TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 139
Previous part

Patala: 2  
Khanda: 1  
Page: 747 
Sutra: a     kāmyābʰir iṣṭibʰir amāvāsyāṃ paurṇamāsīṃ sam̐stʰāpya yajeta / brāhmaṇavyākʰyātāḥ //

Khanda: 2  
Page: 748 
Sutra: a     
sadyaskālā upām̐śutantrā yatʰāprakr̥ti caikā dakṣiṇāḥ sāṃnāyyavatyas tu dvyahakālāḥ //

Khanda: 3  
Sutra: a     
samidʰyamānavatīm̐ samiddʰavatīṃ cāntareṇa pr̥tʰupājavatyau dʰāyye //

Khanda: 4  
Sutra: a     
anupadāv ājyabʰāgau yatkāmeṣṭis tatpravādau syātāṃ tadartʰatvāt taddevatau prākr̥tau vānādeśe prakr̥tiḥ pratyetavyā tvāṃ citraśravastama \\ ity anuṣṭubʰau saṃyājye //

Khanda: 5  
Sutra: a     
purastāllakṣmā puronuvākyopariṣṭāllakṣmā yājyaitad viparītam //

Khanda: 6  
Page: 749 
Sutra: a     
aindrāgnam ekādaśakapālaṃ nirvapet \\ iti tāsām ubʰā vām indrāgnī iti catasro yājyānuvākyā dve pūrvāsāṃ tisr̥ṇāṃ dve uttarāsām evam ata ūrdʰvaṃ karmātireke samaśaḥ prativibʰajya pūrvāpūrvāsām uttarottarāsāṃ mantrātireke 'vaśiṣṭā vikalpārtʰā upahomā //

Khanda: 7  
Page: 750 
Sutra: a     
pauṣṇaṃ caruṃ nirvapet \\ vayam u tvā patʰaspate \\ iti pūrvā puronuvākyottarā yājyaivam ata ūrdʰvaṃ pūrvayottarā pratiṣṭʰā //

Khanda: 8  
Sutra: a     
kṣitrapatyaṃ caruṃ nirvapet kṣaitrapatyasya kṣetrasya patinā \\ iti //

Khanda: 9  
Sutra: a     
agnaye patʰikr̥te puroḍāśam aṣṭākapālaṃ nirvapet \\ iti pravr̥ttasya kālātinaye pravr̥tte vaiśvānarī \\ agne naya \\ ā devānām iti yājyānuvākye yad vāhiṣṭʰam iti saṃyājye / anaḍvān dakṣiṇā / agnaye vratapataye puroḍāśam aṣṭākapālaṃ nirvapet / tvam agne vratapā asi \\ iti yājyānuvākye //

Khanda: 10  
Page: 751 
Sutra: a     
agnaye rakṣogʰne puroḍāśam aṣṭākapālaṃ nivaped yam̐ rakṣām̐si saceran \\ iti / amāvāsyāyāṃ niśi pariśritya nirvapet / kr̥ṇuṣva pājaḥ prasitim iti pañcadaśa sāmidʰenīr anvāha nityayā paridadʰāti / ayā te agne samidʰā vidʰema \\ iti yājyānuvākye / pare saṃyājye //

Khanda: 11  
Sutra: a     
agnaye rudravate puroḍāśam aṣṭākapālaṃ nivaped abʰicaran \\ iti / śaramayaṃ barhir vaibʰītaka idʰmo lohitoṣṇīṣā lohitavasanā nivītā r̥tvijaḥ pracaranti / sarvāsv abʰicaraṇikāsv evam // tvam agne rudras \\ iti yājyānuvākye //

Khanda: 12  
Page: 752 
Sutra: a     
( agnaye surabʰimate puroḍāśam aṣṭākapālaṃ nirvaped yasya gāvo puruṣā pramīyeran yo bibʰīyād eṣā \\ iti / ) agnaye surabʰimate \\ agnir hotā \ sādʰvīm akar devavītim iti svayaṃ yajamāno yājyānuvākye kurvīta //

Khanda: 13  
Sutra: a     
agnaye kṣāmavate \\ iti tisraḥ kṣāmavatyas tāsām akrandad agnir iti yājyānuvākye //

Khanda: 14  
Page: 753 
Sutra: a     
agnaye kāmāya \\ ity aṣṭau / tāsāṃ tubʰyaṃ aṅgiras tam etyānupūrveṇa yājyānuvākyāḥ //

Khanda: 15  
Page: 754 
Sutra: a     
annavate \\ annādāya \\ annapatye \\ ity etāsām ukṣānnāya vaśānnāya \ vadmā hi \\ iti yājyānuvākye //

Khanda: 16  
Sutra: a     
agnaye pavamānāya \\ iti trir havir agna āyūm̐ṣi pavase \\ iti yājyānuvākyāḥ //

Khanda: 17  
Sutra: a     
agnaye putravate \\ iti dvir havir yas tvā hr̥dā kīriṇā \ yasmai tvam iti yājyānuvākyāḥ //

Khanda: 18  
Page: 755 
Sutra: a     
agnaye rasavate 'jakṣīre carum ity etāsām agne rasena \\ iti yājyānuvākyāḥ //

Khanda: 19  
Sutra: a     
vaiśvānaraṃ dvādaśakapālam iti trihaviḥ patanīyena karmaṇā kr̥tenābʰiśasyamānasya dvādaśa vaiśvānaryas tāsām \\ vaiśvānaro na ūtyā \\ ity aṣṭau yājyānuvākyā dvedve tisr̥ṇām ava te heḍo varuṇa \\ iti vāruṇasya dadʰikrāvṇo akāriṣam iti dadʰikrāvṇaḥ //

Khanda: 20  
Page: 756 
Sutra: a     
udvāsaneṣṭāv āgneyasya \\ agnir mūrdʰā \ bʰuvas \\ iti yājyānuvākye //

Khanda: 21  
Sutra: a     
vaiśvānaraṃ dvādaśakapālaṃ nirvapen mārutam̐ saptakapālaṃ grāmakāmaḥ //

Khanda: 22  
Sutra: a     
āhavanīye vaiśvānaram adʰiśrayati / gārhapatye mārutam //

Khanda: 23  
Page: 757 
Sutra: a     
alaṃkr̥tya vaiśvānaram āsādayati / anūcyamānāsu sāmidʰenīṣu māruto maruto yad dʰa vas \\ iti yājyānuvākye //

Khanda: 24  
Sutra: a     
ādityaṃ caruṃ saṃgrāmam upaprayāsyan * \\ iti \\ aditir na uruṣyatu \ mahīm ū ṣu mātaram iti yājyānuvākye //
      
FN emended. Ed.: upagrayāsyan.

Khanda: 25  
Sutra: a     
vaiśvānaraṃ dvādaśakapālaṃ nirvaped āyatanaṃ gatvā \\ iti yatra yuyutsamānā bʰavanti //

Khanda: 26  
Page: 758 
Sutra: a     
vaiśvānaraṃ dvādaśakapālaṃ nirvapet sanim eṣyan \ yayā rajjvottamāṃ gām ajet tāṃ bʰrātr̥vyāya prahiṇuyāt \\ iti bʰrātr̥vyagavīṃ vābʰidadʰyād goṣṭʰe nyaset //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.