TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 140
Patala: 3
Khanda: 1
Page: 759
Sutra: a
aindraṃ
caruṃ
nirvapet
paśukāmas
\\
ity
etasyānuvākasyeṣṭīnāṃ
yājyānuvākyās
\\
indraṃ
vo
viśvatas
pari
\\
ity
eṣo
'nuvākaḥ
//
Khanda: 2
Page: 760
Sutra: a
indrāyānvr̥jave
\\
ity
anvaha
māsā
iti
//
Khanda: 3
Sutra: a
indrāṇyai
caruṃ
nirvaped
yasya
senāsam̐śiteva
syāt
\\
dʰr̥tevety
artʰo
balbajān
idʰma
upasaṃnahya
sahedʰmenābʰyādadʰyād
uttamā
dʰāyyā
/
revatī
puronuvākyā
bʰavati
śakvarī
yājyā
pro
ṣv
asmai
puroratʰam
iti
//
Khanda: 4
Page: 762
Sutra: a
āgnāvaiṣṇavam
ekādaśakapālaṃ
nirvaped
abʰicarant
sarasvaty
ājyabʰāgā
\\
ity
ājyahavir
ity
atʰo
bārhaspatyaś
carur
iti
trir
havir
dvedve
puronuvākye
kuryāt
/
agnāviṣṇū
sajoṣasā
\\
agnāviṣṇū
ity
āgnāvaiṣṇavaṃ
syāt
/
pra
ṇo
devī
\\
ā
no
divaḥ
\
pāvīravī
kanyā
\\
iti
sārasvatasya
/
br̥haspate
juṣasva
nas
\\
iti
bārhaspatyasya
//
Khanda: 5
Sutra: a
etayaiva
yajetābʰicaryamāṇa
āgnāvaiṣṇavo
'yaṃ
yajño
nopanamed
āgnāvaiṣṇavo
gʰr̥te
caruś
cakṣuṣkāmasya
\\
agnāviṣṇū
\
agnāviṣṇū
ity
eva
yājyānuvākye
//
Khanda: 6
Page: 763
Sutra: a
maitrāvaruṇam
ekakapālaṃ
nirvapet
\\
ā
no
mitrāvaruṇā
\\
iti
maitrāvaruṇasya
//
Khanda: 7
Sutra: a
tiṣyāpūrṇamāse
somāraudro
brahmavarcasakāmasya
pariśrite
yājayanti
/
śvetāya
śvetavatsāyai
dugdʰaṃ
matʰitam
ājyaṃ
bʰavati
/
ājyaṃ
prokṣaṇam
ājyena
mārjayante
tūṣṇīkena
/
prokṣaṇamārjane
/
mānavī
r̥cau
dʰāyye
kuryāt
/
makṣū
devavatas
\\
ity
etāsām
dve
/
pañca
somāraudrīyam
\\
somārudrā
\\
iti
sarvāsāṃ
yājyānuvākye
//
Khanda: 8
Page: 764
Sutra: a
yadi
bibʰīyād
*
duścarmā
bʰaviṣyāmīti
somāpauṣṇaṃ
caruṃ
nirvapet
\
somāpūṣaṇā
\
imau
devau
\\
iti
yājyānuvākye
//
FN
emended
.
Ed
.:
bibʰīyā
.
cf
.
TS.2.2.
10.3.
Khanda: 9
Sutra: a
somāraudre
jyogāmayāvinaḥ
//
hotānaḍvāhaṃ
dakṣiṇāṃ
dadāti
/
somāraudraṃ
caruṃ
nirvaped
yaḥ
kāmayeta
sve
'smā
āyatane
bʰrātr̥vyaṃ
janayeyam
iti
bʰrātr̥vyakṣetre
yajeta
/
vediṃ
parigr̥hya
dakṣiṇam
ardʰam
uddʰatya
tad
evārdʰena
barhiṣa
str̥ṇīyād
ardʰam
idʰmasyābʰyādadʰyāt
//
Khanda: 10
Page: 765
Sutra: a
aindram
ekādaśakapālaṃ
nirvapen
mārutam̐
saptakapālaṃ
grāmakāmaḥ
//
Khanda: 11
Sutra: a
āhavanīya
aindram
adʰiśrayati
/
gārhapatye
mārutam
//
Khanda: 12
Sutra: a
alaṃkr̥tyaindram
āsādayati
anūcyamānāsu
sāmidʰenīṣu
mārutam
//
Khanda: 13
Page: 766
Sutra: a
indraṃ
vo
viśvatas
pari
\\
indraṃ
naras
\\
maruto
yad
dʰa
vas
\\
iti
yājyānuvākyāḥ
//
Khanda: 14
Sutra: a
etām
eva
nirvaped
yaḥ
kāmayeta
kṣatrāya
ca
viśe
ca
samadaṃ
dadʰyām
ity
aindrasyāvadyan
brūyāt
\\
indrāyānubrūhi
\\
iti
\\
aindrī
puronuvākyā
\\
āśrāvya
brūyāt
mārutī
yājyā
mārutasyāvadyan
brūyāt
\\
marudbʰyo
'nubrūhi
\
mārutī
puronuvākyā
\\
āśrāvya
brūyāt
\\
indraṃ
yaja
\
aindrī
yājyā
//
Khanda: 15
Sutra: a
etām
eva
nirvaped
yaḥ
kāmayeta
kalperann
iti
yatʰādevatam
avadāya
yatʰādevataṃ
yajeta
*
//
FN
TS.2.2.
11.3:
yajet.
Khanda: 16
Sutra: a
aindram
ekādaśakapālaṃ
nirvaped
vaiśvadevaṃ
dvādaśakapālaṃ
grāmakāmas
\\
iti
//
Khanda: 17
Page: 767
Sutra: a
aindrasya
pūrvam
avadānam
avadāya
vaiśvadevasyāvadyed
upariṣṭād
uttaram
aindrasya
\\
idrāya
viśvebʰyo
devebʰyo
'nubrūhi
\\
indraṃ
viśvāndevān
yaja
\\
iti
saṃpreṣyati
bʰareṣv
indram
iti
yājyānuvākye
//
Khanda: 18
Sutra: a
upādʰāyyapūrvayaṃ
vāso
dakṣiṇā
//
Khanda: 19
Sutra: a
(
dviguṇān
saṃjñānyāṃ
saṃgaccʰadʰvaṃ
\
samāno
mantraḥ
\
samānī
vaḥ
\
saṃjñānaṃ
naḥ
\
saṃjñānaṃ
me
iti
pañca
homāṣṭikāḥ
/
atra
dʰūnutʰa
dyām
* \
pravepayanti
parvatān
ity
upahomau
)
ṭīkājī
(
dviguṇaṃ
jī
)
tu
prayāṇe
citrāntam
ity
ekeṣāṃ
mārutasya
priyā
vo
nāma
huve
turāṇām
iti
//
FN
emended
.
Ed
.:
dyā
.
Khanda: 20
Page: 768
Sutra: a
saṃjñānye
samavadāya
pracaret
\\
agnaye
vasumate
somāya
rudravata
indrāya
marutvate
varuṇāyādityavate
'nubrūhi
\\
agniṃ
vasumantam̐
somam̐
rudravantam
indraṃ
*
marutvantaṃ
varuṇam
ādityavantaṃ
yaja
\\
iti
saṃpreṣyati
/
agniḥ
pratʰamo
vasubʰir
iti
yājyānuvākye
/
nānā
vā
pracaryāḥ
samānī
yājyānuvākye
uttare
saṃyājye
//
FN
emended
.
Ed
.:
indra
.
Khanda: 21
Sutra: a
ādityebʰyo
bʰuvadvadbʰyaś
carum
iti
yajño
devānāṃ
pratyeti
\\
iti
yājyānuvākye
//
Khanda: 22
Page: 769
Sutra: a
aparuddʰo
vāparudʰyamāno
vā
\\
adʰyadʰārayadvatīṃ
nirupyās
te
yāvad
enaṃ
nāparundʰyur
dʰārayanta
ādityāsas
\\
iti
yājyānuvākye
//
Khanda: 23
Sutra: a
aparudʰyamānas
\\
adite
'numanyasva
\\
iti
//
Khanda: 24
Sutra: a
aparoddʰaḥ
padam
ādāya
gaccʰati
//
Khanda: 25
Sutra: a
yāṃ
janatāṃ
gaccʰed
yas
tatra
mukʰyapravādo
bʰavati
//
Khanda: 26
Sutra: a
tasya
gr̥hād
vrīhīn
āharec
cʰuklām̐ś
ca
kr̥ṣṇām̐ś
ca
/
vicinuyād
ye
śuklāḥ
syus
tam
ādityaṃ
caruṃ
nirvapet
//
Khanda: 27
Page: 770
Sutra: a
ye
kr̥ṣṇās
tān
kr̥ṣṇājina
upanahya
prajñātān
nidʰāya
\\
upapreta
marutaḥ
sudānava
enā
viśpatinābʰy
amum̐
rājānam
iti
yajamānam
abʰyeti
satyāśīr
iti
padaikadeśaṃ
yajamānasyottare
vāsasi
nivapati
\\
iha
manas
\\
ity
urasi
śeṣam
\\M
tyān
nu
kṣatriyān
iti
yājyānuvākye
//
Khanda: 28
Sutra: a
yadi
nāvagaccʰet
\\
imam
aham
ādityebʰyo
bʰāgaṃ
nirvapāmy
amuṣmād
amuṣyai
viśo
'vagantor
ity
aparoddʰur
nāma
gr̥hṇāti
tasyaiva
viśaḥ
//
Khanda: 29
Sutra: a
yadi
nāvagaccʰed
āśvattʰān
mayūkʰānt
sapta
madʰyameṣāyām
upahanyāt
\\
idam
aham
ādityān
badʰnāmi
\\
iti
trīn
prācaś
catura
udīcaḥ
//
Khanda: 30
Page: 771
Sutra: a
yadi
nāvagaccʰed
etam
evādityaṃ
caruṃ
nirvaped
idʰme
'pi
mayūkʰān
saṃnahyed
anavagataḥ
//
Khanda: 31
Sutra: a
kr̥ṣṇānāṃ
vāruṇaṃ
caruṃ
nirvapati
/
anavagato
vādityaṃ
nirupya
vāruṇaṃ
nirvapet
\\
imaṃ
me
varuṇa
\
tat
tvā
yāmi
\\
iti
yājyānuvākye
/
tvaṃ
no
agne
\\
iti
saṃyājye
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.