TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 141
Patala: 4
Khanda: 1
Sutra: a
prājāpatyām̐
śatakr̥ṣṇalāṃ
nirvaped
āyuṣkāmaḥ
//
Khanda: 2
Page: 772
Sutra: a
śatam̐
hiraṇyakr̥ṣṇalāni
kākiṇyā
māṣeṇa
vā
saṃmitāni
/
auṣadʰakalpo
yat
prāg
avahananāt
tat
kr̥tvā
pavitrāntarhita
ājya
āvapati
/
dʰarmamātraṃ
śrapaṇam
/
pracaraṇakāle
'ṣṭau
devatāyā
avadyati
/
catvāri
sviṣṭkr̥ti
/
dve
prāśitre
'ṣṭāv
iḍāyām
/
caturdʰākaraṇakāle
sarvāṇi
prāśitre
samopyaikadʰā
brahmaṇa
upaharati
/
tāni
brahmā
bʰakṣayati
/
bʰakṣāya
nayatītareṣām
//
Khanda: 3
Sutra: a
sauryaṃ
caruṃ
nirvaped
adʰastād
upariṣṭāc
ca
rukmābʰyāṃ
parigr̥hyāsādayati
/
tasya
prayājeprayāje
kr̥ṣṇalaṃ
juhoti
/
apohya
rukmau
caruṇā
pracarati
/
ud
u
tyaṃ
citram
iti
yājyānuvākye
/
etāveva
rukmau
dakṣiṇā
//
Khanda: 4
Page: 773
Sutra: a
āgneyam
aṣṭākapālaṃ
nirvapet
\\
iti
trihaviḥ
sa
pratnavat
\\
iti
yājyānuvākyāḥ
//
Khanda: 5
Sutra: a
saumendram̐
śyāmākaṃ
caruṃ
nirvapet
somavāminaḥ
somātipavitasya
\\
r̥dūdareṇa
\\
āpāntam
iti
yājyānuvākye
//
Khanda: 6
Sutra: a
agnaye
dātre
\\
iti
trir
havis
teṣāṃ
prājāpatyaṃ
saṃsr̥ṣṭahavis
tr̥tīyam
/
dadʰi
madʰu
gʰr̥tam
āpo
dʰānā
iti
dadʰi
madʰu
gʰr̥tam
āpas
taṇḍulā
ity
eteṣām
ājyavikāro
madʰūdake
sam̐sr̥ṣṭe
mukʰye
svādʰarmyabʰūyastvād
ājyavikāro
balīyān
agne
dā
dāśuṣe
rayim
ity
āgneyasya
/
mā
no
mardʰīr
\
ā
tū
bʰara
\\
ity
aindrasya
/
gʰr̥taṃ
na
pūtam
\
ubʰe
iti
prājāpatyasya
//
Khanda: 7
Page: 775
Sutra: a
yajñavibʰraṣṭasyāgneyādīni
trīṇy
upakramyāśaknuvan
yajñavibʰraṣṭaḥ
/
āgneyasya
ca
saumyasya
caindre
samāśleṣayet
\\
iti
sam̐hitāni
havīm̐ṣy
adʰiśrayatīty
artʰaḥ
/
lepau
vāsmin
samāśelṣayet
/
sa
pratnavat
\\
iti
yājyānuvākyāḥ
//
Khanda: 8
Sutra: a
dvāv
agnīṣomīyau
/
nānātantrau
\\
agnīṣomā
savedasā
\\
iti
yājyānuvākyāḥ
//
Khanda: 9
Sutra: a
somāya
vājine
śyāmākasya
\\
āpyāyasva
\
saṃ
te
\\
iti
//
Khanda: 10
Sutra: a
brāhmaṇaspatyasya
gaṇānāṃ
tvā
gaṇapatim̐
havāmahe
\\
iti
//
Khanda: 11
Page: 776
Sutra: a
tāṃ
yaḥ
kāmayeta
brahman
viśaṃ
vināśayeyam
iti
//
sarvaṃ
brāhmaṇaspatyaṃ
bʰavati
/
maruto
yad
dʰa
vas
\\
iti
yājyānuvākye
//
Khanda: 12
Sutra: a
aryamṇe
caruṃ
nirvapet
suvargakāmas
\\
aryamāyāti
\
ye
te
iti
//
Khanda: 13
Sutra: a
yo
rājanya
ānujāvaraḥ
syāt
tasmā
etam
aindram
ānuṣūkam
ekādaśakapālaṃ
nirvaped
aindrasyānuṣūkasya
budʰnād
agram
iti
//
Khanda: 14
Sutra: a
(
yo
brāhmaṇa
ānujāvaraḥ
syāt
tasmā
etaṃ
bārhaspatyam
ānuṣūkaṃ
caruṃ
nirvapet
/ )
bārhaspatyasya
pra
yo
jajñe
\\
iti
//
Khanda: 15
Sutra: a
pāpayakṣmagr̥hītasyādityaś
carur
amāvāsyāyām
\\
navonavas
\
yam
ādityās
\\
iti
yājyānuvākye
//
Khanda: 16
Page: 777
Sutra: a
tridʰātuṃ
nirvapet
\\
indrāya
rājñe
ity
ekādaśasūttāneṣu
kapāleṣv
adʰiśrayati
paritapanāntaṃ
kr̥tvā
tasminn
uttaraṃ
jyāyām̐sam
adʰiśrayati
/
yatʰāśr̥tān
alaṃkr̥tya
sādayati
/
pracaraṇakāle
madʰyāt
pratʰamāṃ
devatāṃ
yajati
/
dakṣiṇārdʰād
dvitīyām
uttarārdʰāt
tr̥tīyām̐
sarveṣām
abʰigamayann
avadyati
/
accʰaṃbaṭkāraṃ
yāvatā
hi
na
prāpnuyāt
tāvatā
ca
vaṣaṭkuryāt
/
prācyāṃ
diśi
tvam
indrāsi
rājā
\\
iti
tisra
r̥co
vyatyāsam
anvāha
/
pratʰamām
anūcya
madʰyamayā
yajet
/
madʰyamām
anūcyottamayā
yajet
/
uttamām
anūcya
pratʰamayā
yajet
/
evaṃ
sarvā
anuvākyāḥ
sarvā
yājyā
bʰavanti
//
Khanda: 17
Page: 778
Sutra: a
sarvapr̥ṣṭʰāṃ
nirvapet
\\
indrāya
rātʰaṃtarāya
\\
iti
dvādaśasūttāneṣu
kapāleṣv
adʰiśrayati
/
pracaraṇakāle
pūrvārdʰāt
pratʰamāṃ
devatāṃ
yajati
/
evam
itarāḥ
pradakṣiṇaṃ
samantaṃ
paryavadyati
\\
iti
vijñāyate
/
abʰi
tvā
śūra
nonumas
\\
iti
ṣaḍ
r̥co
vyatyāsam
anvāha
vijñāyate
ca
na
br̥hatyā
vaṣaṭ
kruyād
yad
br̥hatyā
vaṣaṭ
kruyād
na
taṃ
cʰandām̐si
gamayed
anuvākyāyāś
catvāry
akṣarāṇi
na
yājyāyām
adʰyūhya
yajaty
anuṣṭubʰaṃ
ca
vā
etat
paṅktiṃ
ca
saṃpādayanti
manyāmahe
//
indrāya
rātʰaṃtarāyānubrūhi
\\
ity
ukte
abʰi
tvā
śūra
nonumas
\\
adugdʰā
iva
dʰenavaḥ
/ \
īśānam
asya
jagataḥ
suvardr̥śam
\
īśānam
om
*
ity
anūcya
\\
indra
tastʰuṣas
* * \
tvām
id
dʰi
havāmahe
iti
yajati
\\
indrāya
bārhatāyānubrūhi
\\
ity
ukte
tvām
id
dʰi
havāmahe
\
sātā
vājasya
kāravaḥ
/ \
tvāṃ
vr̥treṣv
indra
satpatiṃ
naras
\
tvāṃ
kāṣṭʰom
*
ity
anūcya
svarvatas
* * \\
abʰi
tvā
śūra
nonumas
\\
iti
yajati
/
indrāya
vairūpāyānubrūhi
\\
ity
ukte
yad
dyāva
* *
ity
anūcya
pibā
somam
iti
yajati
/
indrāya
vairājāyānubrūhi
\\
ity
ukte
pibā
somam
ity
anūcya
yad
dyāva
* *
iti
yajati
/
indrāya
śākvarāyānubrūhi
\\
ity
ukte
revatīr
nas
\\
ity
anūcya
pro
ṣv
asmai
puroratʰam
iti
yajati
/
indrāya
raivatāyānubrūhi
\\
ity
ukte
pro
ṣv
asmai
puroratʰam
ity
anūcya
revatīr
nas
\\
iti
yajati
/
aśvarṣabʰo
vr̥ṣṇibastaḥ
sā
dakṣiṇā
//
FN
part
of
ī́śānam indra tastʰúṣaḥ
and
om.
FN
<
tastʰuṣaḥ
FN
part
of
ī́śānam indra tastʰúṣaḥ.
FN
part
of
tvā́ṃ kā́ṣṭʰāsv árvataḥ
and
om.
FN
<
svarvataḥ
FN
part
of
tvā́ṃ kā́ṣṭʰāsv árvataḥ.
FN
<
dyāvaḥ
FN
emended
.
Ed
.:
yadyāva
(iti)
.
FN
<
dyāvaḥ
FN
emended
.
Ed
.:
yadyāva
(iti)
.
Khanda: 18
Page: 780
Sutra: a
vr̥ṣatvāyaitayaiva
yajetābʰiśasyamānaḥ
//
Khanda: 19
Sutra: a
cakṣuṣkāmasyāgneyādīni
trīṇi
\\
ud
agne
śucayas
tava
\
vi
jyotiṣā
\\
ud
u
tyaṃ
citram
iti
yājyānuvākyāḥ
/
samānī
āgneyābʰyāṃ
caturdʰākaraṇakāle
sauryās
trīn
piṇḍān
kr̥tvā
\\
ud
u
tyaṃ
jātavedasam
\\
sapta
tvā
harito
ratʰe
\
citraṃ
devānām
iti
pratimantraṃ
piṇḍān
yajamānāya
prayaccʰati
/
tān
yajamānaḥ
prāśnāti
//
Khanda: 20
Sutra: a
vaiśvadevīm̐
sāṃgrahaṇīṃ
nirvaped
grāmakāmas
\\
iti
/
pr̥ṣatyāḥ
pr̥ṣadvatsāyai
dugdʰe
vatsāyai
caruṃ
gʰr̥ta
ity
ekeṣām
/
dʰruvo
'si
dʰruvo
'ham̐
sajāteṣu
bʰūyāsam
iti
paridʰīn
paridadʰāti
/
viśve
devās
\\
viśve
devās
\\
iti
yājyānuvākye
/
āmanamasya
\\
āmanasya
devās
\\
ity
āmane
tisra
āhutīr
juhoti
/
aprakr̥tānām
anirdiṣṭakālānāṃ
karmaṇāṃ
pradʰānān
antaryam
ity
ātreyaḥ
/
antamāgantūnīti
bādarāyaṇaḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.