TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 135
Patala: 1
Khanda: 1
Sutra: a
darśapūrṇamāsayor
hautraṃ
vyākʰyāsyāmaḥ
//
Khanda: 2
Sutra: a
kl̥pte
hotr̥ṣadane
devā
yo
apsu
mahimas
\\
ity
apa
ācāmati
//
Khanda: 3
Page: 675
Sutra: a
yajñopavītyācānto
vihāram
abʰyetyāntareṇa
vedyutkarau
bʰūḥ
prapadye
\
bʰuvaḥ
prapadye
\\
iti
pratipadyate
/
uttareṇa
vedim
avastʰāya
cʰandobʰiś
*
cʰādaye
\
cʰandobʰiś
cʰanno
'smi
\\
iti
japati
//
FN
<
cʰandobʰiś
Khanda: 4
Sutra: a
dakṣiṇena
pādenottarāṃ
vediśroṇīm
avakrāmati
\\
idam
ahaṃ
pañcadaśena
vajreṇa
\\
iti
//
Khanda: 5
Sutra: a
atra
tiṣṭʰan
sāmidʰenīr
anvāha
//
Khanda: 6
Page: 676
Sutra: a
āvr̥tasyaitāni
vāco
niyamyāni
bʰavanti
//
Khanda: 7
Sutra: a
sāmidʰenīsaṃpraiṣādadʰyā
paridʰānīyāyāḥ
puronuvākyāsaṃpraiṣādadʰyā
praṇavādyājyāsaṃpraiṣādadʰyā
vaṣaṭkārān
nigadam
ārabʰyāsamāpter
hr̥dayadeśe
'ñjaliṃ
kr̥tvānubrūyād
yajec
ca
//
Khanda: 8
Sutra: a
atʰādʰvaryuḥ
saṃpreṣyati
\\
agnaye
samidʰyamānāyānubrūhi
\\
iti
brahman
sāmidʰenīr
anuvakṣyāmi
\\
iti
brahmāṇam
āmantrayate
/
brahmann
anuvakṣyāmi
\\
iti
vā
/
prasava
ukte
daśahotāraṃ
vyākʰyāya
vyāhr̥tīr
japitvā
him
iti
trir
hiṃ
karoti
//
Khanda: 9
Page: 677
Sutra: a
pra
vo
vājā
abʰidyavas
\\
iti
pañcadaśa
sāmidʰenīr
anvāha
madʰyamasvareṇeti
vijñāyate
//
Khanda: 10
Page: 678
Sutra: a
yat
krauñcam
anvāhāsuraṃ
tad
yan
mandraṃ
mānuṣaṃ
tad
yad
antarā
tat
sadevam
antarānūcyam̐
sadevatvāya
//
Khanda: 11
Sutra: a
triḥ
pratʰamām
anvāha
trir
uttamām
anavānaṃ
tā
evaṃ
pañcadaś
asaṃpadyante
//
Khanda: 12
Page: 679
Sutra: a
api
vānuvacane'nuvacane
'pānity
uttame
'nuvacane
\\
agna
āyāhi
vītaye
\\
ity
etasyā
ardʰarce
'pānity
evam
itarāsu
pūrvasyāś
cottaram
uttarasyāś
ca
pūrvam
ardʰarcau
saṃdadʰāti
//
Khanda: 13
Page: 680
Sutra: a
sarveṣv
r̥ganteṣu
praṇavaṃ
dadʰāti
//
Khanda: 14
Page: 681
Sutra: a
oṃkāram
udāttam
r̥cā
sam̐hitam
ūnam
atʰavā
pūrṇam
om
ity
ūnam
o3m
iti
pūrṇaṃ
pūrṇam
evāvasānīyaṃ
yad
r̥cy
uttamaṃ
cʰandomānaṃ
tad
apohya
tasya
stʰāne
yat
pūrṇaṃ
cʰandomānaṃ
tasya
vyañjanaṃ
na
tal
lupyate
//
Khanda: 15
Sutra: a
taṃ
tvā
samidbʰir
aṅgiras
\\
ity
etām̐
sāmidʰenīṃ
trir
vigr̥hṇāti
/
samiddʰo
agne
\\
iti
//
Khanda: 16
Page: 682
Sutra: a
so
'vadʰyāyikaṃ
padaṃ
pratiṣidya
dadʰāti
/
tatʰā
srugādāpana
uttamaṃ
nasyām
āha
\\
upahūteḍā
\\
upahūteḍā
\\
itīḍāyām
/
śaṃ
no
astu
dvipade
śaṃ
catuṣpat
\\
iti
śaṃyuvāke
/
yac
cānyat
prakr̥tāv
evaṃjātīyam̐
syāt
tad
eva
tatra
niyamyeta
//
Khanda: 17
Page: 683
Sutra: a
ājuhota
duvasyata
\\
ity
uttarayā
paridadʰāti
//
Khanda: 18
Sutra: a
tvaṃ
varuṇas
\\
iti
vasiṣṭʰarājanyānām
//
Khanda: 19
Sutra: a
jagatyā
vaiśyasya
//
Sutra: b
yadi
kāmayeta
brahmavarcasam
astv
iti
gāyatriyā
paridadʰyāt
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.