TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 141
Previous part

Patala: 4  
Khanda: 1  
Sutra: a     prājāpatyām̐ śatakr̥ṣṇalāṃ nirvaped āyuṣkāmaḥ //

Khanda: 2  
Page: 772 
Sutra: a     
śatam̐ hiraṇyakr̥ṣṇalāni kākiṇyā māṣeṇa saṃmitāni / auṣadʰakalpo yat prāg avahananāt tat kr̥tvā pavitrāntarhita ājya āvapati / dʰarmamātraṃ śrapaṇam / pracaraṇakāle 'ṣṭau devatāyā avadyati / catvāri sviṣṭkr̥ti / dve prāśitre 'ṣṭāv iḍāyām / caturdʰākaraṇakāle sarvāṇi prāśitre samopyaikadʰā brahmaṇa upaharati / tāni brahmā bʰakṣayati / bʰakṣāya nayatītareṣām //

Khanda: 3  
Sutra: a     
sauryaṃ caruṃ nirvaped adʰastād upariṣṭāc ca rukmābʰyāṃ parigr̥hyāsādayati / tasya prayājeprayāje kr̥ṣṇalaṃ juhoti / apohya rukmau caruṇā pracarati / ud u tyaṃ citram iti yājyānuvākye / etāveva rukmau dakṣiṇā //

Khanda: 4  
Page: 773 
Sutra: a     
āgneyam aṣṭākapālaṃ nirvapet \\ iti trihaviḥ sa pratnavat \\ iti yājyānuvākyāḥ //

Khanda: 5  
Sutra: a     
saumendram̐ śyāmākaṃ caruṃ nirvapet somavāminaḥ somātipavitasya \\ r̥dūdareṇa \\ āpāntam iti yājyānuvākye //

Khanda: 6  
Sutra: a     
agnaye dātre \\ iti trir havis teṣāṃ prājāpatyaṃ saṃsr̥ṣṭahavis tr̥tīyam / dadʰi madʰu gʰr̥tam āpo dʰānā iti dadʰi madʰu gʰr̥tam āpas taṇḍulā ity eteṣām ājyavikāro madʰūdake sam̐sr̥ṣṭe mukʰye svādʰarmyabʰūyastvād ājyavikāro balīyān agne dāśuṣe rayim ity āgneyasya / no mardʰīr \ ā bʰara \\ ity aindrasya / gʰr̥taṃ na pūtam \ ubʰe iti prājāpatyasya //

Khanda: 7  
Page: 775 
Sutra: a     
yajñavibʰraṣṭasyāgneyādīni trīṇy upakramyāśaknuvan yajñavibʰraṣṭaḥ / āgneyasya ca saumyasya caindre samāśleṣayet \\ iti sam̐hitāni havīm̐ṣy adʰiśrayatīty artʰaḥ / lepau vāsmin samāśelṣayet / sa pratnavat \\ iti yājyānuvākyāḥ //

Khanda: 8  
Sutra: a     
dvāv agnīṣomīyau / nānātantrau \\ agnīṣomā savedasā \\ iti yājyānuvākyāḥ //

Khanda: 9  
Sutra: a     
somāya vājine śyāmākasya \\ āpyāyasva \ saṃ te \\ iti //

Khanda: 10  
Sutra: a     
brāhmaṇaspatyasya gaṇānāṃ tvā gaṇapatim̐ havāmahe \\ iti //

Khanda: 11  
Page: 776 
Sutra: a     
tāṃ yaḥ kāmayeta brahman viśaṃ vināśayeyam iti // sarvaṃ brāhmaṇaspatyaṃ bʰavati / maruto yad dʰa vas \\ iti yājyānuvākye //

Khanda: 12  
Sutra: a     
aryamṇe caruṃ nirvapet suvargakāmas \\ aryamāyāti \ ye te iti //

Khanda: 13  
Sutra: a     
yo rājanya ānujāvaraḥ syāt tasmā etam aindram ānuṣūkam ekādaśakapālaṃ nirvaped aindrasyānuṣūkasya budʰnād agram iti //

Khanda: 14  
Sutra: a     
( yo brāhmaṇa ānujāvaraḥ syāt tasmā etaṃ bārhaspatyam ānuṣūkaṃ caruṃ nirvapet / ) bārhaspatyasya pra yo jajñe \\ iti //

Khanda: 15  
Sutra: a     
pāpayakṣmagr̥hītasyādityaś carur amāvāsyāyām \\ navonavas \ yam ādityās \\ iti yājyānuvākye //

Khanda: 16  
Page: 777 
Sutra: a     
tridʰātuṃ nirvapet \\ indrāya rājñe ity ekādaśasūttāneṣu kapāleṣv adʰiśrayati paritapanāntaṃ kr̥tvā tasminn uttaraṃ jyāyām̐sam adʰiśrayati / yatʰāśr̥tān alaṃkr̥tya sādayati / pracaraṇakāle madʰyāt pratʰamāṃ devatāṃ yajati / dakṣiṇārdʰād dvitīyām uttarārdʰāt tr̥tīyām̐ sarveṣām abʰigamayann avadyati / accʰaṃbaṭkāraṃ yāvatā hi na prāpnuyāt tāvatā ca vaṣaṭkuryāt / prācyāṃ diśi tvam indrāsi rājā \\ iti tisra r̥co vyatyāsam anvāha / pratʰamām anūcya madʰyamayā yajet / madʰyamām anūcyottamayā yajet / uttamām anūcya pratʰamayā yajet / evaṃ sarvā anuvākyāḥ sarvā yājyā bʰavanti //

Khanda: 17  
Page: 778 
Sutra: a     
sarvapr̥ṣṭʰāṃ nirvapet \\ indrāya rātʰaṃtarāya \\ iti dvādaśasūttāneṣu kapāleṣv adʰiśrayati / pracaraṇakāle pūrvārdʰāt pratʰamāṃ devatāṃ yajati / evam itarāḥ pradakṣiṇaṃ samantaṃ paryavadyati \\ iti vijñāyate / abʰi tvā śūra nonumas \\ iti ṣaḍ r̥co vyatyāsam anvāha vijñāyate ca na br̥hatyā vaṣaṭ kruyād yad br̥hatyā vaṣaṭ kruyād na taṃ cʰandām̐si gamayed anuvākyāyāś catvāry akṣarāṇi na yājyāyām adʰyūhya yajaty anuṣṭubʰaṃ ca etat paṅktiṃ ca saṃpādayanti manyāmahe // indrāya rātʰaṃtarāyānubrūhi \\ ity ukte abʰi tvā śūra nonumas \\ adugdʰā iva dʰenavaḥ / \ īśānam asya jagataḥ suvardr̥śam \ īśānam om * ity anūcya \\ indra tastʰuṣas * * \ tvām id dʰi havāmahe iti yajati \\ indrāya bārhatāyānubrūhi \\ ity ukte tvām id dʰi havāmahe \ sātā vājasya kāravaḥ / \ tvāṃ vr̥treṣv indra satpatiṃ naras \ tvāṃ kāṣṭʰom * ity anūcya svarvatas * * \\ abʰi tvā śūra nonumas \\ iti yajati / indrāya vairūpāyānubrūhi \\ ity ukte yad dyāva * * ity anūcya pibā somam iti yajati / indrāya vairājāyānubrūhi \\ ity ukte pibā somam ity anūcya yad dyāva * * iti yajati / indrāya śākvarāyānubrūhi \\ ity ukte revatīr nas \\ ity anūcya pro ṣv asmai puroratʰam iti yajati / indrāya raivatāyānubrūhi \\ ity ukte pro ṣv asmai puroratʰam ity anūcya revatīr nas \\ iti yajati / aśvarṣabʰo vr̥ṣṇibastaḥ dakṣiṇā //
      
FN part of ī́śānam indra tastʰúṣaḥ and om.
      
FN < tastʰuṣaḥ
      
FN part of ī́śānam indra tastʰúṣaḥ.
      
FN part of tvā́ṃ kā́ṣṭʰāsv árvataḥ and om.
      
FN < svarvataḥ
      
FN part of tvā́ṃ kā́ṣṭʰāsv árvataḥ.
      
FN < dyāvaḥ
      
FN emended. Ed.: yadyāva (iti).
      
FN < dyāvaḥ
      
FN emended. Ed.: yadyāva (iti).

Khanda: 18  
Page: 780 
Sutra: a     
vr̥ṣatvāyaitayaiva yajetābʰiśasyamānaḥ //

Khanda: 19  
Sutra: a     
cakṣuṣkāmasyāgneyādīni trīṇi \\ ud agne śucayas tava \ vi jyotiṣā \\ ud u tyaṃ citram iti yājyānuvākyāḥ / samānī āgneyābʰyāṃ caturdʰākaraṇakāle sauryās trīn piṇḍān kr̥tvā \\ ud u tyaṃ jātavedasam \\ sapta tvā harito ratʰe \ citraṃ devānām iti pratimantraṃ piṇḍān yajamānāya prayaccʰati / tān yajamānaḥ prāśnāti //

Khanda: 20  
Sutra: a     
vaiśvadevīm̐ sāṃgrahaṇīṃ nirvaped grāmakāmas \\ iti / pr̥ṣatyāḥ pr̥ṣadvatsāyai dugdʰe vatsāyai caruṃ gʰr̥ta ity ekeṣām / dʰruvo 'si dʰruvo 'ham̐ sajāteṣu bʰūyāsam iti paridʰīn paridadʰāti / viśve devās \\ viśve devās \\ iti yājyānuvākye / āmanamasya \\ āmanasya devās \\ ity āmane tisra āhutīr juhoti / aprakr̥tānām anirdiṣṭakālānāṃ karmaṇāṃ pradʰānān antaryam ity ātreyaḥ / antamāgantūnīti bādarāyaṇaḥ //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.