TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 139
Patala: 2
Khanda: 1
Page: 747
Sutra: a
kāmyābʰir
iṣṭibʰir
amāvāsyāṃ
paurṇamāsīṃ
vā
sam̐stʰāpya
yajeta
/
tā
brāhmaṇavyākʰyātāḥ
//
Khanda: 2
Page: 748
Sutra: a
sadyaskālā
upām̐śutantrā
yatʰāprakr̥ti
caikā
dakṣiṇāḥ
sāṃnāyyavatyas
tu
dvyahakālāḥ
//
Khanda: 3
Sutra: a
samidʰyamānavatīm̐
samiddʰavatīṃ
cāntareṇa
pr̥tʰupājavatyau
dʰāyye
//
Khanda: 4
Sutra: a
anupadāv
ājyabʰāgau
yatkāmeṣṭis
tatpravādau
syātāṃ
tadartʰatvāt
taddevatau
prākr̥tau
vānādeśe
prakr̥tiḥ
pratyetavyā
tvāṃ
citraśravastama
\\
ity
anuṣṭubʰau
saṃyājye
//
Khanda: 5
Sutra: a
purastāllakṣmā
puronuvākyopariṣṭāllakṣmā
yājyaitad
vā
viparītam
//
Khanda: 6
Page: 749
Sutra: a
aindrāgnam
ekādaśakapālaṃ
nirvapet
\\
iti
tāsām
ubʰā
vām
indrāgnī
iti
catasro
yājyānuvākyā
dve
pūrvāsāṃ
tisr̥ṇāṃ
dve
uttarāsām
evam
ata
ūrdʰvaṃ
karmātireke
samaśaḥ
prativibʰajya
pūrvāpūrvāsām
uttarottarāsāṃ
mantrātireke
'vaśiṣṭā
vikalpārtʰā
upahomā
vā
//
Khanda: 7
Page: 750
Sutra: a
pauṣṇaṃ
caruṃ
nirvapet
\\
vayam
u
tvā
patʰaspate
\\
iti
pūrvā
puronuvākyottarā
yājyaivam
ata
ūrdʰvaṃ
pūrvayottarā
pratiṣṭʰā
//
Khanda: 8
Sutra: a
kṣitrapatyaṃ
caruṃ
nirvapet
kṣaitrapatyasya
kṣetrasya
patinā
\\
iti
//
Khanda: 9
Sutra: a
agnaye
patʰikr̥te
puroḍāśam
aṣṭākapālaṃ
nirvapet
\\
iti
pravr̥ttasya
kālātinaye
pravr̥tte
vaiśvānarī
\\
agne
naya
\\
ā
devānām
iti
yājyānuvākye
yad
vāhiṣṭʰam
iti
saṃyājye
/
anaḍvān
dakṣiṇā
/
agnaye
vratapataye
puroḍāśam
aṣṭākapālaṃ
nirvapet
/
tvam
agne
vratapā
asi
\\
iti
yājyānuvākye
//
Khanda: 10
Page: 751
Sutra: a
agnaye
rakṣogʰne
puroḍāśam
aṣṭākapālaṃ
nivaped
yam̐
rakṣām̐si
saceran
\\
iti
/
amāvāsyāyāṃ
niśi
pariśritya
nirvapet
/
kr̥ṇuṣva
pājaḥ
prasitim
iti
pañcadaśa
sāmidʰenīr
anvāha
nityayā
paridadʰāti
/
ayā
te
agne
samidʰā
vidʰema
\\
iti
yājyānuvākye
/
pare
saṃyājye
//
Khanda: 11
Sutra: a
agnaye
rudravate
puroḍāśam
aṣṭākapālaṃ
nivaped
abʰicaran
\\
iti
/
śaramayaṃ
barhir
vaibʰītaka
idʰmo
lohitoṣṇīṣā
lohitavasanā
nivītā
r̥tvijaḥ
pracaranti
/
sarvāsv
abʰicaraṇikāsv
evam
//
tvam
agne
rudras
\\
iti
yājyānuvākye
//
Khanda: 12
Page: 752
Sutra: a
(
agnaye
surabʰimate
puroḍāśam
aṣṭākapālaṃ
nirvaped
yasya
gāvo
vā
puruṣā
vā
pramīyeran
yo
vā
bibʰīyād
eṣā
vā
\\
iti
/ )
agnaye
surabʰimate
\\
agnir
hotā
\
sādʰvīm
akar
devavītim
iti
svayaṃ
yajamāno
yājyānuvākye
kurvīta
//
Khanda: 13
Sutra: a
agnaye
kṣāmavate
\\
iti
tisraḥ
kṣāmavatyas
tāsām
akrandad
agnir
iti
yājyānuvākye
//
Khanda: 14
Page: 753
Sutra: a
agnaye
kāmāya
\\
ity
aṣṭau
/
tāsāṃ
tubʰyaṃ
tā
aṅgiras
tam
etyānupūrveṇa
yājyānuvākyāḥ
//
Khanda: 15
Page: 754
Sutra: a
annavate
\\
annādāya
\\
annapatye
\\
ity
etāsām
ukṣānnāya
vaśānnāya
\
vadmā
hi
\\
iti
yājyānuvākye
//
Khanda: 16
Sutra: a
agnaye
pavamānāya
\\
iti
trir
havir
agna
āyūm̐ṣi
pavase
\\
iti
yājyānuvākyāḥ
//
Khanda: 17
Sutra: a
agnaye
putravate
\\
iti
dvir
havir
yas
tvā
hr̥dā
kīriṇā
\
yasmai
tvam
iti
yājyānuvākyāḥ
//
Khanda: 18
Page: 755
Sutra: a
agnaye
rasavate
'jakṣīre
carum
ity
etāsām
agne
rasena
\\
iti
yājyānuvākyāḥ
//
Khanda: 19
Sutra: a
vaiśvānaraṃ
dvādaśakapālam
iti
trihaviḥ
patanīyena
karmaṇā
kr̥tenābʰiśasyamānasya
dvādaśa
vaiśvānaryas
tāsām
\\
vaiśvānaro
na
ūtyā
\\
ity
aṣṭau
yājyānuvākyā
dvedve
tisr̥ṇām
ava
te
heḍo
varuṇa
\\
iti
vāruṇasya
dadʰikrāvṇo
akāriṣam
iti
dadʰikrāvṇaḥ
//
Khanda: 20
Page: 756
Sutra: a
udvāsaneṣṭāv
āgneyasya
\\
agnir
mūrdʰā
\
bʰuvas
\\
iti
yājyānuvākye
//
Khanda: 21
Sutra: a
vaiśvānaraṃ
dvādaśakapālaṃ
nirvapen
mārutam̐
saptakapālaṃ
grāmakāmaḥ
//
Khanda: 22
Sutra: a
āhavanīye
vaiśvānaram
adʰiśrayati
/
gārhapatye
mārutam
//
Khanda: 23
Page: 757
Sutra: a
alaṃkr̥tya
vaiśvānaram
āsādayati
/
anūcyamānāsu
sāmidʰenīṣu
māruto
maruto
yad
dʰa
vas
\\
iti
yājyānuvākye
//
Khanda: 24
Sutra: a
ādityaṃ
caruṃ
saṃgrāmam
upaprayāsyan
* \\
iti
\\
aditir
na
uruṣyatu
\
mahīm
ū
ṣu
mātaram
iti
yājyānuvākye
//
FN
emended
.
Ed
.:
upagrayāsyan
.
Khanda: 25
Sutra: a
vaiśvānaraṃ
dvādaśakapālaṃ
nirvaped
āyatanaṃ
gatvā
\\
iti
yatra
yuyutsamānā
bʰavanti
//
Khanda: 26
Page: 758
Sutra: a
vaiśvānaraṃ
dvādaśakapālaṃ
nirvapet
sanim
eṣyan
\
yayā
rajjvottamāṃ
gām
ajet
tāṃ
bʰrātr̥vyāya
prahiṇuyāt
\\
iti
bʰrātr̥vyagavīṃ
vābʰidadʰyād
goṣṭʰe
vā
nyaset
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.