvad
anātʰe
nātʰavatas
tu
dagdʰvāstʰīny
upanahya
yas
tasya
svo
nediṣṭʰī
syāt
taṃ
tasya
stʰāne
dīkṣayitvā
tena
saha
yajeran
//
Khanda: 40
Sutra: a
saṃvatsare
'stʰīni
yājayeyuḥ
/
agniṣṭomaḥ
somo
ratʰaṃtaraṃ
gauravītaṃ
vā
sāma
saptadaśaḥ
stomo
vyākʰyāte
grahāgre
stotre
'stʰikumbʰam
upanidadʰāti
//
Khanda: 41
Page: 322
Sutra: a
yāmena
sāmnā
stuvate
/
dvādaśaśataṃ
dakṣiṇā
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.