TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 142
Previous part

Patala: 5  
Khanda: 1  
Page: 781 
Sutra: a     yo jyogāmayāvī syād yo kāmayeta sarvam āyur iti / tasmā etām iṣṭiṃ nirvapet / āgneyādīni pañca pātrasam̐sādanakāle kʰādiraṃ catuḥsraktipātraṃ prayunakti / sauvarṇaṃ ca pravr̥ttaṃ śatamānasya kr̥tam / atʰo kʰalu yāvatīḥ samā eṣyanmanyeta tāvanmānam̐ syāt \\ iti vijñāyate //

Khanda: 2  
Sutra: a     
yan navam ait tan navanītam abʰavat \\ ity ājyam avekṣyājyagrahaṇakāle tūṣṇīm āditaḥ kʰādire caturgr̥hītaṃ gr̥hītvātʰetarāsu gr̥hṇāti / sādanakāla uttareṇa dʰruvām̐ sādayati / tasmin pravr̥ttam avadadʰāti / āyuṣ ṭe \\ āyurdā agne \\ āpyāyasva \ saṃ te \\ ava te heḍas \\ ud uttamam \\ pra ṇo devī \\ ā no divas \\ agnāviṣṇū \ agnāviṣṇū iti ājyānuvākyāḥ //

Khanda: 3  
Sutra: a     
aśvinoḥ prāṇo 'si \\ iti catura upahomāñ juhoti //

Khanda: 4  
Sutra: a     
yat kʰādira ājyaṃ tad agreṇāhavanīyaṃ paryāhr̥tya dakṣiṇenāhavanīyam antarvedi nidadʰāti //

Khanda: 5  
Sutra: a     
tad yajamāno 'vekṣate gʰr̥tasya dʰārām amr̥tasya pantʰām iti //

Khanda: 6  
Sutra: a     
atʰāsya brahmā dakṣiṇaṃ hastaṃ gr̥hṇāti / brahmaṇa itara r̥tvijo hastam anvārabʰya yajamānaṃ paryāhuḥ pāvamānena tvā stomena \\ iti //

Khanda: 7  
Page: 782 
Sutra: a     
atʰaitad yajamāno hiraṇyād gʰr̥taṃ niṣpibati \\ imam agna āyuṣe varcase kr̥dʰi \\ iti niṣpibantam abʰimantrayate //

Khanda: 8  
Sutra: a     
uddʰr̥tya pravr̥ttaṃ prakṣālya dakṣiṇe karṇe yajamānaḥ pradakṣiṇam ābadʰnāti / āyur asi \ viśvāyur asi \\ iti //

Khanda: 9  
Sutra: a     
atʰāsyādʰvaryur dakṣiṇam̐ hastam̐ sāṅguṣṭʰaṃ gr̥hṇāti \\ agnir āyuṣmān iti ṣaḍbʰiḥ paryāyaiḥ //

Khanda: 10  
Sutra: a     
sviṣṭakr̥tprabʰr̥ti // siddʰam̐ saṃtiṣṭʰate //

Khanda: 11  
Page: 783 
Sutra: a     
r̥tvijo 'śvapratigrahe vāruṇī / yāvato 'śvān pratigr̥hṇīyāt tāvato vāruṇāṃś catuṣkapālān nirvaped ekam atiriktam imaṃ me varuṇa \ tat tvā yāmi \\ iti yājyānuvākye //

Khanda: 12  
Page: 784 
Sutra: a     
yady aparaṃ pratigrāhī syāt sauryam ekakapālaṃ nirvapet / ud u tyaṃ citram iti yājyānuvākye //

Khanda: 13  
Sutra: a     
apo 'vabʰr̥tʰam avaiti sāmavarjam anūyājāntam / imaṃ me varuṇa \ tat tvā yāmi \\ iti yājyānuvākye //

Khanda: 14  
Sutra: a     
aponaptrīyaṃ caruṃ punar etya nirvapet \\ apāṃ napāt \ sam anyā yanti \\ iti yājyānuvākye //

Khanda: 15  
Sutra: a     
pāpmagr̥hītasyaindrāvaruṇam ekakapālaṃ nirvapet //

Khanda: 16  
Sutra: a     
aindrāvaruṇīṃ payasyāntaṃ payasyāyām avadʰāya praccʰādyāsādayati //

Khanda: 17  
Sutra: a     
atʰāsmāt payasyāṃ pratidiśaṃ vyūhati vām indrāvaruṇā yatavyā tanūr ity etair eva punaḥ samūhati \\ amuktam iti mantrānt saṃnamati //

Khanda: 18  
Sutra: a     
indrāvaruṇā yuvam adʰvarāya , ā no mitrāvaruṇā \ pra bāhavā iti yājyānuvākye //

Khanda: 19  
Sutra: a     
yo vām indrāvaruṇau \\ iti payasyāyā upahomāḥ //

Khanda: 20  
Page: 785 
Sutra: a     
agnaye pravata iti trihaviḥ praprāyam agnir iti yājyānuvākyāḥ //

Khanda: 21  
Sutra: a     
indrāyām̐homuca iti trīṇi \\ am̐homuce \ viveṣa yan \ vi na indra \\ indra kṣatram \ indriyāṇi śatakrato \\ anu te dāyi \\ iti yājyānuvākyāḥ //

Khanda: 22  
Page: 786 
Sutra: a     
agnaye saṃvargāya puroḍāśam aṣṭākapālaṃ nivapet / tam̐ śr̥tam āsannam etena yajuṣābʰimr̥śet \\ ojo 'si \ saho 'si \\ iti / yukṣvā hi devahūtamān iti pañcadaśa sāmidʰenīr anvāha nityayā paridadʰāti / kuvit su nas \\ iti yājyānuvākye / uttare saṃyājye //

Khanda: 23  
Sutra: a     
prājāpatyo gārmutaś caruḥ prajākāmasya prajāpate \ sa veda putras \\ iti yājyānuvākye //

Khanda: 24  
Sutra: a     
somāpūṣṇā \\ iti somāpauṣṇasya //

Khanda: 25  
Page: 787 
Sutra: a     
citrāpūrṇamāse nirvapet paśukāmasyāgneyādīni sapta \\ agninā rayim aśnavat \\ iti yājyānuvākyāḥ / agne gobʰir na āgahi \\ ity upahomāḥ //

Khanda: 26  
Sutra: a     
puṣkaleṣu nakṣatreṣūdavasāya //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.