TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 137
Patala: 3
Khanda: 1
Page: 714
Sutra: a
pravarān
vyākʰyāsyāmaḥ
//
Khanda: 2
Sutra: a
ārṣeyaṃ
vr̥ṇīte
bandʰor
eva
naity
atʰo
saṃtatyā
iti
vijñāyate
//
Khanda: 3
Sutra: a
na
devair
manuṣyair
ārṣeyaṃ
vr̥ṇīta
r̥ṣibʰir
evārṣeyaṃ
vr̥ṇīta
iti
vijñāyate
//
Khanda: 4
Sutra: a
ārṣeyam
anvācaṣṭa
r̥ṣiṇā
hi
devāḥ
puruṣam
anubadʰyanta
iti
vijñāyate
//
Khanda: 5
Page: 715
Sutra: a
yo
vā
anyaḥ
sann
anyasyārṣeyaṃ
vr̥ṇīte
sa
vā
asya
tad
r̥ṣir
iṣṭaṃ
vītaṃ
vr̥ṅkta
iti
vijñāyate
//
Khanda: 6
Sutra: a
ekaṃ
vr̥ṇīte
dvau
vr̥ṇīte
trīn
vr̥ṇīte
na
caturo
vr̥ṇīte
na
pañcātiprvr̥ṇīta
iti
vijñāyate
//
Khanda: 7
Page: 716
Sutra: a
bʰr̥gūn
evāgre
vyākʰyāsyāmaḥ
//
jāmadagnyā
vatsās
teṣāṃ
pañcārṣeyo
bʰārgavacyāvanāpnavānaurvajāmadagnyeti
jamadagnivad
urvavad
apnavānavac
cyavanavad
bʰr̥guvad
iti
tryārṣeyam
u
haike
bʰārgavaurvajāmadagnyeti
jamadagnivad
urvavad
bʰr̥guvad
ity
eṣa
evāvikr̥to
jāmālyaitiśāyanavirohitamāṇḍavyāvaṭamaṇḍubaidaretavāhaprācīnayogyānām
atʰārṣṭiṣeṇānāṃ
pañcārṣeyo
bʰārgavacyāvanāpnavānārṣṭiṣeṇānupety
anūpavad
r̥ṣṭiṣeṇavad
apnavānavac
cyavanavad
bʰr̥guvad
iti
/
tryārṣeyam
u
haike
bʰārgavārṣṭiṣeṇānūpety
anūpavad
r̥ṣṭiṣeṇavad
bʰr̥guvad
iti
//
Sutra: b
atʰa
vītahavyā
yāskavādʰūlamaunamaukarajātavāhās
teṣāṃ
tryārṣeyo
bʰārgavavaitahavyasāvedaseti
savedovad
vītahavyavad
bʰr̥guvad
iti
//
Sutra: c
atʰa
vainyāḥ
pārtʰās
teṣāṃ
tryārṣeyo
bʰārgavavainyapārtʰeti
pr̥tʰuvad
venavad
bʰr̥guvad
iti
//
Sutra: d
atʰa
gārtsamadāḥ
śunakās
teṣām
ekārṣeyo
gārtsamadeti
hotā
gr̥tsamadavad
ity
adʰvaryuḥ
/
atʰa
vāgʰryaśvā
mitrayuvas
teṣām
ekārṣeyo
vāgʰryaśveti
hotā
vagʰryaśvavad
ity
adʰvaryuḥ
//
Khanda: 8
Page: 717
Sutra: a
itīme
bʰr̥gavo
vyākʰyātāḥ
//
Khanda: 9
Page: 718
Sutra: a
atʰāto
'ṅgirasām
ayāsyā
gautamās
teṣāṃ
tryārṣeya
āṅgirasāyāsyagautameti
gotamavad
ayāsyavad
aṅgirovad
iti
/
atʰaitatʰyā
gautamās
teṣāṃ
tryārṣeya
āṅgirasautatʰyagautameti
gotamavad
utatʰyavad
aṅgirovad
iti
/
atʰauśijā
gautamās
teṣāṃ
tryārṣeya
āṅgirasauśijakākṣīvateti
kakṣīvad
vaduśijavad
aṅgirovad
iti
/
atʰa
vāmadevā
gautamās
teṣāṃ
tryarṣeya
āṅgirasavāmadevabārhadutkʰeti
br̥haduktʰavad
vāmadevavad
aṅgirovad
iti
//
Khanda: 10
Page: 719
Sutra: a
atʰa
bʰaradvājānāṃ
tryārṣeya
āṅgirasabārhaspatyabʰāradvājeti
bʰaradvājavad
br̥haspativad
aṅgirovad
iti
/
eṣa
evāvikr̥tastutʰyāgniveśyaurjayānānāṃ
sarveṣāṃ
ca
stambʰastambaśabdānām
/
atʰarkṣāṇāṃ
pañcārṣeya
āṅgirasabārhaspatyabʰāradvājavāndanamātavacaseti
matavacovad
vandanavad
bʰaradvājavad
br̥haspativad
aṅgirovad
iti
/
tryārṣeyam
u
haika
āṅgirasavāndanamātavacaseti
/
matavacovad
vandanavad
aṅgirovad
iti
/
atʰa
dvyāmuṣyāyaṇānāṃ
kulānāṃ
yatʰā
śauṅgaśaiśirayo
bʰaradvājāḥ
śuṅgāḥ
katāḥ
śaiśirayas
teṣāṃ
pañcārṣeya
āṅgirasabārhaspatyadbʰaradvājakātyākṣilety
akṣilavat
katavad
bʰaradvājavad
br̥haspativad
aṅgirovad
iti
tryārṣeyam
u
haika
āṅgirasakātyākṣilety
akṣilavat
katavad
aṅgirovad
iti
//
Sutra: b
atʰa
gargāṇāṃ
tryārṣeya
āṅgirasagārgyaśainyeti
śinivad
gargavad
aṅgirovad
iti
/
bʰāradvājam
u
haike
'ṅgirasaḥ
stʰāne
bʰāradvājagārgyaśainyeti
śinivad
gargavad
bʰaradvājavad
iti
/
atʰa
kapīnāṃ
tryārṣeya
āṅgirasamāhayyavaurukṣayyety
urukṣayyavan
mahayyuvad
aṅgirovad
iti
tarasvām̐s
tilo
viduḥ
śāluḥ
patañjalir
bʰūyasīr
dadvakīr
jalandūḥ
/
kaper
aṣṭavidʰāḥ
prajāḥ
//
Khanda: 11
Page: 720
Sutra: a
atʰātrīṇāṃ
tryārṣeya
ātreyārcanānasaśyāvāśveti
śvāvāśvavad
arcanānasavad
atrivad
iti
/
atʰa
gaviṣṭʰirāṇāṃ
tryārṣeya
ātreyārcanānasagāviṣṭʰireti
gaviṣṭʰiravad
arcanānasavad
atrivad
iti
/
eṣa
evāvikr̥to
vāmaratʰyasumaṅgalabījavāpānām
//
Khanda: 12
Sutra: a
atʰa
viśvāmitrāṇāṃ
devarātāścikitakālabavamanutantubabʰruyajñavalkaulontyermaribr̥hadagnisāṃśityavārakitārakāyaṇaśālāvatās
teṣāṃ
tryārṣeyo
vaiśvāmitradaivarātaudaleti
udalavad
devarātavad
viśvāmitravad
iti
/
Page: 721
Sutra: b
atʰa
śraumatakāmakāyanās
teṣāṃ
tryārṣeyo
vaiśvāmitramādʰuccʰandasadʰānaṃjayyeti
dʰanaṃjayavan
madʰuccʰandovad
viśvāmitravad
iti
/
atʰāṣṭakā
lohitās
teṣāṃ
dvyārṣeyo
vaiśvāmitrāṣṭaketi
/
aṣṭakavad
viśvāmitravad
iti
/
atʰa
pūraṇāḥ
pāridʰāpayantyas
teṣāṃ
dvyārṣeyo
vaiśvāmitrapauraṇeti
/
pūraṇavad
viśvāmitravad
iti
/
atʰa
katās
teṣāṃ
tryārṣeyo
vaiśvāmitrakātyākṣileti
/
akṣilavat
katavad
viśvāmitravad
iti
/
atʰāgʰamarṣaṇāḥ
kuśikās
teṣāṃ
tryārṣeyo
vaiśvāmitrāgʰamarṣaṇakauśiketi
/
kuśikavad
agʰamarṣaṇavad
viśvāmitravad
iti
//
Khanda: 13
Sutra: a
atʰa
kaśyapānāṃ
tryārṣeyaḥ
kāśyapāvatsāranaidʰruveti
nidʰrubavad
avatsāravat
kaśyapavad
ity
eṣa
evāvikr̥to
dʰaumyābʰiṣeṇyamāṭʰarāṇām
/
atʰa
rebʰāṇāṃ
tryārṣeyaḥ
kāśyapāvatsāraraibʰyeti
/
rebʰavad
avatsāravat
kaśyapavad
iti
//
atʰa
śaṇḍilānāṃ
dvyārṣeyo
daivalāsiteti
/
asitavad
devalavad
iti
/
tryārṣeyam
u
haike
kāśyapadaivalāsiteti
/
asitavad
devalavat
kaśyapavad
iti
/
dvyārṣeyās
tv
evaṃ
nyāyena
//
Khanda: 14
Sutra: a
ekārṣeyā
vāsiṣṭʰā
anyatropamanyuparāśarakuṇḍinebʰyo
vāsiṣṭʰeti
hotā
vasiṣṭʰavad
ity
adʰvaryuḥ
/
atʰopamanyūnāṃ
tryārṣeyo
vāsiṣṭʰaindrapramadābʰaradvaso
iti
/
ābʰaradvasuvad
indrapramadavad
vasiṣṭʰavad
iti
/
atʰa
parāśarāṇāṃ
tryārṣeyo
vāsiṣṭʰaśāktyaparārāśaryeti
/
parāśaravac
cʰaktivad
vasiṣṭʰavad
iti
/
atʰa
kuṇḍinānāṃ
tryārṣeyo
vāsiṣṭʰamaitrāvaruṇakauṇḍinyeti
/
kuṇḍinavan
mitrāvaruṇavad
vasiṣṭʰavad
iti
/
atʰa
saṃkr̥tipūtimāṣataṇḍināṃ
tryārṣeyaḥ
śāktyasāṃkr̥tyagaurivīteti
/
gurivītavat
saṃkr̥tivac
cʰaktivad
iti
//
Khanda: 15
Page: 722
Sutra: a
atʰāgastīnām
ekārṣeya
āgastyeti
hotāgastivad
ity
adʰvaryuḥ
/
tryārṣeyam
u
haike
āgastyadārḍʰyacyutaidʰmavāheti
/
idʰmavāhavad
dr̥ḍʰacyutavad
agastivad
iti
//
Khanda: 16
Sutra: a
atʰa
kṣatriyāṇāṃ
tryārṣeyo
mānavaiḍapaurūravaseti
/
purūravovad
iḍavad
manuvad
iti
/
atʰa
yadi
ha
sārṣāḥ
pravr̥ṇīrann
eka
evaiṣāṃ
pravaro
yady
u
vai
pr̥tʰak
pravr̥ṇīran
yeṣām
u
ha
mantrakr̥to
na
syuḥ
sapurohitapravarās
te
/
atʰa
yeṣāṃ
syur
apurohitapravarās
te
sapurohitapravarās
tv
evaṃ
nyāyenaikārṣeyā
viśo
vātsapreti
hotā
vatsapravad
ity
adʰvaryuḥ
//
Khanda: 17
Page: 723
Sutra: a
atʰānājñātabandʰoḥ
purohitapravareṇācāryapravareṇa
vā
//
Khanda: 18
Page: 724
Sutra: a
atʰa
ha
tāṇḍina
ekārṣeyam̐
sārvavarṇikam̐
samāmananti
mānaveti
hotā
manuvad
ity
adʰvaryuḥ
/
mānavyo
hi
prajās
\\
iti
hi
brāhmaṇam
iti
hi
brāhmaṇam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.