TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 134
Previous part

Prasna: 21  
Patala: 0  
Khanda: 1  
Page: 673 
Sutra: a     devā yo apsu mahima iṣavaḥ sa

Sutra: b     
idam āpaḥ pravahata \ yat kiṃca duritaṃ mayi / \ yac cāham abʰidudroha \ yac ca śepa udākr̥tam //

Sutra: c     
bʰūḥ prapadye \ bʰuvaḥ prapadye \ suvaḥ prapadye \ bʰūr bʰuvaḥ suvaḥ prapadye \ satyaṃ prapadye \\ r̥taṃ prapadye \\ amr̥taṃ prapadye \ prajāpateḥ priyāṃ tanuvam anārtāṃ prapadye \ gāyatrīṃ prapadye \ triṣṭubʰaṃ prapadye \ jagatīṃ prapadye \\ anuṣṭubʰaṃ prapadye \ paṅktiṃ prapadye \ cʰandobʰiś cʰādaye \ cʰanobʰiś cʰanno 'smi \\ idam ahaṃ pañcadaśena vajreṇa dviṣantaṃ bʰrātr̥vyam avakrāmāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /

Sutra: d     
daśahotā bʰūr bʰuvaḥ suvaḥ /

Sutra: e     
hiṃ namo mātre pr̥tʰivyai //

Sutra: f     
indram anvārabʰāmahe hotr̥varye purohitam /

Sutra: g     
yenāyann uttamam̐ suvar devā aṅgiraso divam //

Sutra: h     
ṣaṣṭiś cādʰvaryo navatiś ca pāśās \\ adʰvaryum agnim antarā viyattāḥ / \ sinanti pākam ati dʰīra eti \\ r̥tasya pantʰām anvemi hotā //

Khanda: 2  
Sutra: a     
caturhotā pañcahotā ṣaḍḍʰotā saptahotā //

Page: 674 
Sutra: b     
samudraṃ māvapadam ādityasyāvr̥tam anvāvarte * /
      
FN emended. Ed.: anvāvarteta.

Sutra: c     
ṣaṇ morvīr am̐hasas pāntu dyauś ca pr̥tʰivī cāhaś ca rātriś ca kr̥ṣiś ca vr̥ṣṭiś ca tviṣiś cāpacitiś cāpaś cauṣadʰayaś ca /

Sutra: d     
nirastaḥ paravasuḥ /

Sutra: e     
ye naḥ sapatnā apa te bʰavantu \\ indrāgnibʰyām avabādʰāmahe tān / \ vasavo rudrā ādityā uparispr̥śaṃ \\ ugraṃ cettāram adʰirājam akran / j

Sutra: f     
un nivata ud udvataś ca geṣam * \\ pātaṃ dyāvāpr̥tʰivī adyāhnaḥ /
      
FN emended. Ed.: keṣam.

Sutra: g     
sīda hotaḥ sva u loke cikitvān \ sādayo yajñam̐ sukr̥tasya yonau / \ devāvīr devān haviṣā yajāsi \\ agne br̥had yajamāne vayo dʰāḥ /

Sutra: h     
ni hotā hotr̥ṣadane vidānas \ tveṣo dīdivām̐ asadat sudakṣaḥ / \ adabdʰavratapatir vasiṣṭʰaḥ \ sahasraṃbʰaraḥ śucijihvo agniḥ //

Sutra: i     
lokakr̥tau lokaṃ me kr̥ṇutam \\ saṃtāptam \ eṣa vāṃ lokaḥ /

Sutra: j     
pra me brūta bʰāgadʰeyaṃ yatʰā vas \\ yena patʰā havyamā vo vahāmi \ juṣṭām adya devebʰyo vācam udyāsam \\ juṣṭāṃ brahmabʰyas \\ juṣṭāṃ nārāśam̐sāya //

Sutra: k     
vāg ojaḥ \ saha ojas \\ mayi prāṇāpānau / \ vāg vaṣaṭkāra namas te astu \ him̐sīḥ //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.