TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 138
Prasna: 22
Patala: 1
Khanda: 1
Page: 729
Sutra: a
kāmyaiḥ
paśubʰir
amāvāsyāṃ
paurṇamāsīṃ
vā
sam̐stʰāpya
yajeta
/
te
brāhmaṇavyākʰyātāḥ
//
Sutra: b
teṣāṃ
nirūḍʰapaśubandʰena
kalpo
vyākʰyātaḥ
//
Khanda: 3
Sutra: a
sarveṣv
ābʰicārikeṣu
śaramayaṃ
barhir
vaibʰītaka
idʰmo
lohitoṣṇīṣā
lohitavasanā
nivītā
r̥tvijaḥ
pracaranti
//
Khanda: 4
Sutra: a
vāyavyam̐
śvetam
ālabʰeta
bʰūtikāma
iti
yatʰāsamāmnātam
//
Khanda: 5
Page: 730
Sutra: a
teṣām
āvāpikeṣu
stʰāneṣu
yatʰādevatam̐
ṣaḍ
r̥co
nidadʰāti
pīvo'nnām̐
rayivr̥dʰaḥ
sumedʰās
\\
iti
/
etāni
yatʰārūpaṃ
yatʰādevatam
āmnātāni
bʰavanti
//
Khanda: 6
Sutra: a
malhā
iti
maṇilā
ity
artʰaḥ
//
Khanda: 7
Page: 731
Sutra: a
viṣama
ālabʰeteti
viṣamaṃ
devayajanam
adʰyavasyati
paśuṃ
vā
viṣama
ālabʰeta
//
Khanda: 8
Sutra: a
paryāriṇīti
parihāsūr
bʰavati
//
Khanda: 9
Sutra: a
spʰyo
yūpa
iti
spʰyākr̥tiyūpa
āgnyāgāriko
vā
//
Khanda: 10
Sutra: a
tvāṣṭraṃ
vaḍavam
iti
yaṃ
pumām̐sam̐
santam
ārohanti
//
Khanda: 11
Sutra: a
apāṃ
cauṣadʰīnāṃ
ca
saṃdʰau
\\
iti
prāvr̥ṣi
śaratpratipattau
vā
/
api
vāpāṃ
cauṣadʰīnāṃ
ca
saṃdʰau
//
Khanda: 12
Sutra: a
viśākʰo
yūpa
iti
yad
ūrdʰvaṃ
raśanāyās
tad
viśākʰaṃ
yad
vopary
ubʰe
śākʰe
aṣṭāśrī
sacasāle
syātām
//
Khanda: 13
Page: 732
Sutra: a
r̥ṣabʰe
goṣu
jīrṇe
yūnaḥ
karṇam
ājapet
piśaṅgarūpas
tan
nas
turīpam
iti
//
Khanda: 14
Sutra: a
atʰainaṃ
goṣv
apisr̥jati
\\
etaṃ
yuvānam
iti
//
Khanda: 15
Sutra: a
jīrṇam
ālabʰate
//
prājāpatyam
aindraṃ
tvāṣṭraṃ
vā
namo
*
mahimne
\\
ity
upākaraṇe
'nuvartayate
//
FN
emended
.
Ed
.:
mano
.
Khanda: 16
Sutra: a
tr̥tīyayā
vapāṃ
juhoti
/
caturtʰyā
haviḥ
/
pañcamyā
sauviṣṭakr̥tam
//
Khanda: 17
Sutra: a
āgneyam
aṣṭākapālaṃ
nirupyājāṃ
vaśām
ālabʰate
//
Khanda: 18
Sutra: a
vāyavyam
ālabʰeta
bʰūtikāma
ity
uktāni
daivatāni
//
Khanda: 19
Page: 743
Sutra: a
ajāṃ
vaśām
ālabʰamāne
\\
ā
vāyo
bʰūṣa
\\
iti
vāyavyā
yopākaroti
//
Khanda: 20
Sutra: a
ākūtyai
tvā
kāmāya
tvā
\\
iti
paryagnau
kriyāmāṇe
'pāvyāni
juhoti
//
Khanda: 21
Sutra: a
tvaṃ
turīyā
vaśinī
vaśāsi
\\
ity
udīcīṃ
nīyamānām
anumantrayate
//
Khanda: 22
Sutra: a
ajāsi
rayiṣṭʰā
\\
iti
nihanyamānām
//
Khanda: 23
Sutra: a
tantuṃ
tanvan
\\
iti
vapāṃ
juhoti
//
Khanda: 24
Sutra: a
anulbaṇaṃ
vayata
\\
iti
haviḥ
//
Khanda: 25
Sutra: a
manaso
havir
asi
\\
iti
haviḥśeṣān
prāśnanti
//
Khanda: 26
Page: 744
Sutra: a
sā
vā
eṣā
trayāṇām
evāvaruddʰā
\\
iti
vijñāyate
//
Khanda: 27
Sutra: a
tasyai
vā
etasyā
ekam
evādevayajanaṃ
yad
ālabdʰāyām
abʰro
bʰavati
//
Khanda: 28
Page: 745
Sutra: a
yad
ālabdʰāyām
abʰraḥ
syād
apsu
vā
praveśayet
sarvāṃ
vā
prāśnīyāt
//
Khanda: 29
Sutra: a
jayābʰyātānān
rāṣṭrabʰr̥ta
iti
brāhmaṇavyākʰyātāḥ
//
Khanda: 30
Page: 746
Sutra: a
cittaṃ
ca
svāhā
\
cittiś
ca
svāhā
\\
iti
jayāñ
juhoti
/
cittāya
svāhā
\
cittaye
svāhā
\\
iti
vā
//
Khanda: 31
Sutra: a
agnir
bʰūtānām
adʰipatiḥ
sa
māvatu
\\
ity
abʰyātānān
asmin
brahmann
asmin
kṣatre
\\
ity
abʰyātāneṣv
anuṣajati
/
pitaraḥ
pitāmahās
\\
iti
prācīnāvītī
juhoty
upatiṣṭʰate
vā
\\
r̥tāṣāḍ
r̥tadʰāma
\\
iti
rāṣṭrabʰr̥taḥ
/
paryāyam
anudrutya
tasmai
svāhā
\\
iti
pūrvāmāhutiṃ
juhoti
/
tābʰyaḥ
svāhā
\\
ity
uttarām
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.