TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 142
Patala: 5
Khanda: 1
Page: 781
Sutra: a
yo
jyogāmayāvī
syād
yo
vā
kāmayeta
sarvam
āyur
iti
/
tasmā
etām
iṣṭiṃ
nirvapet
/
āgneyādīni
pañca
pātrasam̐sādanakāle
kʰādiraṃ
catuḥsraktipātraṃ
prayunakti
/
sauvarṇaṃ
ca
pravr̥ttaṃ
śatamānasya
kr̥tam
/
atʰo
kʰalu
yāvatīḥ
samā
eṣyanmanyeta
tāvanmānam̐
syāt
\\
iti
vijñāyate
//
Khanda: 2
Sutra: a
yan
navam
ait
tan
navanītam
abʰavat
\\
ity
ājyam
avekṣyājyagrahaṇakāle
tūṣṇīm
āditaḥ
kʰādire
caturgr̥hītaṃ
gr̥hītvātʰetarāsu
gr̥hṇāti
/
sādanakāla
uttareṇa
dʰruvām̐
sādayati
/
tasmin
pravr̥ttam
avadadʰāti
/
āyuṣ
ṭe
\\
āyurdā
agne
\\
āpyāyasva
\
saṃ
te
\\
ava
te
heḍas
\\
ud
uttamam
\\
pra
ṇo
devī
\\
ā
no
divas
\\
agnāviṣṇū
\
agnāviṣṇū
iti
ājyānuvākyāḥ
//
Khanda: 3
Sutra: a
aśvinoḥ
prāṇo
'si
\\
iti
catura
upahomāñ
juhoti
//
Khanda: 4
Sutra: a
yat
kʰādira
ājyaṃ
tad
agreṇāhavanīyaṃ
paryāhr̥tya
dakṣiṇenāhavanīyam
antarvedi
nidadʰāti
//
Khanda: 5
Sutra: a
tad
yajamāno
'vekṣate
gʰr̥tasya
dʰārām
amr̥tasya
pantʰām
iti
//
Khanda: 6
Sutra: a
atʰāsya
brahmā
dakṣiṇaṃ
hastaṃ
gr̥hṇāti
/
brahmaṇa
itara
r̥tvijo
hastam
anvārabʰya
yajamānaṃ
paryāhuḥ
pāvamānena
tvā
stomena
\\
iti
//
Khanda: 7
Page: 782
Sutra: a
atʰaitad
yajamāno
hiraṇyād
gʰr̥taṃ
niṣpibati
\\
imam
agna
āyuṣe
varcase
kr̥dʰi
\\
iti
niṣpibantam
abʰimantrayate
//
Khanda: 8
Sutra: a
uddʰr̥tya
pravr̥ttaṃ
prakṣālya
dakṣiṇe
karṇe
yajamānaḥ
pradakṣiṇam
ābadʰnāti
/
āyur
asi
\
viśvāyur
asi
\\
iti
//
Khanda: 9
Sutra: a
atʰāsyādʰvaryur
dakṣiṇam̐
hastam̐
sāṅguṣṭʰaṃ
gr̥hṇāti
\\
agnir
āyuṣmān
iti
ṣaḍbʰiḥ
paryāyaiḥ
//
Khanda: 10
Sutra: a
sviṣṭakr̥tprabʰr̥ti
//
siddʰam̐
saṃtiṣṭʰate
//
Khanda: 11
Page: 783
Sutra: a
r̥tvijo
'śvapratigrahe
vāruṇī
/
yāvato
'śvān
pratigr̥hṇīyāt
tāvato
vāruṇāṃś
catuṣkapālān
nirvaped
ekam
atiriktam
imaṃ
me
varuṇa
\
tat
tvā
yāmi
\\
iti
yājyānuvākye
//
Khanda: 12
Page: 784
Sutra: a
yady
aparaṃ
pratigrāhī
syāt
sauryam
ekakapālaṃ
nirvapet
/
ud
u
tyaṃ
citram
iti
yājyānuvākye
//
Khanda: 13
Sutra: a
apo
'vabʰr̥tʰam
avaiti
sāmavarjam
anūyājāntam
/
imaṃ
me
varuṇa
\
tat
tvā
yāmi
\\
iti
yājyānuvākye
//
Khanda: 14
Sutra: a
aponaptrīyaṃ
caruṃ
punar
etya
nirvapet
\\
apāṃ
napāt
\
sam
anyā
yanti
\\
iti
yājyānuvākye
//
Khanda: 15
Sutra: a
pāpmagr̥hītasyaindrāvaruṇam
ekakapālaṃ
nirvapet
//
Khanda: 16
Sutra: a
aindrāvaruṇīṃ
payasyāntaṃ
payasyāyām
avadʰāya
praccʰādyāsādayati
//
Khanda: 17
Sutra: a
atʰāsmāt
payasyāṃ
pratidiśaṃ
vyūhati
yā
vām
indrāvaruṇā
yatavyā
tanūr
ity
etair
eva
punaḥ
samūhati
\\
amuktam
iti
mantrānt
saṃnamati
//
Khanda: 18
Sutra: a
indrāvaruṇā
yuvam
adʰvarāya
,
ā
no
mitrāvaruṇā
\
pra
bāhavā
iti
yājyānuvākye
//
Khanda: 19
Sutra: a
yo
vām
indrāvaruṇau
\\
iti
payasyāyā
upahomāḥ
//
Khanda: 20
Page: 785
Sutra: a
agnaye
pravata
iti
trihaviḥ
praprāyam
agnir
iti
yājyānuvākyāḥ
//
Khanda: 21
Sutra: a
indrāyām̐homuca
iti
trīṇi
\\
am̐homuce
\
viveṣa
yan
mā
\
vi
na
indra
\\
indra
kṣatram
\
indriyāṇi
śatakrato
\\
anu
te
dāyi
\\
iti
yājyānuvākyāḥ
//
Khanda: 22
Page: 786
Sutra: a
agnaye
saṃvargāya
puroḍāśam
aṣṭākapālaṃ
nivapet
/
tam̐
śr̥tam
āsannam
etena
yajuṣābʰimr̥śet
\\
ojo
'si
\
saho
'si
\\
iti
/
yukṣvā
hi
devahūtamān
iti
pañcadaśa
sāmidʰenīr
anvāha
nityayā
paridadʰāti
/
kuvit
su
nas
\\
iti
yājyānuvākye
/
uttare
saṃyājye
//
Khanda: 23
Sutra: a
prājāpatyo
gārmutaś
caruḥ
prajākāmasya
prajāpate
\
sa
veda
putras
\\
iti
yājyānuvākye
//
Khanda: 24
Sutra: a
somāpūṣṇā
\\
iti
somāpauṣṇasya
//
Khanda: 25
Page: 787
Sutra: a
citrāpūrṇamāse
nirvapet
paśukāmasyāgneyādīni
sapta
\\
agninā
rayim
aśnavat
\\
iti
yājyānuvākyāḥ
/
agne
gobʰir
na
āgahi
\\
ity
upahomāḥ
//
Khanda: 26
Sutra: a
puṣkaleṣu
nakṣatreṣūdavasāya
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.