TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 135
Previous part

Patala: 1  
Khanda: 1  
Sutra: a     darśapūrṇamāsayor hautraṃ vyākʰyāsyāmaḥ //

Khanda: 2  
Sutra: a     
kl̥pte hotr̥ṣadane devā yo apsu mahimas \\ ity apa ācāmati //

Khanda: 3  
Page: 675 
Sutra: a     
yajñopavītyācānto vihāram abʰyetyāntareṇa vedyutkarau bʰūḥ prapadye \ bʰuvaḥ prapadye \\ iti pratipadyate / uttareṇa vedim avastʰāya cʰandobʰiś * cʰādaye \ cʰandobʰiś cʰanno 'smi \\ iti japati //
      
FN < cʰandobʰiś

Khanda: 4  
Sutra: a     
dakṣiṇena pādenottarāṃ vediśroṇīm avakrāmati \\ idam ahaṃ pañcadaśena vajreṇa \\ iti //

Khanda: 5  
Sutra: a     
atra tiṣṭʰan sāmidʰenīr anvāha //

Khanda: 6  
Page: 676 
Sutra: a     
āvr̥tasyaitāni vāco niyamyāni bʰavanti //

Khanda: 7  
Sutra: a     
sāmidʰenīsaṃpraiṣādadʰyā paridʰānīyāyāḥ puronuvākyāsaṃpraiṣādadʰyā praṇavādyājyāsaṃpraiṣādadʰyā vaṣaṭkārān nigadam ārabʰyāsamāpter hr̥dayadeśe 'ñjaliṃ kr̥tvānubrūyād yajec ca //

Khanda: 8  
Sutra: a     
atʰādʰvaryuḥ saṃpreṣyati \\ agnaye samidʰyamānāyānubrūhi \\ iti brahman sāmidʰenīr anuvakṣyāmi \\ iti brahmāṇam āmantrayate / brahmann anuvakṣyāmi \\ iti / prasava ukte daśahotāraṃ vyākʰyāya vyāhr̥tīr japitvā him iti trir hiṃ karoti //

Khanda: 9  
Page: 677 
Sutra: a     
pra vo vājā abʰidyavas \\ iti pañcadaśa sāmidʰenīr anvāha madʰyamasvareṇeti vijñāyate //

Khanda: 10  
Page: 678 
Sutra: a     
yat krauñcam anvāhāsuraṃ tad yan mandraṃ mānuṣaṃ tad yad antarā tat sadevam antarānūcyam̐ sadevatvāya //

Khanda: 11  
Sutra: a     
triḥ pratʰamām anvāha trir uttamām anavānaṃ evaṃ pañcadaś asaṃpadyante //

Khanda: 12  
Page: 679 
Sutra: a     
api vānuvacane'nuvacane 'pānity uttame 'nuvacane \\ agna āyāhi vītaye \\ ity etasyā ardʰarce 'pānity evam itarāsu pūrvasyāś cottaram uttarasyāś ca pūrvam ardʰarcau saṃdadʰāti //

Khanda: 13  
Page: 680 
Sutra: a     
sarveṣv r̥ganteṣu praṇavaṃ dadʰāti //

Khanda: 14  
Page: 681 
Sutra: a     
oṃkāram udāttam r̥cā sam̐hitam ūnam atʰavā pūrṇam om ity ūnam o3m iti pūrṇaṃ pūrṇam evāvasānīyaṃ yad r̥cy uttamaṃ cʰandomānaṃ tad apohya tasya stʰāne yat pūrṇaṃ cʰandomānaṃ tasya vyañjanaṃ na tal lupyate //

Khanda: 15  
Sutra: a     
taṃ tvā samidbʰir aṅgiras \\ ity etām̐ sāmidʰenīṃ trir vigr̥hṇāti / samiddʰo agne \\ iti //

Khanda: 16  
Page: 682 
Sutra: a     
so 'vadʰyāyikaṃ padaṃ pratiṣidya dadʰāti / tatʰā srugādāpana uttamaṃ nasyām āha \\ upahūteḍā \\ upahūteḍā \\ itīḍāyām / śaṃ no astu dvipade śaṃ catuṣpat \\ iti śaṃyuvāke / yac cānyat prakr̥tāv evaṃjātīyam̐ syāt tad eva tatra niyamyeta //

Khanda: 17  
Page: 683 
Sutra: a     
ājuhota duvasyata \\ ity uttarayā paridadʰāti //

Khanda: 18  
Sutra: a     
tvaṃ varuṇas \\ iti vasiṣṭʰarājanyānām //

Khanda: 19  
Sutra: a     
jagatyā vaiśyasya //

Sutra: b     
yadi kāmayeta brahmavarcasam astv iti gāyatriyā paridadʰyāt //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.