TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 133
Patala: 4
Khanda: 1
Sutra: a
trivr̥tā
māsaṃ
pañcadaśena
māsam̐
saptadaśena
māsam
ekavim̐śena
māsaṃ
triṇavena
māsaṃ
trayastrim̐śena
māsam
/
eta
evottare
māsās
trayastrim̐śārambʰaṇas
trivr̥d
uttamā
atirātraḥ
//
Khanda: 2
Page: 501
Sutra: a
kuṇḍapāyināmayane
māsaṃ
dīkṣitāḥ
//
Khanda: 3
Sutra: a
rājānaṃ
krītvopanahya
dvādaśabʰir
upasadbʰiś
caritvā
haviryajñamāsair
yajante
//
Khanda: 4
Sutra: a
māsam
agnihotraṃ
juhvati
//
Khanda: 5
Sutra: a
māsaṃ
darśapūrṇamāsābʰyāṃ
yajante
//
Khanda: 6
Page: 502
Sutra: a
māsaṃ
vaiśvadevena
māsaṃ
varuṇapragʰāsair
māsam̐
sākamedʰaiḥ
māsam̐
śunāsīrīyeṇa
/
trivr̥tā
māsaṃ
pañcadaśena
māsam
ekavim̐śena
māsaṃ
triṇavena
māsam
aṣṭādaśa
trayastrim̐śāny
ahāni
dvādaśāhasya
daśāhāni
mahāvrataṃ
cātirātraś
ca
//
Khanda: 7
Sutra: a
sarveṇa
yajñena
yajante
//
Khanda: 8
Sutra: a
sarve
bʰavanti
//
Khanda: 9
Sutra: a
atsarukaiś
camasair
bʰakṣayanti
//
Khanda: 10
Sutra: a
yo
hotā
so
'dʰvaryuḥ
sa
potā
ya
udgātā
/
sa
neṣṭā
so
'ccʰāvāko
yo
maitrāvaruṇaḥ
sa
brahmā
/
sa
pratihartā
/
yaḥ
prastotā
sa
brāhmaṇāccʰam̐sī
sa
grāvastud
yaḥ
pratiprastʰātā
so
'gnīt
sa
unnetā
gr̥hapatir
gr̥hapatiḥ
subrahmaṇyaḥ
subrahmaṇyaḥ
//
Khanda: 11
Sutra: a
tapasvināmayane
saṃvatsaraṃ
dīkṣāḥ
/
saṃvatsaram
upasadaḥ
/
saṃvatsaram̐
sutyāḥ
//
Khanda: 12
Sutra: a
prajāpater
dvādaśasaṃvatsaraṃ
prajayā
paśubʰir
jāyante
//
Khanda: 13
Page: 503
Sutra: a
ya
etad
upayanti
trayas
trivr̥taḥ
saṃvatsarās
trayaḥ
pañcadaśās
trayaḥ
saptadaśās
traya
ekavim̐śāḥ
//
Khanda: 14
Sutra: a
etad
eva
naimiṣīyāṇāṃ
svargakāmā
upeyuḥ
/
nava
trivr̥taḥ
saṃvatsarā
nava
pañcadaśā
nava
saptadaśā
navaikavim̐śāḥ
śākyānām̐
ṣaṭtrim̐śat
saṃvatsaraṃ
tarasapuroḍāśam
agastyagr̥hapatikam
//
Khanda: 15
Sutra: a
kāpyādʰvaryavam̐
sam̐stʰite
sam̐stʰite
'hani
gr̥hapatir
mr̥gayāṃ
prayāti
//
Khanda: 16
Sutra: a
sa
yān
mr̥gān
hanti
/
teṣāṃ
tarasāḥ
puroḍāśā
bʰavanti
//
Khanda: 17
Sutra: a
nava
trivr̥taḥ
saṃvatsarā
nava
pañcadaśā
nava
saptadaśā
navaikavim̐śāḥ
//
Khanda: 18
Sutra: a
etena
ha
vai
śākyo
gauravītiḥ
sarvām
r̥ddʰim
r̥dʰnot
sarvām
r̥ddʰimr̥
dʰnuvanti
/
vasīyām̐so
bʰavanti
/
ya
etad
upayanti
//
Khanda: 19
Sutra: a
pañcavim̐śatis
trivr̥taḥ
saṃvatsarāḥ
pañcavim̐śatiḥ
pañcadaśāḥ
pañcavim̐śatiḥ
saptadaśāḥ
pañcavim̐śatir
ekavim̐śāḥ
//
Khanda: 20
Page: 504
Sutra: a
agneḥ
sahasrasādʰyena
sarvasya
prasavaṃ
gaccʰanti
/
ya
etad
upayanty
atirātraḥ
sahasranāmāni
trivr̥to
'gniṣṭomo
'tirātraḥ
//
Khanda: 21
Sutra: a
trīṇi
sārasvatāni
//
Khanda: 22
Sutra: a
mitrāvaruṇayoḥ
pratʰamam
/
indrāgnyor
dvitīyam
/
aryamṇas
tr̥tīyam
//
Khanda: 23
Sutra: a
sarasvatyā
upamajjakena
dīkṣante
//
Khanda: 24
Sutra: a
amāvāsyāyāṃ
prāyaṇīyam
ahas
tad
ahar
vatsān
apākurvanti
//
Khanda: 25
Sutra: a
sam̐stʰite
'tirātre
sāṃnāyyena
yajante
//
Khanda: 26
Sutra: a
tasmin
sam̐stʰite
'dʰvaryuḥ
śamyāṃ
parāsyati
//
Khanda: 27
Sutra: a
sā
yatra
nipatati
tad
gārhapatyaḥ
/
tataḥ
ṣaṭtrim̐śatprakrameṣv
āhavanīyam
//
Khanda: 28
Sutra: a
cakrīvanti
sadohavirdʰānāny
āgnīdʰraś
ca
//
Khanda: 29
Sutra: a
ulūkʰalabudʰno
yūpaḥ
prakr̥ṣya
upopta
eva
//
Khanda: 30
Sutra: a
noparavān
kʰananti
Khanda: 31
Page: 505
Sutra: a
ta
etam
āpūryamāṇapakṣam
amāvāsyena
yajanti
//
Khanda: 32
Sutra: a
paurṇamāsyāṃ
goṣṭoma
uktʰyo
ratʰaṃtarasāmā
//
Khanda: 33
Sutra: a
tasmin
sam̐stʰite
paurṇamāsena
yajante
//
Khanda: 34
Sutra: a
ta
etam
aparapakṣaṃ
paurṇamāsena
yajanti
//
Khanda: 35
Sutra: a
amāvāsyāyām
āyuṣṭoma
uktʰyo
br̥hatsāmaivaṃ
viparyāsayanti
//
Khanda: 36
Sutra: a
sarasvatyā
dakṣiṇena
tīreṇākrośanto
yānti
//
Khanda: 37
Sutra: a
dr̥ṣadvatyā
apyaye
'ponaptrīyaṃ
caruṃ
nirupyātiyanti
//
Khanda: 38
Sutra: a
gavāṃ
daśasu
śate
varṣabʰam
utsr̥janti
//
Khanda: 39
Sutra: a
yadā
daśaśataṃ
kurvanty
atʰaikam
uttʰānam
/
yadā
śatam̐
sahasraṃ
kurvanty
atʰaikam
uttʰānam
/
yadaiṣāṃ
gr̥hapatir
mriyate
'tʰaikam
uttʰānam
/
yadā
vā
sarvaṃ
jyāniṃ
jīyanty
atʰaikam
uttʰānam
/
yadā
plakṣaṃ
prasravaṇaṃ
prāpnuvanty
atʰaikam
uttʰānam
/
plakṣaṃ
prasravaṇaṃ
prāpyāgnaye
kāmāyeṣṭiṃ
nirvapanti
//
Khanda: 40
Sutra: a
tasyām
aśvāṃ
puruṣīṃ
ca
dʰenuke
dattvā
kārapacavaṃ
prati
yamunāvabʰr̥tʰam
abʰyavayanti
//
Khanda: 41
Page: 506
Sutra: a
devamanuṣyebʰyas
tiro
bʰavanti
//
Khanda: 42
Sutra: a
dvitīye
'tirātre
jyotir
gaur
āyur
ayanaṃ
viśvajidabʰijitā
manuṣyebʰyas
tiro
bʰavanti
//
Khanda: 43
Sutra: a
dvitīye
'tirātre
jyotir
gaur
āyur
ayanaṃ
viśvajidabʰijitāvindrakukṣī
/
aty
anyāḥ
prajā
bʰavanti
//
Khanda: 44
Sutra: a
ojiṣṭʰā
bʰavanti
//
Khanda: 45
Sutra: a
tr̥tīye
'tirātras
trivr̥t
pañcadaśam
apare
goāyuṣī
indrakukṣī
//
Khanda: 46
Sutra: a
aryamṇaḥ
pantʰānaṃ
yanti
//
devayānaṃ
pantʰānaṃ
gaccʰanti
//
Khanda: 47
Sutra: a
dārṣadvate
saṃvatsaraṃ
brāhmaṇasya
gā
rakṣet
//
Khanda: 48
Sutra: a
saṃvatsaraṃ
vyarṇe
naitandʰave
'gnim
indʰīta
//
Khanda: 49
Sutra: a
saṃvatsare
pariṇahyāgnīn
ādadʰīta
//
Khanda: 50
Sutra: a
dr̥ṣadvatyā
dakṣiṇena
tīreṇāgneyenāṣṭākapālena
śamyāparāsā
//
Khanda: 51
Page: 507
Sutra: a
triḥ
plakṣaṃ
prati
yamunām
avabʰr̥tʰam
abʰyavayanti
//
Khanda: 52
Sutra: a
tad
eva
manuṣyebʰyas
tiro
bʰavati
//
Khanda: 53
Sutra: a
turāyaṇena
sarvām
r̥ddʰim
r̥dʰnuvanti
//
Khanda: 54
Sutra: a
parameṣṭʰitāṃ
gaccʰanti
//
Khanda: 55
Sutra: a
āgneyo
'ṣṭākapāla
aindrāgna
ekādaśakapālo
vaiśvadevaṃ
carum
//
Khanda: 56
Sutra: a
dīkṣitaḥ
kr̥ṣṇājinaṃ
pratimuñcate
//
Khanda: 57
Sutra: a
mānuṣīm
eva
tena
samr̥ddʰim
r̥dʰnoti
//
Khanda: 58
Sutra: a
yat
tapas
tapyate
daivīṃ
tena
haviruccʰiṣṭavrato
bʰavati
//
Khanda: 59
Sutra: a
saṃvatsaram
aharahar
iṣṭibʰir
yajate
//
Khanda: 60
Sutra: a
savanakalpo
bʰavati
//
Khanda: 61
Sutra: a
sarvasatreṇāpa
punarmr̥tyuṃ
jayati
//
Khanda: 62
Sutra: a
ādityānām
ivaiṣāṃ
prakāśo
bʰavati
//
Khanda: 63
Sutra: a
atirātrāv
agniṣṭomaṃ
madʰye
//
Khanda: 64
Page: 508
Sutra: a
sarvo
daśadaśī
saṃvatsaro
dvādaśo
viṣuvān
//
Khanda: 65
Sutra: a
trisaṃvatsaraṃ
gavāmayanam
ādityānām
aṅgirasām
/
prajāpatiṃ
bʰūmānaṃ
gaccʰanty
abʰi
svargaṃ
lokaṃ
jayanty
eṣu
lokeṣu
pratitiṣṭʰanti
//
Khanda: 66
Sutra: a
prajāpateḥ
sahasrasaṃvatsareṇa
prajāpater
r̥ddʰim
r̥dʰnuvanti
//
Khanda: 67
Sutra: a
ya
etad
upayanty
atirātraḥ
sahasram̐
saṃvatsarāṃs
trivr̥to
'gniṣṭomo
atirātraḥ
//
Khanda: 68
Sutra: a
viśvasr̥jām̐
sahasrasaṃvatsaraṃ
viśvam
enān
anusr̥jate
/
ya
etad
upayanti
pañcapañcāśatas
trivr̥taḥ
saṃvatsarāḥ
pañcapañcāśataḥ
pañcadaśāḥ
pañcapañcāśataḥ
saptadaśāḥ
pañcapañcāśata
ekavim̐śāḥ
/
viśvasr̥jām̐
sahasrasaṃvatsaram
/
viśvam
enān
anusr̥jate
/
ya
etad
upayanti
/
tatra
śloko
viśvasr̥jaḥ
pratʰamāḥ
satram
āsata
sahasrasamaṃ
prasutena
yantaḥ
/
tato
ha
jajñe
bʰuvanasya
gopā
hiraṇmayaḥ
śakunir
brahmanāmeti
/
tatra
brahmaṇaḥ
sāyujyam̐
salokatām
yanti
ya
etad
upayanti
ya
etad
upayanti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.