TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 143
Patala: 6
Khanda: 1
Sutra: a
kārīryā
vr̥ṣṭikāmo
yajeta
//
Khanda: 2
Page: 788
Sutra: a
agnīn
anvādʰāya
dakṣiṇenāhavanīyaṃ
mārutam
asi
marutām
ojas
\\
iti
kr̥ṣṇaṃ
vāsaḥ
kr̥ṣṇatūṣaṃ
yajamānaḥ
paridʰatte
/
apa
upaspr̥śya
//
Khanda: 3
Sutra: a
ramayata
marutaḥ
śyenamāyinam
iti
paścādvātaṃ
pratimīvati
purovātam
eva
janayati
\\
ehi
vāta
\\
iti
/
kr̥ṣṇo
'śvaḥ
purastāt
pratyaṅmukʰo
'vastʰito
bʰavati
//
Khanda: 4
Sutra: a
tam
etena
vāsasābʰipinaṣṭy
abʰikrandayati
yadi
kranded
vidʰūnuyāc
cʰakr̥n
mūtraṃ
vā
kuryād
varṣiṣyatīti
vidyāt
//
Khanda: 5
Sutra: a
purovāto
varṣan
\\
ity
aṣṭau
vātanāmāni
hutvāntarvedi
kr̥ṣṇājinaṃ
prācīnagrīvam
uttaralomāstr̥ṇāti
//
Khanda: 6
Sutra: a
tasmin
kʰarjūrasaktūn
karīrasaktūn
nidadʰāti
mandā
vāśās
\\
iti
kr̥ṣṇamadʰuṣā
saṃyutya
tisraḥ
piṇḍīḥ
kr̥tvā
puṣkarapalāśeṣūpaveṣṭya
vr̥ṣṇo
aśvasya
saṃdānam
asi
\\
iti
kr̥ṣṇenāśvadāmnopanahyati
//
Khanda: 7
Page: 789
Sutra: a
utkare
prāgīṣaṃ
trigavaṃ
triccʰadir
anapastʰitaṃ
bʰavati
/
devā
vasavyās
\\
iti
tasyottame
cʰadiṣi
kr̥ṣṇājinam
ābadʰnāti
//
Khanda: 8
Sutra: a
ahorātrāvasaktaṃ
bʰavati
//
Khanda: 9
Sutra: a
yadi
varṣet
piṇḍīr
eva
juhuyāt
//
Khanda: 10
Sutra: a
yadi
na
varṣet
\\
devāḥ
śarmaṇyās
\\
iti
madʰyama
ābadʰnāti
/
ahorātrāvasaktaṃ
bʰavati
/
yadi
varṣet
piṇḍīr
eva
juhuyāt
/
yadi
na
varṣet
\\
devāḥ
sapītayas
\\
iti
jagʰanya
ābadʰnāti
/
ahorātrāvasaktaṃ
bʰavati
/
yadi
varṣet
piṇḍīr
eva
juhuyāt
/
yadi
na
varṣec
cvo
bʰūte
trīṇi
dʰāmaccʰadādīni
kr̥ṣṇānāṃ
vrīhīṇāṃ
nirvapati
//
Khanda: 11
Sutra: a
tāny
āsādyottarataḥ
kr̥ṣṇājinam
āsādayati
//
Khanda: 12
Sutra: a
tvaṃ
tyā
cid
acyuta
\\
iti
yājyānuvākyāḥ
//
Khanda: 13
Page: 790
Sutra: a
divā
cit
tamaḥ
kr̥ṇvanti
\\
ity
etābʰiḥ
piṇḍīr
juhoti
//
Khanda: 14
Page: 791
Sutra: a
atʰāsāṃ
dʰūmam
udyantam
anumantrayate
\\
asitavarṇā
harayas
\\
iti
//
Khanda: 15
Sutra: a
utkare
kr̥ṣṇām
āmapakvāṃ
stʰālīm
adbʰiḥ
pūrayati
sr̥jā
vr̥ṣṭim
iti
//
Khanda: 16
Sutra: a
yadi
bʰidyeta
varṣiṣyeteti
vidyāt
//
Khanda: 17
Sutra: a
anasa
upastambʰane
śaṅkau
vā
kr̥ṣṇāvir
baddʰā
bʰavati
\\
abjā
asi
\\
iti
tasyām
aśvavijñānam
upaiti
//
Khanda: 18
Sutra: a
utkare
varṣāhustambaṃ
pratiṣṭʰāpya
\\
unnambʰaya
*
pr̥tʰivīm
iti
varṣāhvāṃ
juhoti
//
FN
emended
.
Ed
.:
unnamayya
.
Khanda: 19
Sutra: a
tam
āhavanīye
'nuprahr̥tya
hiraṇyakeśo
rajaso
visāre
\\
iti
dʰūmam
udyantam
anumantrayate
//
Khanda: 20
Sutra: a
ye
devā
divibʰāgās
\\
ity
utkare
kr̥ṣṇājinam
avadʰunoti
//
Khanda: 21
Sutra: a
aurvabʰr̥guvac
cʰucim
iti
saṃyājye
//
Khanda: 22
Sutra: a
kr̥ṣṇaṃ
vāsaḥ
kr̥ṣṇo
'śvaḥ
kr̥ṣṇāvir
dakṣiṇā
//
Khanda: 23
Page: 792
Sutra: a
atʰa
sarvakārīry
āgneya
evāṣṭākapālo
'nupasargas
tasyopahomā
vātanāmāni
yābʰiḥ
kr̥ṣṇājinam
ābadʰnāti
yābʰiḥ
piṇḍīr
juhoti
yābʰyāṃ
ca
dʰūmam
udyantam
anumantrayate
/
Khanda: 24
Sutra: a
pūrvavat
tridʰātum
adʰiśrayati
//
Khanda: 25
Sutra: a
yavamayas
tu
madʰyaḥ
/
aindrāvaiṣṇavam̐
havir
bʰavati
//
Khanda: 26
Sutra: a
pra
so
agne
\\
ity
uṣṇihakakubʰau
dʰāyye
/
agne
trī
te
vājinā
trī
ṣadʰastʰā
\\
iti
trivatsyā
paridadʰāti
/
saṃ
vāṃ
karmaṇā
\\
ubʰā
jigyatʰur
iti
yājyānuvākye
/
uttare
saṃyājye
//
Khanda: 27
Sutra: a
hiraṇyaṃ
tārpyaṃ
dʰenur
iti
dakṣiṇā
//
Khanda: 28
Sutra: a
aindrābārhaspatyaṃ
caruṃ
nirvaped
rājanye
jāte
idaṃ
vām
āsye
havir
iti
yājyānuvākye
/
hiraṇyaṃ
dāma
dakṣiṇā
dakṣiṇā
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.