TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 133
Previous part

Patala: 4  
Khanda: 1  
Sutra: a     trivr̥tā māsaṃ pañcadaśena māsam̐ saptadaśena māsam ekavim̐śena māsaṃ triṇavena māsaṃ trayastrim̐śena māsam / eta evottare māsās trayastrim̐śārambʰaṇas trivr̥d uttamā atirātraḥ //

Khanda: 2  
Page: 501 
Sutra: a     
kuṇḍapāyināmayane māsaṃ dīkṣitāḥ //

Khanda: 3  
Sutra: a     
rājānaṃ krītvopanahya dvādaśabʰir upasadbʰiś caritvā haviryajñamāsair yajante //

Khanda: 4  
Sutra: a     
māsam agnihotraṃ juhvati //

Khanda: 5  
Sutra: a     
māsaṃ darśapūrṇamāsābʰyāṃ yajante //

Khanda: 6  
Page: 502 
Sutra: a     
māsaṃ vaiśvadevena māsaṃ varuṇapragʰāsair māsam̐ sākamedʰaiḥ māsam̐ śunāsīrīyeṇa / trivr̥tā māsaṃ pañcadaśena māsam ekavim̐śena māsaṃ triṇavena māsam aṣṭādaśa trayastrim̐śāny ahāni dvādaśāhasya daśāhāni mahāvrataṃ cātirātraś ca //

Khanda: 7  
Sutra: a     
sarveṇa yajñena yajante //

Khanda: 8  
Sutra: a     
sarve bʰavanti //

Khanda: 9  
Sutra: a     
atsarukaiś camasair bʰakṣayanti //

Khanda: 10  
Sutra: a     
yo hotā so 'dʰvaryuḥ sa potā ya udgātā / sa neṣṭā so 'ccʰāvāko yo maitrāvaruṇaḥ sa brahmā / sa pratihartā / yaḥ prastotā sa brāhmaṇāccʰam̐sī sa grāvastud yaḥ pratiprastʰātā so 'gnīt sa unnetā gr̥hapatir gr̥hapatiḥ subrahmaṇyaḥ subrahmaṇyaḥ //

Khanda: 11  
Sutra: a     
tapasvināmayane saṃvatsaraṃ dīkṣāḥ / saṃvatsaram upasadaḥ / saṃvatsaram̐ sutyāḥ //

Khanda: 12  
Sutra: a     
prajāpater dvādaśasaṃvatsaraṃ prajayā paśubʰir jāyante //

Khanda: 13  
Page: 503 
Sutra: a     
ya etad upayanti trayas trivr̥taḥ saṃvatsarās trayaḥ pañcadaśās trayaḥ saptadaśās traya ekavim̐śāḥ //

Khanda: 14  
Sutra: a     
etad eva naimiṣīyāṇāṃ svargakāmā upeyuḥ / nava trivr̥taḥ saṃvatsarā nava pañcadaśā nava saptadaśā navaikavim̐śāḥ śākyānām̐ ṣaṭtrim̐śat saṃvatsaraṃ tarasapuroḍāśam agastyagr̥hapatikam //

Khanda: 15  
Sutra: a     
kāpyādʰvaryavam̐ sam̐stʰite sam̐stʰite 'hani gr̥hapatir mr̥gayāṃ prayāti //

Khanda: 16  
Sutra: a     
sa yān mr̥gān hanti / teṣāṃ tarasāḥ puroḍāśā bʰavanti //

Khanda: 17  
Sutra: a     
nava trivr̥taḥ saṃvatsarā nava pañcadaśā nava saptadaśā navaikavim̐śāḥ //

Khanda: 18  
Sutra: a     
etena ha vai śākyo gauravītiḥ sarvām r̥ddʰim r̥dʰnot sarvām r̥ddʰimr̥ dʰnuvanti / vasīyām̐so bʰavanti / ya etad upayanti //

Khanda: 19  
Sutra: a     
pañcavim̐śatis trivr̥taḥ saṃvatsarāḥ pañcavim̐śatiḥ pañcadaśāḥ pañcavim̐śatiḥ saptadaśāḥ pañcavim̐śatir ekavim̐śāḥ //

Khanda: 20  
Page: 504 
Sutra: a     
agneḥ sahasrasādʰyena sarvasya prasavaṃ gaccʰanti / ya etad upayanty atirātraḥ sahasranāmāni trivr̥to 'gniṣṭomo 'tirātraḥ //

Khanda: 21  
Sutra: a     
trīṇi sārasvatāni //

Khanda: 22  
Sutra: a     
mitrāvaruṇayoḥ pratʰamam / indrāgnyor dvitīyam / aryamṇas tr̥tīyam //

Khanda: 23  
Sutra: a     
sarasvatyā upamajjakena dīkṣante //

Khanda: 24  
Sutra: a     
amāvāsyāyāṃ prāyaṇīyam ahas tad ahar vatsān apākurvanti //

Khanda: 25  
Sutra: a     
sam̐stʰite 'tirātre sāṃnāyyena yajante //

Khanda: 26  
Sutra: a     
tasmin sam̐stʰite 'dʰvaryuḥ śamyāṃ parāsyati //

Khanda: 27  
Sutra: a     
yatra nipatati tad gārhapatyaḥ / tataḥ ṣaṭtrim̐śatprakrameṣv āhavanīyam //

Khanda: 28  
Sutra: a     
cakrīvanti sadohavirdʰānāny āgnīdʰraś ca //

Khanda: 29  
Sutra: a     
ulūkʰalabudʰno yūpaḥ prakr̥ṣya upopta eva //

Khanda: 30  
Sutra: a     
noparavān kʰananti

Khanda: 31  
Page: 505 
Sutra: a     
ta etam āpūryamāṇapakṣam amāvāsyena yajanti //

Khanda: 32  
Sutra: a     
paurṇamāsyāṃ goṣṭoma uktʰyo ratʰaṃtarasāmā //

Khanda: 33  
Sutra: a     
tasmin sam̐stʰite paurṇamāsena yajante //

Khanda: 34  
Sutra: a     
ta etam aparapakṣaṃ paurṇamāsena yajanti //

Khanda: 35  
Sutra: a     
amāvāsyāyām āyuṣṭoma uktʰyo br̥hatsāmaivaṃ viparyāsayanti //

Khanda: 36  
Sutra: a     
sarasvatyā dakṣiṇena tīreṇākrośanto yānti //

Khanda: 37  
Sutra: a     
dr̥ṣadvatyā apyaye 'ponaptrīyaṃ caruṃ nirupyātiyanti //

Khanda: 38  
Sutra: a     
gavāṃ daśasu śate varṣabʰam utsr̥janti //

Khanda: 39  
Sutra: a     
yadā daśaśataṃ kurvanty atʰaikam uttʰānam / yadā śatam̐ sahasraṃ kurvanty atʰaikam uttʰānam / yadaiṣāṃ gr̥hapatir mriyate 'tʰaikam uttʰānam / yadā sarvaṃ jyāniṃ jīyanty atʰaikam uttʰānam / yadā plakṣaṃ prasravaṇaṃ prāpnuvanty atʰaikam uttʰānam / plakṣaṃ prasravaṇaṃ prāpyāgnaye kāmāyeṣṭiṃ nirvapanti //

Khanda: 40  
Sutra: a     
tasyām aśvāṃ puruṣīṃ ca dʰenuke dattvā kārapacavaṃ prati yamunāvabʰr̥tʰam abʰyavayanti //

Khanda: 41  
Page: 506 
Sutra: a     
devamanuṣyebʰyas tiro bʰavanti //

Khanda: 42  
Sutra: a     
dvitīye 'tirātre jyotir gaur āyur ayanaṃ viśvajidabʰijitā manuṣyebʰyas tiro bʰavanti //

Khanda: 43  
Sutra: a     
dvitīye 'tirātre jyotir gaur āyur ayanaṃ viśvajidabʰijitāvindrakukṣī / aty anyāḥ prajā bʰavanti //

Khanda: 44  
Sutra: a     
ojiṣṭʰā bʰavanti //

Khanda: 45  
Sutra: a     
tr̥tīye 'tirātras trivr̥t pañcadaśam apare goāyuṣī indrakukṣī //

Khanda: 46  
Sutra: a     
aryamṇaḥ pantʰānaṃ yanti // devayānaṃ pantʰānaṃ gaccʰanti //

Khanda: 47  
Sutra: a     
dārṣadvate saṃvatsaraṃ brāhmaṇasya rakṣet //

Khanda: 48  
Sutra: a     
saṃvatsaraṃ vyarṇe naitandʰave 'gnim indʰīta //

Khanda: 49  
Sutra: a     
saṃvatsare pariṇahyāgnīn ādadʰīta //

Khanda: 50  
Sutra: a     
dr̥ṣadvatyā dakṣiṇena tīreṇāgneyenāṣṭākapālena śamyāparāsā //

Khanda: 51  
Page: 507 
Sutra: a     
triḥ plakṣaṃ prati yamunām avabʰr̥tʰam abʰyavayanti //

Khanda: 52  
Sutra: a     
tad eva manuṣyebʰyas tiro bʰavati //

Khanda: 53  
Sutra: a     
turāyaṇena sarvām r̥ddʰim r̥dʰnuvanti //

Khanda: 54  
Sutra: a     
parameṣṭʰitāṃ gaccʰanti //

Khanda: 55  
Sutra: a     
āgneyo 'ṣṭākapāla aindrāgna ekādaśakapālo vaiśvadevaṃ carum //

Khanda: 56  
Sutra: a     
dīkṣitaḥ kr̥ṣṇājinaṃ pratimuñcate //

Khanda: 57  
Sutra: a     
mānuṣīm eva tena samr̥ddʰim r̥dʰnoti //

Khanda: 58  
Sutra: a     
yat tapas tapyate daivīṃ tena haviruccʰiṣṭavrato bʰavati //

Khanda: 59  
Sutra: a     
saṃvatsaram aharahar iṣṭibʰir yajate //

Khanda: 60  
Sutra: a     
savanakalpo bʰavati //

Khanda: 61  
Sutra: a     
sarvasatreṇāpa punarmr̥tyuṃ jayati //

Khanda: 62  
Sutra: a     
ādityānām ivaiṣāṃ prakāśo bʰavati //

Khanda: 63  
Sutra: a     
atirātrāv agniṣṭomaṃ madʰye //

Khanda: 64  
Page: 508 
Sutra: a     
sarvo daśadaśī saṃvatsaro dvādaśo viṣuvān //

Khanda: 65  
Sutra: a     
trisaṃvatsaraṃ gavāmayanam ādityānām aṅgirasām / prajāpatiṃ bʰūmānaṃ gaccʰanty abʰi svargaṃ lokaṃ jayanty eṣu lokeṣu pratitiṣṭʰanti //

Khanda: 66  
Sutra: a     
prajāpateḥ sahasrasaṃvatsareṇa prajāpater r̥ddʰim r̥dʰnuvanti //

Khanda: 67  
Sutra: a     
ya etad upayanty atirātraḥ sahasram̐ saṃvatsarāṃs trivr̥to 'gniṣṭomo atirātraḥ //

Khanda: 68  
Sutra: a     
viśvasr̥jām̐ sahasrasaṃvatsaraṃ viśvam enān anusr̥jate / ya etad upayanti pañcapañcāśatas trivr̥taḥ saṃvatsarāḥ pañcapañcāśataḥ pañcadaśāḥ pañcapañcāśataḥ saptadaśāḥ pañcapañcāśata ekavim̐śāḥ / viśvasr̥jām̐ sahasrasaṃvatsaram / viśvam enān anusr̥jate / ya etad upayanti / tatra śloko viśvasr̥jaḥ pratʰamāḥ satram āsata sahasrasamaṃ prasutena yantaḥ / tato ha jajñe bʰuvanasya gopā hiraṇmayaḥ śakunir brahmanāmeti / tatra brahmaṇaḥ sāyujyam̐ salokatām yanti ya etad upayanti ya etad upayanti //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.