TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 136
Patala: 2
Khanda: 1
Page: 685
Sutra: a
trīm̐s
tr̥cān
anubrūyād
brāhmaṇasya
/
trīm̐s
tr̥cān
anubrūyād
rājanyasya
/
trīm̐s
tr̥cān
anubrūyād
vaiśyasyeti
vijñāyate
//
Khanda: 2
Sutra: a
pāñcadaśyena
vikalperan
//
Khanda: 3
Sutra: a
vaiśyasya
sāptadaśyena
/
tasya
pr̥ṭʰupājavatyau
dʰāyye
purastāt
samiddʰavatyāḥ
//
Khanda: 4
Page: 688
Sutra: a
ekavim̐śatim
anubrūyād
iti
brāhmaṇavyākʰyātāḥ
kāmyāḥ
sāmidʰenīkalpās
teṣāṃ
pāñcadaśyena
dʰarmā
vyākʰyātāḥ
//
Khanda: 5
Page: 689
Sutra: a
bahuyājina
iti
gāyatrītriṣṭubjagatīṣu
sarvartusomayājī
bahuyājī
bʰavatīti
vijñāyate
//
Khanda: 6
Page: 690
Sutra: a
aparimitam
anubrūyād
iti
/
ūrdʰvam
aṣṭācatvārim̐śataṃ
parimāṇeṣu
yātʰākāmyante
'dʰīyīran
/
yāsāṃ
tu
vikr̥tau
dʰāyyāśabdena
vidʰānaṃ
bʰavati
yatʰāpr̥tʰupājavatyau
dʰāyye
/
anumatyau
dʰāyye
/
uṣṇikkakubʰau
dʰāyye
/
mānavī
r̥cau
dʰāyye
kuryād
iti
purastāt
samiddʰavatyā
āgamayed
gāyatrīr
āgneyīr
āgamayet
tatʰāgamayed
yatʰā
pratʰamottamayor
āvr̥ttyā
saṃkʰyā
pūryeta
//
Khanda: 7
Sutra: a
uttame
'nuvacane
\\
agne
mahām̐
asi
brāhmaṇa
bʰārata
\\
ity
atrāpāniti
//
Khanda: 8
Page: 691
Sutra: a
atʰa
pravaraṃ
pravr̥ṇite
/
yatʰā
yajamānasyārṣeyam̐
saha
pareṇa
trīnanantarānamuto
'rvāca
ityāmantraṇena
bʰārgavavāsiṣṭʰeti
vijñāyate
//
Khanda: 9
Sutra: a
ekaṃ
vr̥ṇīte
dvau
vr̥ṇīte
trīn
vr̥ṇīte
na
caturo
vr̥ṇīte
na
pañcāni
pravr̥ṇīta
iti
kr̥tsnasya
pravarasya
stʰāne
mānava
\\
ity
eva
brūyād
ity
ekeṣām
//
Khanda: 10
Page: 692
Sutra: a
atʰa
nivido
dadʰāti
//
deveddʰo
manviddʰas
\\
iti
pratipadyate
/
sapta
padāny
uktvāpāniti
//
Khanda: 11
Page: 693
Sutra: a
atʰa
catvāry
atʰa
catvāri
//
Khanda: 12
Sutra: a
devatā
āvāhayati
\\
agnim
agna
āvaha
\
somam
āvaha
\\
agnim
āvaha
\
prajāpatim
āvaha
\\
agnīṣomāv
āvaha
\\
ity
agnīṣomīye
puroḍāśa
iti
paurṇamāsyām
//
Khanda: 13
Page: 694
Sutra: a
nāmāvāsyāyām
upām̐śuyājo
vidyate
//
Khanda: 14
Sutra: a
ūrdʰvam
āgneyasyāvāhanāt
\\
indrāgnī
āvaha
\\
ity
asaṃnayatas
\\
indram
āvaha
\\
iti
saṃnayata
indrayājinas
\\
mahendram
āvaha
\\
iti
mahendrayājinas
\\
devām̐
ājyapām̐
āvaha
\\
iti
samānam
ubʰayatra
//
Khanda: 15
Page: 696
Sutra: a
varaṇaṃ
pratyūrdʰvajñum
upaviśati
//
Khanda: 16
Sutra: a
ūrdʰvajñur
āsīno
vr̥ṇīta
iti
hetur
vijñāyate
//
Khanda: 17
Sutra: a
yatrābʰijānāti
\\
asau
mānuṣas
\\
iti
tad
upottʰāya
namo
mātre
pr̥tʰivyai
\\
iti
pr̥tʰivīm
abʰimr̥śati
//
Khanda: 18
Sutra: a
caturhotrāraṃ
pañcahotāram̐
ṣaḍḍʰotāram̐
saptahotāram
iti
japitvā
\\
indram
anvārabʰāmahe
\\
iti
dakṣiṇena
hastenādʰvaryum
anvārabʰate
//
Khanda: 19
Sutra: a
savyena
tūṣṇīm
āgnīdʰram
//
Khanda: 20
Sutra: a
ṣaṣṭiś
cādʰvaryo
navatiś
ca
pāśās
\\
ity
antareṇāhavanīyam
adʰvaryuṃ
ca
pratyaṅṅ
etya
samudraṃ
māvapadam
ādityasyāvr̥tam
anvāvarte
\\
iti
pradakṣiṇam
anvāvartate
//
Khanda: 21
Page: 697
Sutra: a
ṣaṇ
morvīr
am̐hasas
pāntu
tvā
\\
iti
japitvā
hotr̥ṣadanaṃ
prāpya
nirastaḥ
parāvasur
iti
hotr̥ṣadanāt
tr̥ṇaṃ
nirasyāpa
upaspr̥śya
ye
naḥ
sapatnā
apa
te
bʰavantu
\\
iti
hotr̥ṣadanam
avabādʰate
'bʰyukṣya
hotr̥ṣadanam
un
nivata
ud
udvataś
ca
geṣam
iti
/
upaviśati
sīda
hotar
iti
ca
//
Khanda: 22
Sutra: a
ni
hotā
hotr̥ṣadane
\\
ity
āsīno
japati
//
Khanda: 23
Sutra: a
lokakr̥tau
lokaṃ
me
kr̥ṇutam
iti
gārhapatyāhavanīyau
samīkṣate
//
Khanda: 24
Sutra: a
pra
me
brūta
bʰāgadʰeyam
iti
devatā
upatiṣṭʰate
//
Khanda: 25
Sutra: a
tataḥ
srucāv
ādāpayati
\\
agnir
hotā
vettv
agnir
hotraṃ
vettu
\\
iti
//
Khanda: 26
Sutra: a
mandreṇa
stʰānena
prāg
ājyabʰāgābʰyām
/
madʰyamena
pradʰānāni
/
uttamena
sviṣṭakr̥tprabʰr̥ti
//
Khanda: 27
Page: 698
Sutra: a
samidʰo
yaja
\\
iti
saṃpreṣite
samidʰo
agna
ājyasya
viyantu
\\
iti
yajati
/
tanūnapād
agna
ājyasya
vettu
\\
iti
dvitīyam
/
narāśam̐so
dvitīyaḥ
prayājo
vasiṣṭʰaśunakānāṃ
narāśam̐so
agna
ājyasya
vettu
\\
iti
\\
iḍo
agna
ājyasya
viyantu
\\
iti
tr̥tīyam
/
barhir
agna
ājyasya
vettu
\\
iti
caturtʰam
\\
svāhāgnim
\\
svāhā
somam
\\
svāhāmum
iti
cottame
prayāje
yatʰoktadevatā
upalakṣayati
//
Khanda: 28
Page: 699
Sutra: a
atʰājyabʰāgābʰyāṃ
pracarati
//
Khanda: 29
Sutra: a
tayor
yājyāpuronuvākye
//
Khanda: 30
Sutra: a
yājyaiva
prayājānūyājeṣu
//
Khanda: 31
Sutra: a
teṣāṃ
pracarya
sarvāsu
puronuvākyāsu
praṇavaṃ
dadʰāti
sa
vyākʰyātaḥ
//
Khanda: 32
Sutra: a
atʰa
yājyāyā
yad
r̥cy
uttamaṃ
cʰandomānaṃ
tenodāttenābʰisaṃdadʰat
\\
vauṣaṭ
\\
iti
vaṣaṭkaroti
//
Khanda: 33
Sutra: a
tatraitad
ekāraikārau
yājyānte
bʰavataḥ
/
āikāraṃ
tatra
kuryād
yatraukāraukārāv
āukāraṃ
tatra
kuryāt
/
ity
atra
pragrahebʰyo
'tʰa
yatra
kavargapratʰamā
yājyānte
syus
tr̥tīyam̐
svavargīyaṃ
makāre
paravanna
ṅakāraṇakāranakāreṣu
vikāraḥ
//
Khanda: 34
Page: 700
Sutra: a
atʰa
yatrāvarṇopadʰo
visarjanīyaḥ
/
ākāraṃ
dīrgʰaṃ
ratʰate
'nusarepʰam
ivarṇopadʰa
īkāram
uvarṇopadʰa
ūkāraṃ
vaṣaṭkāro
yājyāntāḥ
plutāḥ
svarāvyañjanāntāyāḥ
pūrvo
brūhi
praiṣyoṃkārau
śrauṣaṭ
\\
ity
avasāne
vīhi
\\
iti
ca
vaha
ā
ca
vaha
ye
yajāmahe
paraṃ
ca
/
na
svaṃ
mahimānam
āvaha
\\
iti
\\
āśrāvayośrāvaya
gʰorā
ye
*
iti
vibʰāṣā
,
īdr̥gayaṇety
ubʰayataḥ
plāvanaṃ
vyākāraṇam
/
sarvatra
na
plāvayen
na
ca
śrūyata
iti
kāśakr̥tsnasya
//
FN
???
Khanda: 35
Sutra: a
cekitāno
yatʰālakṣaṇaṃ
tu
pravacanaśeṣo
'bʰilakṣaṇaṃ
brūhi
\\
iti
puronuvākyāsaṃpraiṣas
\\
yaja
\\
iti
yājyāsaṃpraiṣas
\\
ye
yajāmahe
\\
iti
prativacanaḥ
//
Khanda: 36
Sutra: a
ye
yajāmahe
'mum
iti
yatʰādevatam
upalakṣya
vyāhr̥tīr
japitvā
yājyānte
vaṣaṭkaroti
//
Khanda: 37
Sutra: a
vaṣaṭ
\\
ity
eke
samāmananti
/
vauṣaṭ
\\
ity
eke
/
vāṣaṭ
\\
ity
eke
/
vaṣāṭ
\\
ity
eke
//
Khanda: 38
Page: 701
Sutra: a
saṃtatam
r̥cā
vaṣaṭkarotīti
vijñāyate
//
Khanda: 39
Sutra: a
balīya
r̥cā
vaṣaṭkarotīti
vijñāyate
//
Khanda: 40
Sutra: a
yaṃ
kāmayeta
pāpīyānt
syād
iti
nīcaistarāṃ
tasya
yājyāyā
vaṣaṭkuryāt
//
Khanda: 41
Sutra: a
yaṃ
kāmayeta
na
pāpīyān
na
kṣeyān
iti
samaṃ
tasya
yājyāyā
vaṣaṭkuryāt
//
Khanda: 42
Sutra: a
yaṃ
kāmayeta
vasīyāñ
cʰreyānt
syād
ity
uccaistarāṃ
tasya
yājyāyā
vaṣaṭkuryāt
//
Khanda: 43
Sutra: a
apagūrya
vaṣaṭkaroti
str̥tyā
ity
uccair
vā
śabdasaṃyogāt
//
Khanda: 44
Page: 702
Sutra: a
yaṃ
kāmayeta
pramāyukaḥ
syād
iti
tasyoccair
apagūrya
niṣkʰidanti
vaṣaṭkuryād
ity
uccaiḥ
krauñcam
iva
vaṣaṭkuryāt
svargakāmasyeti
vijñāyate
//
Khanda: 45
Page: 703
Sutra: a
vaṣaṭkr̥tyavaṣaṭkr̥tya
prāṇyāpānya
nimiṣet
/
vāg
ojaḥ
\
saha
ojas
\\
vāg
vaṣaṭkāro
namas
te
astu
\
mā
mā
him̐sīr
iti
prayuktaṃ
vaṣaṭkāram
anumantrayate
//
Khanda: 46
Sutra: a
agnir
vr̥trāṇi
jaṅgʰanat
\\
ity
āgneyasyājyabʰāgasya
puronuvākyā
/
tvam̐
somāsi
satpatir
iti
somasya
vr̥dʰanvatī
/
amāvāsyāyām
agniḥ
pratnena
janmanā
\\
ity
āgneyasya
/
soma
gīrbʰiṣ
ṭvā
vayam
iti
saumyasya
/
samānī
yājye
ājyabʰāgau
juṣāṇā
yājyāv
eke
samāmananti
//
r̥gyājyāv
eke
/
samāviṣāv
eke
/
amūham
ity
uttaram
āheti
vijñāyate
//
Khanda: 47
Page: 704
Sutra: a
atʰa
pradʰānānāṃ
yājyānuvākyā
agnir
mūrdʰā
\
bʰuva
* *
ity
āgneyasya
prajāpate
savedasā
\\
ity
upām̐śuyājasya
//
FN
<
bʰuvaḥ
FN
emended
.
Ed
.:
bʰava
(iti)
.
Khanda: 48
Page: 705
Sutra: a
agnīṣomā
\
yuvam
ity
agnīṣomīyasyendrāgnī
rocanād
iva
śnatʰad
vr̥tram
ity
aindrāgnasya
\\
endra
sānasim̐
rayim
\\
prasasāhiṣe
\\
ity
aindrasya
mahām̐
indro
ya
ojasā
\
mahām̐
indro
nr̥vat
\\
iti
māhendrasya
//
Khanda: 49
Sutra: a
piprīhi
devām̐
uśato
yaviṣṭʰa
iti
sviṣṭakr̥taḥ
puronuvākyā
ye
yajāmahe
\\
agnim̐
sviṣṭakr̥tam
\
āyāḍ
amuṣya
\\
ayāḍ
amuṣya
\\
iti
yatʰoktadevatā
upalakṣya
\\
agne
yad
adya
viśo
adʰvarasya
hotar
iti
yajati
//
Khanda: 50
Page: 706
Sutra: a
gāyatryau
vā
saṃyājye
brahmavarcasakāmasya
kuryāt
/
triṣṭubʰau
vīryakāmasya
/
jagatyau
paśukāmasyānuṣṭubʰau
pratiṣṭʰākāmasya
paṅktyau
yajñakāmasya
virājāv
annakāmasyeti
vijñāyate
//
Khanda: 51
Sutra: a
aṅguliparvaṇī
avagʰrāyāpa
upaspr̥śati
//
Khanda: 52
Sutra: a
atʰāsyādʰvaryur
antareṇāṅguṣṭʰaprādeśanīṃ
ca
lepād
upastr̥ṇāti
svayam̐
hotā
madʰyato
dvir
ādatte
'dʰvaryur
vānyataral
lepena
cābʰigʰārite
vinigr̥hṇāti
cāṅgulibʰiḥ
//
Khanda: 53
Page: 707
Sutra: a
vijñāyate
ca
na
prasr̥tam̐
hastaṃ
dʰārayed
yat
prasr̥tam̐
hastaṃ
dʰārayet
prabʰram̐śukā
asmān
paśavaḥ
syuḥ
//
Khanda: 54
Sutra: a
abʰinigr̥hyevāsītātʰeḍām
upahvayate
//
Khanda: 55
Sutra: a
mukʰena
saṃmitā
* \\
upahūtam̐
ratʰaṃtaram
ity
upām̐śūktvā
\\
upahūtām̐
ho
ity
ata
uccair
itarat
//
FN
<
saṃmitās?
Khanda: 56
Sutra: a
yaṃ
kāmayetāpaśuḥ
syād
iti
parācīṃ
tasyeḍām
upahvayate
/
yaṃ
kāmayeta
paśumān
syād
iti
pratīcīṃ
tasyeḍām
upahvayata
/
iḍopahūtā
\\
upahūteḍā
\\
iti
tat
pratīcyopahūyamānāyām
//
Khanda: 57
Page: 708
Sutra: a
avāntareḍāṃ
prāśnāti
vācaspataye
tvā
hutaṃ
prāśnāmi
\
sadasaspataye
tvā
hutaṃ
prāśnāmi
\\
iti
//
Khanda: 58
Sutra: a
caturdʰā
karṇikānāṃ
hotr̥bʰāgaṃ
prāśnāti
pr̥tʰivyai
bʰāgo
'si
\\
iti
//
Khanda: 59
Sutra: a
anvāhāryaṃ
pratigr̥hya
pratyetyānūyājādi
pratipadyate
//
Khanda: 60
Sutra: a
nānūyājeṣu
ye
yajāmahaṃ
karoti
//
Khanda: 61
Sutra: a
vyāhr̥tibʰir
eva
pratipadyate
//
Khanda: 62
Sutra: a
devān
yaja
\\
iti
saṃpreṣite
//
devaṃ
barhir
vasuvane
vasudʰeyasya
vettu
\\
iti
yajati
/
devo
narāśam̐so
vasuvane
vasudʰeyasya
vettu
iti
dvitīyam
/
devo
agniḥ
sviṣṭakr̥t
\\
ity
anavānam
uttamam
anūyājaṃ
yajaty
amatsate
vā
samata
iti
vijñāyate
//
Khanda: 63
Page: 709
Sutra: a
sūktā
brūhi
\\
iti
saṃpreṣite
\\
idaṃ
dyāvāpr̥tʰivī
bʰadram
abʰūt
\\
iti
sūktavākaṃ
pratipadyate
/
sūktavāke
yatʰoktadevatā
upalakṣayati
/
upām̐śuyāje
juṣatāvīvr̥dʰetākr̥ta
* \\
ity
upāṃśūccair
itarat
//
FN
juṣata, āvīvr̥dʰa, ita, ākr̥ta???
Khanda: 64
Sutra: a
āśāste
'yaṃ
yajamāno
'sau
\\
iti
yajamānasya
nāmanī
gr̥hṇāti
/
tr̥tīyam̐
somayājinaḥ
//
Khanda: 65
Page: 710
Sutra: a
śaṃyor
brūhi
\\
iti
saṃpreṣite
tac
cʰaṃ
yor
āvr̥ṇīmahe
\\
iti
śaṃyuvākaṃ
pratipadyate
//
Khanda: 66
Sutra: a
uktvā
śaṃyuvākam̐
haviḥśeṣān
prāśnāti
//
Khanda: 67
Sutra: a
patnīsaṃyājeṣu
vedam
ādāya
pratyaṅṅ
etyāpareṇa
gārhapatyam
upaviśya
patnīḥ
saṃyājayati
/
upām̐śudʰvānena
vā
\\
āpyāyasva
\
saṃ
te
\\
iti
somasya
\\
iha
tvaṣṭāram
agriyam
\\
tan
nas
turīpam
iti
tvaṣṭus
\\
rākām
aham
\\
yās
te
rāke
\\
iti
rākāyāḥ
sinīvāli
yā
supāṇir
iti
sinīvālyāḥ
kuhūm
aham
\\
kuhūr
devānām
iti
kuhvoḥ
/
devānāṃ
patnīr
uśatīr
avantu
nas
\\
uta
gnā
viyantu
devapatnīr
iti
devānāṃ
patnīnām
agnir
hotā
gr̥hapatir
\
vayam
u
tvā
gr̥hapate
janānām
ity
agner
gr̥hapateḥ
//
Khanda: 68
Page: 711
Sutra: a
akte
aṅguliparvaṇī
avagʰrāyāpa
upaspr̥śati
//
Khanda: 69
Sutra: a
ājyeḍām
upahvayate
yatʰā
samāmnātaḥ
//
Khanda: 70
Sutra: a
ūrdʰvaṃ
piṣṭalepapʰalīkaraṇahomābʰyām
\\
vedo
'si
\
vittir
asi
\\
iti
vedaṃ
patnyai
prayaccʰati
//
Khanda: 71
Sutra: a
vedo
'si
\
vedase
tvā
\
vedo
me
vinda
\\
iti
vā
//
Khanda: 72
Sutra: a
gʰr̥tavantaṃ
kulāyinam
iti
vedam̐
hotā
str̥ṇann
eti
gārhapatyāt
saṃtatam
āhavanīyāt
//
Khanda: 73
Sutra: a
yatʰetaṃ
pratiniṣkrāmati
//
Khanda: 74
Page: 712
Sutra: a
saṃtiṣṭʰate
darśapūrṇamāsayor
hautram
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.