TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 136
Previous part

Patala: 2  
Khanda: 1  
Page: 685 
Sutra: a     trīm̐s tr̥cān anubrūyād brāhmaṇasya / trīm̐s tr̥cān anubrūyād rājanyasya / trīm̐s tr̥cān anubrūyād vaiśyasyeti vijñāyate //

Khanda: 2  
Sutra: a     
pāñcadaśyena vikalperan //

Khanda: 3  
Sutra: a     
vaiśyasya sāptadaśyena / tasya pr̥ṭʰupājavatyau dʰāyye purastāt samiddʰavatyāḥ //

Khanda: 4  
Page: 688 
Sutra: a     
ekavim̐śatim anubrūyād iti brāhmaṇavyākʰyātāḥ kāmyāḥ sāmidʰenīkalpās teṣāṃ pāñcadaśyena dʰarmā vyākʰyātāḥ //

Khanda: 5  
Page: 689 
Sutra: a     
bahuyājina iti gāyatrītriṣṭubjagatīṣu sarvartusomayājī bahuyājī bʰavatīti vijñāyate //

Khanda: 6  
Page: 690 
Sutra: a     
aparimitam anubrūyād iti / ūrdʰvam aṣṭācatvārim̐śataṃ parimāṇeṣu yātʰākāmyante 'dʰīyīran / yāsāṃ tu vikr̥tau dʰāyyāśabdena vidʰānaṃ bʰavati yatʰāpr̥tʰupājavatyau dʰāyye / anumatyau dʰāyye / uṣṇikkakubʰau dʰāyye / mānavī r̥cau dʰāyye kuryād iti purastāt samiddʰavatyā āgamayed gāyatrīr āgneyīr āgamayet tatʰāgamayed yatʰā pratʰamottamayor āvr̥ttyā saṃkʰyā pūryeta //

Khanda: 7  
Sutra: a     
uttame 'nuvacane \\ agne mahām̐ asi brāhmaṇa bʰārata \\ ity atrāpāniti //

Khanda: 8  
Page: 691 
Sutra: a     
atʰa pravaraṃ pravr̥ṇite / yatʰā yajamānasyārṣeyam̐ saha pareṇa trīnanantarānamuto 'rvāca ityāmantraṇena bʰārgavavāsiṣṭʰeti vijñāyate //

Khanda: 9  
Sutra: a     
ekaṃ vr̥ṇīte dvau vr̥ṇīte trīn vr̥ṇīte na caturo vr̥ṇīte na pañcāni pravr̥ṇīta iti kr̥tsnasya pravarasya stʰāne mānava \\ ity eva brūyād ity ekeṣām //

Khanda: 10  
Page: 692 
Sutra: a     
atʰa nivido dadʰāti // deveddʰo manviddʰas \\ iti pratipadyate / sapta padāny uktvāpāniti //

Khanda: 11  
Page: 693 
Sutra: a     
atʰa catvāry atʰa catvāri //

Khanda: 12  
Sutra: a     
devatā āvāhayati \\ agnim agna āvaha \ somam āvaha \\ agnim āvaha \ prajāpatim āvaha \\ agnīṣomāv āvaha \\ ity agnīṣomīye puroḍāśa iti paurṇamāsyām //

Khanda: 13  
Page: 694 
Sutra: a     
nāmāvāsyāyām upām̐śuyājo vidyate //

Khanda: 14  
Sutra: a     
ūrdʰvam āgneyasyāvāhanāt \\ indrāgnī āvaha \\ ity asaṃnayatas \\ indram āvaha \\ iti saṃnayata indrayājinas \\ mahendram āvaha \\ iti mahendrayājinas \\ devām̐ ājyapām̐ āvaha \\ iti samānam ubʰayatra //

Khanda: 15  
Page: 696 
Sutra: a     
varaṇaṃ pratyūrdʰvajñum upaviśati //

Khanda: 16  
Sutra: a     
ūrdʰvajñur āsīno vr̥ṇīta iti hetur vijñāyate //

Khanda: 17  
Sutra: a     
yatrābʰijānāti \\ asau mānuṣas \\ iti tad upottʰāya namo mātre pr̥tʰivyai \\ iti pr̥tʰivīm abʰimr̥śati //

Khanda: 18  
Sutra: a     
caturhotrāraṃ pañcahotāram̐ ṣaḍḍʰotāram̐ saptahotāram iti japitvā \\ indram anvārabʰāmahe \\ iti dakṣiṇena hastenādʰvaryum anvārabʰate //

Khanda: 19  
Sutra: a     
savyena tūṣṇīm āgnīdʰram //

Khanda: 20  
Sutra: a     
ṣaṣṭiś cādʰvaryo navatiś ca pāśās \\ ity antareṇāhavanīyam adʰvaryuṃ ca pratyaṅṅ etya samudraṃ māvapadam ādityasyāvr̥tam anvāvarte \\ iti pradakṣiṇam anvāvartate //

Khanda: 21  
Page: 697 
Sutra: a     
ṣaṇ morvīr am̐hasas pāntu tvā \\ iti japitvā hotr̥ṣadanaṃ prāpya nirastaḥ parāvasur iti hotr̥ṣadanāt tr̥ṇaṃ nirasyāpa upaspr̥śya ye naḥ sapatnā apa te bʰavantu \\ iti hotr̥ṣadanam avabādʰate 'bʰyukṣya hotr̥ṣadanam un nivata ud udvataś ca geṣam iti / upaviśati sīda hotar iti ca //

Khanda: 22  
Sutra: a     
ni hotā hotr̥ṣadane \\ ity āsīno japati //

Khanda: 23  
Sutra: a     
lokakr̥tau lokaṃ me kr̥ṇutam iti gārhapatyāhavanīyau samīkṣate //

Khanda: 24  
Sutra: a     
pra me brūta bʰāgadʰeyam iti devatā upatiṣṭʰate //

Khanda: 25  
Sutra: a     
tataḥ srucāv ādāpayati \\ agnir hotā vettv agnir hotraṃ vettu \\ iti //

Khanda: 26  
Sutra: a     
mandreṇa stʰānena prāg ājyabʰāgābʰyām / madʰyamena pradʰānāni / uttamena sviṣṭakr̥tprabʰr̥ti //

Khanda: 27  
Page: 698 
Sutra: a     
samidʰo yaja \\ iti saṃpreṣite samidʰo agna ājyasya viyantu \\ iti yajati / tanūnapād agna ājyasya vettu \\ iti dvitīyam / narāśam̐so dvitīyaḥ prayājo vasiṣṭʰaśunakānāṃ narāśam̐so agna ājyasya vettu \\ iti \\ iḍo agna ājyasya viyantu \\ iti tr̥tīyam / barhir agna ājyasya vettu \\ iti caturtʰam \\ svāhāgnim \\ svāhā somam \\ svāhāmum iti cottame prayāje yatʰoktadevatā upalakṣayati //

Khanda: 28  
Page: 699 
Sutra: a     
atʰājyabʰāgābʰyāṃ pracarati //

Khanda: 29  
Sutra: a     
tayor yājyāpuronuvākye //

Khanda: 30  
Sutra: a     
yājyaiva prayājānūyājeṣu //

Khanda: 31  
Sutra: a     
teṣāṃ pracarya sarvāsu puronuvākyāsu praṇavaṃ dadʰāti sa vyākʰyātaḥ //

Khanda: 32  
Sutra: a     
atʰa yājyāyā yad r̥cy uttamaṃ cʰandomānaṃ tenodāttenābʰisaṃdadʰat \\ vauṣaṭ \\ iti vaṣaṭkaroti //

Khanda: 33  
Sutra: a     
tatraitad ekāraikārau yājyānte bʰavataḥ / āikāraṃ tatra kuryād yatraukāraukārāv āukāraṃ tatra kuryāt / ity atra pragrahebʰyo 'tʰa yatra kavargapratʰamā yājyānte syus tr̥tīyam̐ svavargīyaṃ makāre paravanna ṅakāraṇakāranakāreṣu vikāraḥ //

Khanda: 34  
Page: 700 
Sutra: a     
atʰa yatrāvarṇopadʰo visarjanīyaḥ / ākāraṃ dīrgʰaṃ ratʰate 'nusarepʰam ivarṇopadʰa īkāram uvarṇopadʰa ūkāraṃ vaṣaṭkāro yājyāntāḥ plutāḥ svarāvyañjanāntāyāḥ pūrvo brūhi praiṣyoṃkārau śrauṣaṭ \\ ity avasāne vīhi \\ iti ca vaha ā ca vaha ye yajāmahe paraṃ ca / na svaṃ mahimānam āvaha \\ iti \\ āśrāvayośrāvaya gʰorā ye * iti vibʰāṣā, īdr̥gayaṇety ubʰayataḥ plāvanaṃ vyākāraṇam / sarvatra na plāvayen na ca śrūyata iti kāśakr̥tsnasya //
      
FN ???

Khanda: 35  
Sutra: a     
cekitāno yatʰālakṣaṇaṃ tu pravacanaśeṣo 'bʰilakṣaṇaṃ brūhi \\ iti puronuvākyāsaṃpraiṣas \\ yaja \\ iti yājyāsaṃpraiṣas \\ ye yajāmahe \\ iti prativacanaḥ //

Khanda: 36  
Sutra: a     
ye yajāmahe 'mum iti yatʰādevatam upalakṣya vyāhr̥tīr japitvā yājyānte vaṣaṭkaroti //

Khanda: 37  
Sutra: a     
vaṣaṭ \\ ity eke samāmananti / vauṣaṭ \\ ity eke / vāṣaṭ \\ ity eke / vaṣāṭ \\ ity eke //

Khanda: 38  
Page: 701 
Sutra: a     
saṃtatam r̥cā vaṣaṭkarotīti vijñāyate //

Khanda: 39  
Sutra: a     
balīya r̥cā vaṣaṭkarotīti vijñāyate //

Khanda: 40  
Sutra: a     
yaṃ kāmayeta pāpīyānt syād iti nīcaistarāṃ tasya yājyāyā vaṣaṭkuryāt //

Khanda: 41  
Sutra: a     
yaṃ kāmayeta na pāpīyān na kṣeyān iti samaṃ tasya yājyāyā vaṣaṭkuryāt //

Khanda: 42  
Sutra: a     
yaṃ kāmayeta vasīyāñ cʰreyānt syād ity uccaistarāṃ tasya yājyāyā vaṣaṭkuryāt //

Khanda: 43  
Sutra: a     
apagūrya vaṣaṭkaroti str̥tyā ity uccair śabdasaṃyogāt //

Khanda: 44  
Page: 702 
Sutra: a     
yaṃ kāmayeta pramāyukaḥ syād iti tasyoccair apagūrya niṣkʰidanti vaṣaṭkuryād ity uccaiḥ krauñcam iva vaṣaṭkuryāt svargakāmasyeti vijñāyate //

Khanda: 45  
Page: 703 
Sutra: a     
vaṣaṭkr̥tyavaṣaṭkr̥tya prāṇyāpānya nimiṣet / vāg ojaḥ \ saha ojas \\ vāg vaṣaṭkāro namas te astu \ him̐sīr iti prayuktaṃ vaṣaṭkāram anumantrayate //

Khanda: 46  
Sutra: a     
agnir vr̥trāṇi jaṅgʰanat \\ ity āgneyasyājyabʰāgasya puronuvākyā / tvam̐ somāsi satpatir iti somasya vr̥dʰanvatī / amāvāsyāyām agniḥ pratnena janmanā \\ ity āgneyasya / soma gīrbʰiṣ ṭvā vayam iti saumyasya / samānī yājye ājyabʰāgau juṣāṇā yājyāv eke samāmananti // r̥gyājyāv eke / samāviṣāv eke / amūham ity uttaram āheti vijñāyate //

Khanda: 47  
Page: 704 
Sutra: a     
atʰa pradʰānānāṃ yājyānuvākyā agnir mūrdʰā \ bʰuva * * ity āgneyasya prajāpate savedasā \\ ity upām̐śuyājasya //
      
FN < bʰuvaḥ
      
FN emended. Ed.: bʰava (iti).

Khanda: 48  
Page: 705 
Sutra: a     
agnīṣomā \ yuvam ity agnīṣomīyasyendrāgnī rocanād iva śnatʰad vr̥tram ity aindrāgnasya \\ endra sānasim̐ rayim \\ prasasāhiṣe \\ ity aindrasya mahām̐ indro ya ojasā \ mahām̐ indro nr̥vat \\ iti māhendrasya //

Khanda: 49  
Sutra: a     
piprīhi devām̐ uśato yaviṣṭʰa iti sviṣṭakr̥taḥ puronuvākyā ye yajāmahe \\ agnim̐ sviṣṭakr̥tam \ āyāḍ amuṣya \\ ayāḍ amuṣya \\ iti yatʰoktadevatā upalakṣya \\ agne yad adya viśo adʰvarasya hotar iti yajati //

Khanda: 50  
Page: 706 
Sutra: a     
gāyatryau saṃyājye brahmavarcasakāmasya kuryāt / triṣṭubʰau vīryakāmasya / jagatyau paśukāmasyānuṣṭubʰau pratiṣṭʰākāmasya paṅktyau yajñakāmasya virājāv annakāmasyeti vijñāyate //

Khanda: 51  
Sutra: a     
aṅguliparvaṇī avagʰrāyāpa upaspr̥śati //

Khanda: 52  
Sutra: a     
atʰāsyādʰvaryur antareṇāṅguṣṭʰaprādeśanīṃ ca lepād upastr̥ṇāti svayam̐ hotā madʰyato dvir ādatte 'dʰvaryur vānyataral lepena cābʰigʰārite vinigr̥hṇāti cāṅgulibʰiḥ //

Khanda: 53  
Page: 707 
Sutra: a     
vijñāyate ca na prasr̥tam̐ hastaṃ dʰārayed yat prasr̥tam̐ hastaṃ dʰārayet prabʰram̐śukā asmān paśavaḥ syuḥ //

Khanda: 54  
Sutra: a     
abʰinigr̥hyevāsītātʰeḍām upahvayate //

Khanda: 55  
Sutra: a     
mukʰena saṃmitā * \\ upahūtam̐ ratʰaṃtaram ity upām̐śūktvā \\ upahūtām̐ ho ity ata uccair itarat //
      
FN < saṃmitās?

Khanda: 56  
Sutra: a     
yaṃ kāmayetāpaśuḥ syād iti parācīṃ tasyeḍām upahvayate / yaṃ kāmayeta paśumān syād iti pratīcīṃ tasyeḍām upahvayata / iḍopahūtā \\ upahūteḍā \\ iti tat pratīcyopahūyamānāyām //

Khanda: 57  
Page: 708 
Sutra: a     
avāntareḍāṃ prāśnāti vācaspataye tvā hutaṃ prāśnāmi \ sadasaspataye tvā hutaṃ prāśnāmi \\ iti //

Khanda: 58  
Sutra: a     
caturdʰā karṇikānāṃ hotr̥bʰāgaṃ prāśnāti pr̥tʰivyai bʰāgo 'si \\ iti //

Khanda: 59  
Sutra: a     
anvāhāryaṃ pratigr̥hya pratyetyānūyājādi pratipadyate //

Khanda: 60  
Sutra: a     
nānūyājeṣu ye yajāmahaṃ karoti //

Khanda: 61  
Sutra: a     
vyāhr̥tibʰir eva pratipadyate //

Khanda: 62  
Sutra: a     
devān yaja \\ iti saṃpreṣite // devaṃ barhir vasuvane vasudʰeyasya vettu \\ iti yajati / devo narāśam̐so vasuvane vasudʰeyasya vettu iti dvitīyam / devo agniḥ sviṣṭakr̥t \\ ity anavānam uttamam anūyājaṃ yajaty amatsate samata iti vijñāyate //

Khanda: 63  
Page: 709 
Sutra: a     
sūktā brūhi \\ iti saṃpreṣite \\ idaṃ dyāvāpr̥tʰivī bʰadram abʰūt \\ iti sūktavākaṃ pratipadyate / sūktavāke yatʰoktadevatā upalakṣayati / upām̐śuyāje juṣatāvīvr̥dʰetākr̥ta * \\ ity upāṃśūccair itarat //
      
FN juṣata, āvīvr̥dʰa, ita, ākr̥ta???

Khanda: 64  
Sutra: a     
āśāste 'yaṃ yajamāno 'sau \\ iti yajamānasya nāmanī gr̥hṇāti / tr̥tīyam̐ somayājinaḥ //

Khanda: 65  
Page: 710 
Sutra: a     
śaṃyor brūhi \\ iti saṃpreṣite tac cʰaṃ yor āvr̥ṇīmahe \\ iti śaṃyuvākaṃ pratipadyate //

Khanda: 66  
Sutra: a     
uktvā śaṃyuvākam̐ haviḥśeṣān prāśnāti //

Khanda: 67  
Sutra: a     
patnīsaṃyājeṣu vedam ādāya pratyaṅṅ etyāpareṇa gārhapatyam upaviśya patnīḥ saṃyājayati / upām̐śudʰvānena \\ āpyāyasva \ saṃ te \\ iti somasya \\ iha tvaṣṭāram agriyam \\ tan nas turīpam iti tvaṣṭus \\ rākām aham \\ yās te rāke \\ iti rākāyāḥ sinīvāli supāṇir iti sinīvālyāḥ kuhūm aham \\ kuhūr devānām iti kuhvoḥ / devānāṃ patnīr uśatīr avantu nas \\ uta gnā viyantu devapatnīr iti devānāṃ patnīnām agnir hotā gr̥hapatir \ vayam u tvā gr̥hapate janānām ity agner gr̥hapateḥ //

Khanda: 68  
Page: 711 
Sutra: a     
akte aṅguliparvaṇī avagʰrāyāpa upaspr̥śati //

Khanda: 69  
Sutra: a     
ājyeḍām upahvayate yatʰā samāmnātaḥ //

Khanda: 70  
Sutra: a     
ūrdʰvaṃ piṣṭalepapʰalīkaraṇahomābʰyām \\ vedo 'si \ vittir asi \\ iti vedaṃ patnyai prayaccʰati //

Khanda: 71  
Sutra: a     
vedo 'si \ vedase tvā \ vedo me vinda \\ iti //

Khanda: 72  
Sutra: a     
gʰr̥tavantaṃ kulāyinam iti vedam̐ hotā str̥ṇann eti gārhapatyāt saṃtatam āhavanīyāt //

Khanda: 73  
Sutra: a     
yatʰetaṃ pratiniṣkrāmati //

Khanda: 74  
Page: 712 
Sutra: a     
saṃtiṣṭʰate darśapūrṇamāsayor hautram //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.