TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 132
Patala: 3
Khanda: 1
Page: 496
Sutra: a
vidʰr̥tir
ekasmān
na
pañcāśo
vipāpmanā
bʰrātr̥vyeṇāvartante
/
ya
etā
upayanty
atirātras
trayas
trivr̥to
'gniṣṭomā
atirātro
daśa
pañcadaśā
uktʰyāḥ
ṣoḍaśimad
daśamam
ahar
atirātro
dvādasá
saptadaśā
uktʰyā
atirātraḥ
pr̥ṣṭʰyaḥ
ṣaḍaho
'tirātro
dvādaśaikavim̐śā
uktʰyā
atirātro
'yam
atirātraḥ
//
Khanda: 2
Sutra: a
dvitīyo
'yam
evaiteṣām̐
śrīr
bʰavati
/
mitraś
ca
varuṇaś
ca
dʰātā
cāryamā
cām̐śaś
ca
bʰagaś
cendraś
ca
vivasvām̐ś
cety
etāsāṃ
devatānām
r̥ddʰim
r̥dʰnuvanti
/
vasīyām̐so
bʰavanti
/
ya
etā
upayanty
atirātraḥ
/
dvāv
abʰiplavau
/
goāyuṣī
dvaudvāv
abʰiplavāv
abʰijic
ca
viśvajic
cātirātrāv
eko
'bʰiplavaḥ
sarvastomo
navasaptadaśāś
cātirātrā
dvādaśāhasya
daśāhāni
mahāvrataś
cātirātraś
ca
//
Khanda: 3
Page: 497
Sutra: a
āñjanābʰyañjanīyas
tr̥tīyo
yāṃ
na
jānīyur
yadā
vāñjate
'bʰi
vāñjate
śubʰam
evātman
dadʰate
jānanty
enān
gaulgulavena
prātaḥsavane
/
saugandʰikena
mādʰyaṃdine
savane
/
pautudāraveṇa
tr̥tīyasavane
/
ya
etā
upayanty
atirātraś
catvāro
'bʰiplavāḥ
sarvastomo
'tirātro
navarātragarbʰaś
ca
dvāv
abʰiplavau
dvādaśāhasya
daśāhāny
atirātro
navarātragarbʰaś
caturtʰaḥ
/
saṃvatsarasaṃmitā
saṃvatsarasya
prasavaṃ
gaccʰanti
ya
etā
upayanty
atirātraś
caturvim̐śa
uktʰyaś
cārambʰaṇīyās
trivr̥dvau
dvāv
abʰiplavau
pr̥ṣṭʰyaḥ
ṣaḍaho
'bʰijit
trayaḥ
svarasāmāno
divākīrtyam
ahas
trayaḥ
svarasāmāno
viśvajid
eko
'bʰiplavaḥ
pratyaṅgo
āyuṣī
dvādaśāhasya
daśāhāni
mahāvrataṃ
cātirātraś
ca
//
Sutra: b
savituḥ
kakuhaḥ
pañcamaḥ
sarvasya
prasavaṃ
gaccʰanti
/
ya
etā
upayanty
atirātras
trīṇi
trivr̥nty
ahāny
agniṣṭomamukʰaḥ
ṣaḍaho
'dʰi
yāni
trīṇi
trivr̥nty
ahāny
agniṣṭomāv
abʰita
uktʰyaṃ
madʰye
tatʰaiva
nava
pañcadaśāni
nava
saptadaśāni
navaikavim̐śāni
dvādaśāhāni
mahāvrataṃ
cātirātraś
ca
/
r̥tūnām̐
ṣaṣṭʰaṃ
pratiṣṭʰākāmā
upeyuḥ
/
atirātraś
catvāro
'bʰiplavā
mahāvratam
/
dvāv
abʰiplavau
dvādaśāhasya
daśāhāny
atirātram
/
indrāgnyoḥ
saptamo
'tyanyāḥ
prajā
bʰavanty
ojiṣṭʰā
bʰavanti
/
ya
etā
upayanty
atirātraḥ
/
ṣaḍ
abʰiplavā
mahāvrataṃ
dvāv
abʰiplavau
dvādaśāhasya
daśāhāny
atirātraḥ
//
Khanda: 4
Sutra: a
ekaṣaṣṭirātreṇa
yaṃ
kāmaṃ
kāmayante
tam
abʰyaśnuvate
sarvām
r̥ddʰim
r̥dʰnuvanti
vasīyām̐so
bʰavanti
/
ya
etā
upayanti
atirātraś
caturvim̐śa
uktʰya
ārambʰaṇīyas
trivr̥d
vā
trayo
'bʰiplavāḥ
pr̥ṣṭʰyaḥ
ṣaḍaho
'bʰijit
trayaḥ
svarasāmāno
divākīrtyam
ahas
trayaḥ
svarasāmāno
'bʰijit
trayas
trim̐śārambʰaṇaḥ
pr̥ṣṭʰyaḥ
ṣaḍaha
eko
'bʰiplavaḥ
pratyaṅgo
āyuṣī
dvādaśāhasya
daśāhāni
mahāvrataṃ
cātirātraś
ca
//
Khanda: 5
Page: 498
Sutra: a
devānām̐
śatarātreṇa
devatvaṃ
gaccʰanti
/
ya
etā
upayanty
atirātro
jyotir
gaur
āyus
tryahaś
caturdaśābʰiplavāḥ
dvādaśāhasya
daśāhāni
mahāvrataṃ
cātirātraś
cābʰiprayantaḥ
samānatra
vā
tiṣṭʰanto
'bʰiṣunvanti
//
Khanda: 6
Sutra: a
ādityānāmayanenaiṣu
lokeṣu
pratitiṣṭʰanti
//
Khanda: 7
Sutra: a
gavāmayanena
vyākʰyātam
//
Khanda: 8
Sutra: a
sarve
'bʰiplavā
māsāṃ
madʰye
pr̥ṣṭʰyaḥ
pañcadaśās
trivr̥to
'bʰiplavāḥ
//
Khanda: 9
Sutra: a
abʰijitaḥ
stʰāne
trivr̥d
br̥haspatisavaḥ
//
Khanda: 10
Sutra: a
viśvajitaḥ
stʰāne
pañcadaśa
indrastomaḥ
//
Khanda: 11
Page: 499
Sutra: a
pr̥ṣṭʰābʰiplavāv
upetya
vyūḍʰā
agniṣṭomās
trivr̥ta
udbʰidbalabʰidbʰyām
iti
/
ūno
māsa
uttame
saṃbʰārye
'bʰiplavati
/
yāṃ
madʰye
ṣaṣṭʰyaḥ
ṣaḍaha
ūrdʰvaṃ
goāyuṣī
//
Khanda: 12
Sutra: a
cʰandomā
daśarātraḥ
//
Khanda: 13
Sutra: a
pratyaṅṅ
aṣṭācatvārim̐śaṃ
catuścatvārim̐śaṃ
ṣaṭtrim̐śaṃ
dvātrim̐śaṃ
trim̐śaṃ
dve
aṣṭāvim̐śe
pañcavim̐śaṃ
caturvim̐śam
avivākyaṃ
daśamaṃ
mahāvratam
udayanīyaś
cātirātra
iti
//
Khanda: 14
Sutra: a
aṅgirasāmayanam̐
svargakāmā
upeyuḥ
//
Khanda: 15
Sutra: a
ādityānāmayanena
vyākʰyātam
//
Khanda: 16
Sutra: a
sarve
'bʰiplavā
māsāḥ
purastāt
pr̥ṣṭʰyāḥ
prāg
viṣuvata
upariṣṭāt
pr̥ṣṭʰyā
ūrdʰvaṃ
viṣuvataś
cʰandomā
daśarātraḥ
/
ūrdʰvam̐stomaḥ
pañcavim̐śaṃ
dve
aṣṭāvim̐śe
trim̐śaṃ
dvātrim̐śam̐
ṣaṭtrim̐śaṃ
catvārim̐śam
aṣṭācatvārim̐śaṃ
catuścatvārim̐śam
aṣṭācatvārim̐śaṃ
caturvim̐śam
avivākyaṃ
daśamaṃ
mahāvratam
udayanīyaṃ
cātirātra
iti
//
Khanda: 17
Page: 500
Sutra: a
dr̥tivātavatorayanena
yaṃ
kāṃ
kāmayante
tam
abʰyaśnuvate
sarvām
r̥ddʰim
r̥dʰnuvanti
vasīyām̐so
bʰavanti
/
ya
etā
upayanty
atirātraḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.