TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 140
Previous part

Patala: 3  
Khanda: 1  
Page: 759 
Sutra: a     aindraṃ caruṃ nirvapet paśukāmas \\ ity etasyānuvākasyeṣṭīnāṃ yājyānuvākyās \\ indraṃ vo viśvatas pari \\ ity eṣo 'nuvākaḥ //

Khanda: 2  
Page: 760 
Sutra: a     
indrāyānvr̥jave \\ ity anvaha māsā iti //

Khanda: 3  
Sutra: a     
indrāṇyai caruṃ nirvaped yasya senāsam̐śiteva syāt \\ dʰr̥tevety artʰo balbajān idʰma upasaṃnahya sahedʰmenābʰyādadʰyād uttamā dʰāyyā / revatī puronuvākyā bʰavati śakvarī yājyā pro ṣv asmai puroratʰam iti //

Khanda: 4  
Page: 762 
Sutra: a     
āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped abʰicarant sarasvaty ājyabʰāgā \\ ity ājyahavir ity atʰo bārhaspatyaś carur iti trir havir dvedve puronuvākye kuryāt / agnāviṣṇū sajoṣasā \\ agnāviṣṇū ity āgnāvaiṣṇavaṃ syāt / pra ṇo devī \\ ā no divaḥ \ pāvīravī kanyā \\ iti sārasvatasya / br̥haspate juṣasva nas \\ iti bārhaspatyasya //

Khanda: 5  
Sutra: a     
etayaiva yajetābʰicaryamāṇa āgnāvaiṣṇavo 'yaṃ yajño nopanamed āgnāvaiṣṇavo gʰr̥te caruś cakṣuṣkāmasya \\ agnāviṣṇū \ agnāviṣṇū ity eva yājyānuvākye //

Khanda: 6  
Page: 763 
Sutra: a     
maitrāvaruṇam ekakapālaṃ nirvapet \\ ā no mitrāvaruṇā \\ iti maitrāvaruṇasya //

Khanda: 7  
Sutra: a     
tiṣyāpūrṇamāse somāraudro brahmavarcasakāmasya pariśrite yājayanti / śvetāya śvetavatsāyai dugdʰaṃ matʰitam ājyaṃ bʰavati / ājyaṃ prokṣaṇam ājyena mārjayante tūṣṇīkena / prokṣaṇamārjane / mānavī r̥cau dʰāyye kuryāt / makṣū devavatas \\ ity etāsām dve / pañca somāraudrīyam \\ somārudrā \\ iti sarvāsāṃ yājyānuvākye //

Khanda: 8  
Page: 764 
Sutra: a     
yadi bibʰīyād * duścarmā bʰaviṣyāmīti somāpauṣṇaṃ caruṃ nirvapet \ somāpūṣaṇā \ imau devau \\ iti yājyānuvākye //
      
FN emended. Ed.: bibʰīyā. cf. TS.2.2.10.3.

Khanda: 9  
Sutra: a     
somāraudre jyogāmayāvinaḥ // hotānaḍvāhaṃ dakṣiṇāṃ dadāti / somāraudraṃ caruṃ nirvaped yaḥ kāmayeta sve 'smā āyatane bʰrātr̥vyaṃ janayeyam iti bʰrātr̥vyakṣetre yajeta / vediṃ parigr̥hya dakṣiṇam ardʰam uddʰatya tad evārdʰena barhiṣa str̥ṇīyād ardʰam idʰmasyābʰyādadʰyāt //

Khanda: 10  
Page: 765 
Sutra: a     
aindram ekādaśakapālaṃ nirvapen mārutam̐ saptakapālaṃ grāmakāmaḥ //

Khanda: 11  
Sutra: a     
āhavanīya aindram adʰiśrayati / gārhapatye mārutam //

Khanda: 12  
Sutra: a     
alaṃkr̥tyaindram āsādayati anūcyamānāsu sāmidʰenīṣu mārutam //

Khanda: 13  
Page: 766 
Sutra: a     
indraṃ vo viśvatas pari \\ indraṃ naras \\ maruto yad dʰa vas \\ iti yājyānuvākyāḥ //

Khanda: 14  
Sutra: a     
etām eva nirvaped yaḥ kāmayeta kṣatrāya ca viśe ca samadaṃ dadʰyām ity aindrasyāvadyan brūyāt \\ indrāyānubrūhi \\ iti \\ aindrī puronuvākyā \\ āśrāvya brūyāt mārutī yājyā mārutasyāvadyan brūyāt \\ marudbʰyo 'nubrūhi \ mārutī puronuvākyā \\ āśrāvya brūyāt \\ indraṃ yaja \ aindrī yājyā //

Khanda: 15  
Sutra: a     
etām eva nirvaped yaḥ kāmayeta kalperann iti yatʰādevatam avadāya yatʰādevataṃ yajeta * //
      
FN TS.2.2.11.3: yajet.

Khanda: 16  
Sutra: a     
aindram ekādaśakapālaṃ nirvaped vaiśvadevaṃ dvādaśakapālaṃ grāmakāmas \\ iti //

Khanda: 17  
Page: 767 
Sutra: a     
aindrasya pūrvam avadānam avadāya vaiśvadevasyāvadyed upariṣṭād uttaram aindrasya \\ idrāya viśvebʰyo devebʰyo 'nubrūhi \\ indraṃ viśvāndevān yaja \\ iti saṃpreṣyati bʰareṣv indram iti yājyānuvākye //

Khanda: 18  
Sutra: a     
upādʰāyyapūrvayaṃ vāso dakṣiṇā //

Khanda: 19  
Sutra: a     
( dviguṇān saṃjñānyāṃ saṃgaccʰadʰvaṃ \ samāno mantraḥ \ samānī vaḥ \ saṃjñānaṃ naḥ \ saṃjñānaṃ me iti pañca homāṣṭikāḥ / atra dʰūnutʰa dyām * \ pravepayanti parvatān ity upahomau ) ṭīkājī ( dviguṇaṃ ) tu prayāṇe citrāntam ity ekeṣāṃ mārutasya priyā vo nāma huve turāṇām iti //
      
FN emended. Ed.: dyā.

Khanda: 20  
Page: 768 
Sutra: a     
saṃjñānye samavadāya pracaret \\ agnaye vasumate somāya rudravata indrāya marutvate varuṇāyādityavate 'nubrūhi \\ agniṃ vasumantam̐ somam̐ rudravantam indraṃ * marutvantaṃ varuṇam ādityavantaṃ yaja \\ iti saṃpreṣyati / agniḥ pratʰamo vasubʰir iti yājyānuvākye / nānā pracaryāḥ samānī yājyānuvākye uttare saṃyājye //
      
FN emended. Ed.: indra.

Khanda: 21  
Sutra: a     
ādityebʰyo bʰuvadvadbʰyaś carum iti yajño devānāṃ pratyeti \\ iti yājyānuvākye //

Khanda: 22  
Page: 769 
Sutra: a     
aparuddʰo vāparudʰyamāno \\ adʰyadʰārayadvatīṃ nirupyās te yāvad enaṃ nāparundʰyur dʰārayanta ādityāsas \\ iti yājyānuvākye //

Khanda: 23  
Sutra: a     
aparudʰyamānas \\ adite 'numanyasva \\ iti //

Khanda: 24  
Sutra: a     
aparoddʰaḥ padam ādāya gaccʰati //

Khanda: 25  
Sutra: a     
yāṃ janatāṃ gaccʰed yas tatra mukʰyapravādo bʰavati //

Khanda: 26  
Sutra: a     
tasya gr̥hād vrīhīn āharec cʰuklām̐ś ca kr̥ṣṇām̐ś ca / vicinuyād ye śuklāḥ syus tam ādityaṃ caruṃ nirvapet //

Khanda: 27  
Page: 770 
Sutra: a     
ye kr̥ṣṇās tān kr̥ṣṇājina upanahya prajñātān nidʰāya \\ upapreta marutaḥ sudānava enā viśpatinābʰy amum̐ rājānam iti yajamānam abʰyeti satyāśīr iti padaikadeśaṃ yajamānasyottare vāsasi nivapati \\ iha manas \\ ity urasi śeṣam \\M tyān nu kṣatriyān iti yājyānuvākye //

Khanda: 28  
Sutra: a     
yadi nāvagaccʰet \\ imam aham ādityebʰyo bʰāgaṃ nirvapāmy amuṣmād amuṣyai viśo 'vagantor ity aparoddʰur nāma gr̥hṇāti tasyaiva viśaḥ //

Khanda: 29  
Sutra: a     
yadi nāvagaccʰed āśvattʰān mayūkʰānt sapta madʰyameṣāyām upahanyāt \\ idam aham ādityān badʰnāmi \\ iti trīn prācaś catura udīcaḥ //

Khanda: 30  
Page: 771 
Sutra: a     
yadi nāvagaccʰed etam evādityaṃ caruṃ nirvaped idʰme 'pi mayūkʰān saṃnahyed anavagataḥ //

Khanda: 31  
Sutra: a     
kr̥ṣṇānāṃ vāruṇaṃ caruṃ nirvapati / anavagato vādityaṃ nirupya vāruṇaṃ nirvapet \\ imaṃ me varuṇa \ tat tvā yāmi \\ iti yājyānuvākye / tvaṃ no agne \\ iti saṃyājye //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.