TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 134
Prasna: 21
Patala: 0
Khanda: 1
Page: 673
Sutra: a
devā
yo
apsu
mahima
iṣavaḥ
sa
Sutra: b
idam
āpaḥ
pravahata
\
yat
kiṃca
duritaṃ
mayi
/ \
yac
cāham
abʰidudroha
\
yac
ca
śepa
udākr̥tam
//
Sutra: c
bʰūḥ
prapadye
\
bʰuvaḥ
prapadye
\
suvaḥ
prapadye
\
bʰūr
bʰuvaḥ
suvaḥ
prapadye
\
satyaṃ
prapadye
\\
r̥taṃ
prapadye
\\
amr̥taṃ
prapadye
\
prajāpateḥ
priyāṃ
tanuvam
anārtāṃ
prapadye
\
gāyatrīṃ
prapadye
\
triṣṭubʰaṃ
prapadye
\
jagatīṃ
prapadye
\\
anuṣṭubʰaṃ
prapadye
\
paṅktiṃ
prapadye
\
cʰandobʰiś
cʰādaye
\
cʰanobʰiś
cʰanno
'smi
\\
idam
ahaṃ
pañcadaśena
vajreṇa
dviṣantaṃ
bʰrātr̥vyam
avakrāmāmi
yo
'smān
dveṣṭi
yaṃ
ca
vayaṃ
dviṣmaḥ
/
Sutra: d
daśahotā
bʰūr
bʰuvaḥ
suvaḥ
/
Sutra: e
hiṃ
namo
mātre
pr̥tʰivyai
//
Sutra: f
indram
anvārabʰāmahe
hotr̥varye
purohitam
/
Sutra: g
yenāyann
uttamam̐
suvar
devā
aṅgiraso
divam
//
Sutra: h
ṣaṣṭiś
cādʰvaryo
navatiś
ca
pāśās
\\
adʰvaryum
agnim
antarā
viyattāḥ
/ \
sinanti
pākam
ati
dʰīra
eti
\\
r̥tasya
pantʰām
anvemi
hotā
//
Khanda: 2
Sutra: a
caturhotā
pañcahotā
ṣaḍḍʰotā
saptahotā
//
Page: 674
Sutra: b
samudraṃ
māvapadam
ādityasyāvr̥tam
anvāvarte
* /
FN
emended
.
Ed
.:
anvāvarteta
.
Sutra: c
ṣaṇ
morvīr
am̐hasas
pāntu
dyauś
ca
pr̥tʰivī
cāhaś
ca
rātriś
ca
kr̥ṣiś
ca
vr̥ṣṭiś
ca
tviṣiś
cāpacitiś
cāpaś
cauṣadʰayaś
ca
/
Sutra: d
nirastaḥ
paravasuḥ
/
Sutra: e
ye
naḥ
sapatnā
apa
te
bʰavantu
\\
indrāgnibʰyām
avabādʰāmahe
tān
/ \
vasavo
rudrā
ādityā
uparispr̥śaṃ
mā
\\
ugraṃ
cettāram
adʰirājam
akran
/
j
Sutra: f
un
nivata
ud
udvataś
ca
geṣam
* \\
pātaṃ
mā
dyāvāpr̥tʰivī
adyāhnaḥ
/
FN
emended
.
Ed
.:
keṣam
.
Sutra: g
sīda
hotaḥ
sva
u
loke
cikitvān
\
sādayo
yajñam̐
sukr̥tasya
yonau
/ \
devāvīr
devān
haviṣā
yajāsi
\\
agne
br̥had
yajamāne
vayo
dʰāḥ
/
Sutra: h
ni
hotā
hotr̥ṣadane
vidānas
\
tveṣo
dīdivām̐
asadat
sudakṣaḥ
/ \
adabdʰavratapatir
vasiṣṭʰaḥ
\
sahasraṃbʰaraḥ
śucijihvo
agniḥ
//
Sutra: i
lokakr̥tau
lokaṃ
me
kr̥ṇutam
\\
mā
mā
saṃtāptam
\
eṣa
vāṃ
lokaḥ
/
Sutra: j
pra
me
brūta
bʰāgadʰeyaṃ
yatʰā
vas
\\
yena
patʰā
havyamā
vo
vahāmi
\
juṣṭām
adya
devebʰyo
vācam
udyāsam
\\
juṣṭāṃ
brahmabʰyas
\\
juṣṭāṃ
nārāśam̐sāya
//
Sutra: k
vāg
ojaḥ
\
saha
ojas
\\
mayi
prāṇāpānau
/ \
vāg
vaṣaṭkāra
namas
te
astu
\
mā
mā
him̐sīḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.