TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 137
Previous part

Patala: 3  
Khanda: 1  
Page: 714 
Sutra: a     pravarān vyākʰyāsyāmaḥ //

Khanda: 2  
Sutra: a     
ārṣeyaṃ vr̥ṇīte bandʰor eva naity atʰo saṃtatyā iti vijñāyate //

Khanda: 3  
Sutra: a     
na devair manuṣyair ārṣeyaṃ vr̥ṇīta r̥ṣibʰir evārṣeyaṃ vr̥ṇīta iti vijñāyate //

Khanda: 4  
Sutra: a     
ārṣeyam anvācaṣṭa r̥ṣiṇā hi devāḥ puruṣam anubadʰyanta iti vijñāyate //

Khanda: 5  
Page: 715 
Sutra: a     
yo anyaḥ sann anyasyārṣeyaṃ vr̥ṇīte sa asya tad r̥ṣir iṣṭaṃ vītaṃ vr̥ṅkta iti vijñāyate //

Khanda: 6  
Sutra: a     
ekaṃ vr̥ṇīte dvau vr̥ṇīte trīn vr̥ṇīte na caturo vr̥ṇīte na pañcātiprvr̥ṇīta iti vijñāyate //

Khanda: 7  
Page: 716 
Sutra: a     
bʰr̥gūn evāgre vyākʰyāsyāmaḥ // jāmadagnyā vatsās teṣāṃ pañcārṣeyo bʰārgavacyāvanāpnavānaurvajāmadagnyeti jamadagnivad urvavad apnavānavac cyavanavad bʰr̥guvad iti tryārṣeyam u haike bʰārgavaurvajāmadagnyeti jamadagnivad urvavad bʰr̥guvad ity eṣa evāvikr̥to jāmālyaitiśāyanavirohitamāṇḍavyāvaṭamaṇḍubaidaretavāhaprācīnayogyānām atʰārṣṭiṣeṇānāṃ pañcārṣeyo bʰārgavacyāvanāpnavānārṣṭiṣeṇānupety anūpavad r̥ṣṭiṣeṇavad apnavānavac cyavanavad bʰr̥guvad iti / tryārṣeyam u haike bʰārgavārṣṭiṣeṇānūpety anūpavad r̥ṣṭiṣeṇavad bʰr̥guvad iti //

Sutra: b     
atʰa vītahavyā yāskavādʰūlamaunamaukarajātavāhās teṣāṃ tryārṣeyo bʰārgavavaitahavyasāvedaseti savedovad vītahavyavad bʰr̥guvad iti //

Sutra: c     
atʰa vainyāḥ pārtʰās teṣāṃ tryārṣeyo bʰārgavavainyapārtʰeti pr̥tʰuvad venavad bʰr̥guvad iti //

Sutra: d     
atʰa gārtsamadāḥ śunakās teṣām ekārṣeyo gārtsamadeti hotā gr̥tsamadavad ity adʰvaryuḥ / atʰa vāgʰryaśvā mitrayuvas teṣām ekārṣeyo vāgʰryaśveti hotā vagʰryaśvavad ity adʰvaryuḥ //

Khanda: 8  
Page: 717 
Sutra: a     
itīme bʰr̥gavo vyākʰyātāḥ //

Khanda: 9  
Page: 718 
Sutra: a     
atʰāto 'ṅgirasām ayāsyā gautamās teṣāṃ tryārṣeya āṅgirasāyāsyagautameti gotamavad ayāsyavad aṅgirovad iti / atʰaitatʰyā gautamās teṣāṃ tryārṣeya āṅgirasautatʰyagautameti gotamavad utatʰyavad aṅgirovad iti / atʰauśijā gautamās teṣāṃ tryārṣeya āṅgirasauśijakākṣīvateti kakṣīvad vaduśijavad aṅgirovad iti / atʰa vāmadevā gautamās teṣāṃ tryarṣeya āṅgirasavāmadevabārhadutkʰeti br̥haduktʰavad vāmadevavad aṅgirovad iti //

Khanda: 10  
Page: 719 
Sutra: a     
atʰa bʰaradvājānāṃ tryārṣeya āṅgirasabārhaspatyabʰāradvājeti bʰaradvājavad br̥haspativad aṅgirovad iti / eṣa evāvikr̥tastutʰyāgniveśyaurjayānānāṃ sarveṣāṃ ca stambʰastambaśabdānām / atʰarkṣāṇāṃ pañcārṣeya āṅgirasabārhaspatyabʰāradvājavāndanamātavacaseti matavacovad vandanavad bʰaradvājavad br̥haspativad aṅgirovad iti / tryārṣeyam u haika āṅgirasavāndanamātavacaseti / matavacovad vandanavad aṅgirovad iti / atʰa dvyāmuṣyāyaṇānāṃ kulānāṃ yatʰā śauṅgaśaiśirayo bʰaradvājāḥ śuṅgāḥ katāḥ śaiśirayas teṣāṃ pañcārṣeya āṅgirasabārhaspatyadbʰaradvājakātyākṣilety akṣilavat katavad bʰaradvājavad br̥haspativad aṅgirovad iti tryārṣeyam u haika āṅgirasakātyākṣilety akṣilavat katavad aṅgirovad iti //

Sutra: b     
atʰa gargāṇāṃ tryārṣeya āṅgirasagārgyaśainyeti śinivad gargavad aṅgirovad iti / bʰāradvājam u haike 'ṅgirasaḥ stʰāne bʰāradvājagārgyaśainyeti śinivad gargavad bʰaradvājavad iti / atʰa kapīnāṃ tryārṣeya āṅgirasamāhayyavaurukṣayyety urukṣayyavan mahayyuvad aṅgirovad iti tarasvām̐s tilo viduḥ śāluḥ patañjalir bʰūyasīr dadvakīr jalandūḥ / kaper aṣṭavidʰāḥ prajāḥ //

Khanda: 11  
Page: 720 
Sutra: a     
atʰātrīṇāṃ tryārṣeya ātreyārcanānasaśyāvāśveti śvāvāśvavad arcanānasavad atrivad iti / atʰa gaviṣṭʰirāṇāṃ tryārṣeya ātreyārcanānasagāviṣṭʰireti gaviṣṭʰiravad arcanānasavad atrivad iti / eṣa evāvikr̥to vāmaratʰyasumaṅgalabījavāpānām //

Khanda: 12  
Sutra: a     
atʰa viśvāmitrāṇāṃ devarātāścikitakālabavamanutantubabʰruyajñavalkaulontyermaribr̥hadagnisāṃśityavārakitārakāyaṇaśālāvatās teṣāṃ tryārṣeyo vaiśvāmitradaivarātaudaleti udalavad devarātavad viśvāmitravad iti /

Page: 721 
Sutra: b     
atʰa śraumatakāmakāyanās teṣāṃ tryārṣeyo vaiśvāmitramādʰuccʰandasadʰānaṃjayyeti dʰanaṃjayavan madʰuccʰandovad viśvāmitravad iti / atʰāṣṭakā lohitās teṣāṃ dvyārṣeyo vaiśvāmitrāṣṭaketi / aṣṭakavad viśvāmitravad iti / atʰa pūraṇāḥ pāridʰāpayantyas teṣāṃ dvyārṣeyo vaiśvāmitrapauraṇeti / pūraṇavad viśvāmitravad iti / atʰa katās teṣāṃ tryārṣeyo vaiśvāmitrakātyākṣileti / akṣilavat katavad viśvāmitravad iti / atʰāgʰamarṣaṇāḥ kuśikās teṣāṃ tryārṣeyo vaiśvāmitrāgʰamarṣaṇakauśiketi / kuśikavad agʰamarṣaṇavad viśvāmitravad iti //

Khanda: 13  
Sutra: a     
atʰa kaśyapānāṃ tryārṣeyaḥ kāśyapāvatsāranaidʰruveti nidʰrubavad avatsāravat kaśyapavad ity eṣa evāvikr̥to dʰaumyābʰiṣeṇyamāṭʰarāṇām / atʰa rebʰāṇāṃ tryārṣeyaḥ kāśyapāvatsāraraibʰyeti / rebʰavad avatsāravat kaśyapavad iti // atʰa śaṇḍilānāṃ dvyārṣeyo daivalāsiteti / asitavad devalavad iti / tryārṣeyam u haike kāśyapadaivalāsiteti / asitavad devalavat kaśyapavad iti / dvyārṣeyās tv evaṃ nyāyena //

Khanda: 14  
Sutra: a     
ekārṣeyā vāsiṣṭʰā anyatropamanyuparāśarakuṇḍinebʰyo vāsiṣṭʰeti hotā vasiṣṭʰavad ity adʰvaryuḥ / atʰopamanyūnāṃ tryārṣeyo vāsiṣṭʰaindrapramadābʰaradvaso iti / ābʰaradvasuvad indrapramadavad vasiṣṭʰavad iti / atʰa parāśarāṇāṃ tryārṣeyo vāsiṣṭʰaśāktyaparārāśaryeti / parāśaravac cʰaktivad vasiṣṭʰavad iti / atʰa kuṇḍinānāṃ tryārṣeyo vāsiṣṭʰamaitrāvaruṇakauṇḍinyeti / kuṇḍinavan mitrāvaruṇavad vasiṣṭʰavad iti / atʰa saṃkr̥tipūtimāṣataṇḍināṃ tryārṣeyaḥ śāktyasāṃkr̥tyagaurivīteti / gurivītavat saṃkr̥tivac cʰaktivad iti //

Khanda: 15  
Page: 722 
Sutra: a     
atʰāgastīnām ekārṣeya āgastyeti hotāgastivad ity adʰvaryuḥ / tryārṣeyam u haike āgastyadārḍʰyacyutaidʰmavāheti / idʰmavāhavad dr̥ḍʰacyutavad agastivad iti //

Khanda: 16  
Sutra: a     
atʰa kṣatriyāṇāṃ tryārṣeyo mānavaiḍapaurūravaseti / purūravovad iḍavad manuvad iti / atʰa yadi ha sārṣāḥ pravr̥ṇīrann eka evaiṣāṃ pravaro yady u vai pr̥tʰak pravr̥ṇīran yeṣām u ha mantrakr̥to na syuḥ sapurohitapravarās te / atʰa yeṣāṃ syur apurohitapravarās te sapurohitapravarās tv evaṃ nyāyenaikārṣeyā viśo vātsapreti hotā vatsapravad ity adʰvaryuḥ //

Khanda: 17  
Page: 723 
Sutra: a     
atʰānājñātabandʰoḥ purohitapravareṇācāryapravareṇa //

Khanda: 18  
Page: 724 
Sutra: a     
atʰa ha tāṇḍina ekārṣeyam̐ sārvavarṇikam̐ samāmananti mānaveti hotā manuvad ity adʰvaryuḥ / mānavyo hi prajās \\ iti hi brāhmaṇam iti hi brāhmaṇam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.