TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 132
Previous part

Patala: 3  
Khanda: 1  
Page: 496 
Sutra: a     vidʰr̥tir ekasmān na pañcāśo vipāpmanā bʰrātr̥vyeṇāvartante / ya etā upayanty atirātras trayas trivr̥to 'gniṣṭomā atirātro daśa pañcadaśā uktʰyāḥ ṣoḍaśimad daśamam ahar atirātro dvādasá saptadaśā uktʰyā atirātraḥ pr̥ṣṭʰyaḥ ṣaḍaho 'tirātro dvādaśaikavim̐śā uktʰyā atirātro 'yam atirātraḥ //

Khanda: 2  
Sutra: a     
dvitīyo 'yam evaiteṣām̐ śrīr bʰavati / mitraś ca varuṇaś ca dʰātā cāryamā cām̐śaś ca bʰagaś cendraś ca vivasvām̐ś cety etāsāṃ devatānām r̥ddʰim r̥dʰnuvanti / vasīyām̐so bʰavanti / ya etā upayanty atirātraḥ / dvāv abʰiplavau / goāyuṣī dvaudvāv abʰiplavāv abʰijic ca viśvajic cātirātrāv eko 'bʰiplavaḥ sarvastomo navasaptadaśāś cātirātrā dvādaśāhasya daśāhāni mahāvrataś cātirātraś ca //

Khanda: 3  
Page: 497 
Sutra: a     
āñjanābʰyañjanīyas tr̥tīyo yāṃ na jānīyur yadā vāñjate 'bʰi vāñjate śubʰam evātman dadʰate jānanty enān gaulgulavena prātaḥsavane / saugandʰikena mādʰyaṃdine savane / pautudāraveṇa tr̥tīyasavane / ya etā upayanty atirātraś catvāro 'bʰiplavāḥ sarvastomo 'tirātro navarātragarbʰaś ca dvāv abʰiplavau dvādaśāhasya daśāhāny atirātro navarātragarbʰaś caturtʰaḥ / saṃvatsarasaṃmitā saṃvatsarasya prasavaṃ gaccʰanti ya etā upayanty atirātraś caturvim̐śa uktʰyaś cārambʰaṇīyās trivr̥dvau dvāv abʰiplavau pr̥ṣṭʰyaḥ ṣaḍaho 'bʰijit trayaḥ svarasāmāno divākīrtyam ahas trayaḥ svarasāmāno viśvajid eko 'bʰiplavaḥ pratyaṅgo āyuṣī dvādaśāhasya daśāhāni mahāvrataṃ cātirātraś ca //

Sutra: b     
savituḥ kakuhaḥ pañcamaḥ sarvasya prasavaṃ gaccʰanti / ya etā upayanty atirātras trīṇi trivr̥nty ahāny agniṣṭomamukʰaḥ ṣaḍaho 'dʰi yāni trīṇi trivr̥nty ahāny agniṣṭomāv abʰita uktʰyaṃ madʰye tatʰaiva nava pañcadaśāni nava saptadaśāni navaikavim̐śāni dvādaśāhāni mahāvrataṃ cātirātraś ca / r̥tūnām̐ ṣaṣṭʰaṃ pratiṣṭʰākāmā upeyuḥ / atirātraś catvāro 'bʰiplavā mahāvratam / dvāv abʰiplavau dvādaśāhasya daśāhāny atirātram / indrāgnyoḥ saptamo 'tyanyāḥ prajā bʰavanty ojiṣṭʰā bʰavanti / ya etā upayanty atirātraḥ / ṣaḍ abʰiplavā mahāvrataṃ dvāv abʰiplavau dvādaśāhasya daśāhāny atirātraḥ //

Khanda: 4  
Sutra: a     
ekaṣaṣṭirātreṇa yaṃ kāmaṃ kāmayante tam abʰyaśnuvate sarvām r̥ddʰim r̥dʰnuvanti vasīyām̐so bʰavanti / ya etā upayanti atirātraś caturvim̐śa uktʰya ārambʰaṇīyas trivr̥d trayo 'bʰiplavāḥ pr̥ṣṭʰyaḥ ṣaḍaho 'bʰijit trayaḥ svarasāmāno divākīrtyam ahas trayaḥ svarasāmāno 'bʰijit trayas trim̐śārambʰaṇaḥ pr̥ṣṭʰyaḥ ṣaḍaha eko 'bʰiplavaḥ pratyaṅgo āyuṣī dvādaśāhasya daśāhāni mahāvrataṃ cātirātraś ca //

Khanda: 5  
Page: 498 
Sutra: a     
devānām̐ śatarātreṇa devatvaṃ gaccʰanti / ya etā upayanty atirātro jyotir gaur āyus tryahaś caturdaśābʰiplavāḥ dvādaśāhasya daśāhāni mahāvrataṃ cātirātraś cābʰiprayantaḥ samānatra tiṣṭʰanto 'bʰiṣunvanti //

Khanda: 6  
Sutra: a     
ādityānāmayanenaiṣu lokeṣu pratitiṣṭʰanti //

Khanda: 7  
Sutra: a     
gavāmayanena vyākʰyātam //

Khanda: 8  
Sutra: a     
sarve 'bʰiplavā māsāṃ madʰye pr̥ṣṭʰyaḥ pañcadaśās trivr̥to 'bʰiplavāḥ //

Khanda: 9  
Sutra: a     
abʰijitaḥ stʰāne trivr̥d br̥haspatisavaḥ //

Khanda: 10  
Sutra: a     
viśvajitaḥ stʰāne pañcadaśa indrastomaḥ //

Khanda: 11  
Page: 499 
Sutra: a     
pr̥ṣṭʰābʰiplavāv upetya vyūḍʰā agniṣṭomās trivr̥ta udbʰidbalabʰidbʰyām iti / ūno māsa uttame saṃbʰārye 'bʰiplavati / yāṃ madʰye ṣaṣṭʰyaḥ ṣaḍaha ūrdʰvaṃ goāyuṣī //

Khanda: 12  
Sutra: a     
cʰandomā daśarātraḥ //

Khanda: 13  
Sutra: a     
pratyaṅṅ aṣṭācatvārim̐śaṃ catuścatvārim̐śaṃ ṣaṭtrim̐śaṃ dvātrim̐śaṃ trim̐śaṃ dve aṣṭāvim̐śe pañcavim̐śaṃ caturvim̐śam avivākyaṃ daśamaṃ mahāvratam udayanīyaś cātirātra iti //

Khanda: 14  
Sutra: a     
aṅgirasāmayanam̐ svargakāmā upeyuḥ //

Khanda: 15  
Sutra: a     
ādityānāmayanena vyākʰyātam //

Khanda: 16  
Sutra: a     
sarve 'bʰiplavā māsāḥ purastāt pr̥ṣṭʰyāḥ prāg viṣuvata upariṣṭāt pr̥ṣṭʰyā ūrdʰvaṃ viṣuvataś cʰandomā daśarātraḥ / ūrdʰvam̐stomaḥ pañcavim̐śaṃ dve aṣṭāvim̐śe trim̐śaṃ dvātrim̐śam̐ ṣaṭtrim̐śaṃ catvārim̐śam aṣṭācatvārim̐śaṃ catuścatvārim̐śam aṣṭācatvārim̐śaṃ caturvim̐śam avivākyaṃ daśamaṃ mahāvratam udayanīyaṃ cātirātra iti //

Khanda: 17  
Page: 500 
Sutra: a     
dr̥tivātavatorayanena yaṃ kāṃ kāmayante tam abʰyaśnuvate sarvām r̥ddʰim r̥dʰnuvanti vasīyām̐so bʰavanti / ya etā upayanty atirātraḥ //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.