TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 138
Previous part

Prasna: 22  
Patala: 1  
Khanda: 1  
Page: 729 
Sutra: a     kāmyaiḥ paśubʰir amāvāsyāṃ paurṇamāsīṃ sam̐stʰāpya yajeta / te brāhmaṇavyākʰyātāḥ //

Sutra: b     
teṣāṃ nirūḍʰapaśubandʰena kalpo vyākʰyātaḥ //

Khanda: 3  
Sutra: a     
sarveṣv ābʰicārikeṣu śaramayaṃ barhir vaibʰītaka idʰmo lohitoṣṇīṣā lohitavasanā nivītā r̥tvijaḥ pracaranti //

Khanda: 4  
Sutra: a     
vāyavyam̐ śvetam ālabʰeta bʰūtikāma iti yatʰāsamāmnātam //

Khanda: 5  
Page: 730 
Sutra: a     
teṣām āvāpikeṣu stʰāneṣu yatʰādevatam̐ ṣaḍ r̥co nidadʰāti pīvo'nnām̐ rayivr̥dʰaḥ sumedʰās \\ iti / etāni yatʰārūpaṃ yatʰādevatam āmnātāni bʰavanti //

Khanda: 6  
Sutra: a     
malhā iti maṇilā ity artʰaḥ //

Khanda: 7  
Page: 731 
Sutra: a     
viṣama ālabʰeteti viṣamaṃ devayajanam adʰyavasyati paśuṃ viṣama ālabʰeta //

Khanda: 8  
Sutra: a     
paryāriṇīti parihāsūr bʰavati //

Khanda: 9  
Sutra: a     
spʰyo yūpa iti spʰyākr̥tiyūpa āgnyāgāriko //

Khanda: 10  
Sutra: a     
tvāṣṭraṃ vaḍavam iti yaṃ pumām̐sam̐ santam ārohanti //

Khanda: 11  
Sutra: a     
apāṃ cauṣadʰīnāṃ ca saṃdʰau \\ iti prāvr̥ṣi śaratpratipattau / api vāpāṃ cauṣadʰīnāṃ ca saṃdʰau //

Khanda: 12  
Sutra: a     
viśākʰo yūpa iti yad ūrdʰvaṃ raśanāyās tad viśākʰaṃ yad vopary ubʰe śākʰe aṣṭāśrī sacasāle syātām //

Khanda: 13  
Page: 732 
Sutra: a     
r̥ṣabʰe goṣu jīrṇe yūnaḥ karṇam ājapet piśaṅgarūpas tan nas turīpam iti //

Khanda: 14  
Sutra: a     
atʰainaṃ goṣv apisr̥jati \\ etaṃ yuvānam iti //

Khanda: 15  
Sutra: a     
jīrṇam ālabʰate // prājāpatyam aindraṃ tvāṣṭraṃ namo * mahimne \\ ity upākaraṇe 'nuvartayate //
      
FN emended. Ed.: mano.

Khanda: 16  
Sutra: a     
tr̥tīyayā vapāṃ juhoti / caturtʰyā haviḥ / pañcamyā sauviṣṭakr̥tam //

Khanda: 17  
Sutra: a     
āgneyam aṣṭākapālaṃ nirupyājāṃ vaśām ālabʰate //

Khanda: 18  
Sutra: a     
vāyavyam ālabʰeta bʰūtikāma ity uktāni daivatāni //

Khanda: 19  
Page: 743 
Sutra: a     
ajāṃ vaśām ālabʰamāne \\ ā vāyo bʰūṣa \\ iti vāyavyā yopākaroti //

Khanda: 20  
Sutra: a     
ākūtyai tvā kāmāya tvā \\ iti paryagnau kriyāmāṇe 'pāvyāni juhoti //

Khanda: 21  
Sutra: a     
tvaṃ turīyā vaśinī vaśāsi \\ ity udīcīṃ nīyamānām anumantrayate //

Khanda: 22  
Sutra: a     
ajāsi rayiṣṭʰā \\ iti nihanyamānām //

Khanda: 23  
Sutra: a     
tantuṃ tanvan \\ iti vapāṃ juhoti //

Khanda: 24  
Sutra: a     
anulbaṇaṃ vayata \\ iti haviḥ //

Khanda: 25  
Sutra: a     
manaso havir asi \\ iti haviḥśeṣān prāśnanti //

Khanda: 26  
Page: 744 
Sutra: a     
eṣā trayāṇām evāvaruddʰā \\ iti vijñāyate //

Khanda: 27  
Sutra: a     
tasyai etasyā ekam evādevayajanaṃ yad ālabdʰāyām abʰro bʰavati //

Khanda: 28  
Page: 745 
Sutra: a     
yad ālabdʰāyām abʰraḥ syād apsu praveśayet sarvāṃ prāśnīyāt //

Khanda: 29  
Sutra: a     
jayābʰyātānān rāṣṭrabʰr̥ta iti brāhmaṇavyākʰyātāḥ //

Khanda: 30  
Page: 746 
Sutra: a     
cittaṃ ca svāhā \ cittiś ca svāhā \\ iti jayāñ juhoti / cittāya svāhā \ cittaye svāhā \\ iti //

Khanda: 31  
Sutra: a     
agnir bʰūtānām adʰipatiḥ sa māvatu \\ ity abʰyātānān asmin brahmann asmin kṣatre \\ ity abʰyātāneṣv anuṣajati / pitaraḥ pitāmahās \\ iti prācīnāvītī juhoty upatiṣṭʰate \\ r̥tāṣāḍ r̥tadʰāma \\ iti rāṣṭrabʰr̥taḥ / paryāyam anudrutya tasmai svāhā \\ iti pūrvāmāhutiṃ juhoti / tābʰyaḥ svāhā \\ ity uttarām //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.