TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 143
Previous part

Patala: 6  
Khanda: 1  
Sutra: a     kārīryā vr̥ṣṭikāmo yajeta //

Khanda: 2  
Page: 788 
Sutra: a     
agnīn anvādʰāya dakṣiṇenāhavanīyaṃ mārutam asi marutām ojas \\ iti kr̥ṣṇaṃ vāsaḥ kr̥ṣṇatūṣaṃ yajamānaḥ paridʰatte / apa upaspr̥śya //

Khanda: 3  
Sutra: a     
ramayata marutaḥ śyenamāyinam iti paścādvātaṃ pratimīvati purovātam eva janayati \\ ehi vāta \\ iti / kr̥ṣṇo 'śvaḥ purastāt pratyaṅmukʰo 'vastʰito bʰavati //

Khanda: 4  
Sutra: a     
tam etena vāsasābʰipinaṣṭy abʰikrandayati yadi kranded vidʰūnuyāc cʰakr̥n mūtraṃ kuryād varṣiṣyatīti vidyāt //

Khanda: 5  
Sutra: a     
purovāto varṣan \\ ity aṣṭau vātanāmāni hutvāntarvedi kr̥ṣṇājinaṃ prācīnagrīvam uttaralomāstr̥ṇāti //

Khanda: 6  
Sutra: a     
tasmin kʰarjūrasaktūn karīrasaktūn nidadʰāti mandā vāśās \\ iti kr̥ṣṇamadʰuṣā saṃyutya tisraḥ piṇḍīḥ kr̥tvā puṣkarapalāśeṣūpaveṣṭya vr̥ṣṇo aśvasya saṃdānam asi \\ iti kr̥ṣṇenāśvadāmnopanahyati //

Khanda: 7  
Page: 789 
Sutra: a     
utkare prāgīṣaṃ trigavaṃ triccʰadir anapastʰitaṃ bʰavati / devā vasavyās \\ iti tasyottame cʰadiṣi kr̥ṣṇājinam ābadʰnāti //

Khanda: 8  
Sutra: a     
ahorātrāvasaktaṃ bʰavati //

Khanda: 9  
Sutra: a     
yadi varṣet piṇḍīr eva juhuyāt //

Khanda: 10  
Sutra: a     
yadi na varṣet \\ devāḥ śarmaṇyās \\ iti madʰyama ābadʰnāti / ahorātrāvasaktaṃ bʰavati / yadi varṣet piṇḍīr eva juhuyāt / yadi na varṣet \\ devāḥ sapītayas \\ iti jagʰanya ābadʰnāti / ahorātrāvasaktaṃ bʰavati / yadi varṣet piṇḍīr eva juhuyāt / yadi na varṣec cvo bʰūte trīṇi dʰāmaccʰadādīni kr̥ṣṇānāṃ vrīhīṇāṃ nirvapati //

Khanda: 11  
Sutra: a     
tāny āsādyottarataḥ kr̥ṣṇājinam āsādayati //

Khanda: 12  
Sutra: a     
tvaṃ tyā cid acyuta \\ iti yājyānuvākyāḥ //

Khanda: 13  
Page: 790 
Sutra: a     
divā cit tamaḥ kr̥ṇvanti \\ ity etābʰiḥ piṇḍīr juhoti //

Khanda: 14  
Page: 791 
Sutra: a     
atʰāsāṃ dʰūmam udyantam anumantrayate \\ asitavarṇā harayas \\ iti //

Khanda: 15  
Sutra: a     
utkare kr̥ṣṇām āmapakvāṃ stʰālīm adbʰiḥ pūrayati sr̥jā vr̥ṣṭim iti //

Khanda: 16  
Sutra: a     
yadi bʰidyeta varṣiṣyeteti vidyāt //

Khanda: 17  
Sutra: a     
anasa upastambʰane śaṅkau kr̥ṣṇāvir baddʰā bʰavati \\ abjā asi \\ iti tasyām aśvavijñānam upaiti //

Khanda: 18  
Sutra: a     
utkare varṣāhustambaṃ pratiṣṭʰāpya \\ unnambʰaya * pr̥tʰivīm iti varṣāhvāṃ juhoti //
      
FN emended. Ed.: unnamayya.

Khanda: 19  
Sutra: a     
tam āhavanīye 'nuprahr̥tya hiraṇyakeśo rajaso visāre \\ iti dʰūmam udyantam anumantrayate //

Khanda: 20  
Sutra: a     
ye devā divibʰāgās \\ ity utkare kr̥ṣṇājinam avadʰunoti //

Khanda: 21  
Sutra: a     
aurvabʰr̥guvac cʰucim iti saṃyājye //

Khanda: 22  
Sutra: a     
kr̥ṣṇaṃ vāsaḥ kr̥ṣṇo 'śvaḥ kr̥ṣṇāvir dakṣiṇā //

Khanda: 23  
Page: 792 
Sutra: a     
atʰa sarvakārīry āgneya evāṣṭākapālo 'nupasargas tasyopahomā vātanāmāni yābʰiḥ kr̥ṣṇājinam ābadʰnāti yābʰiḥ piṇḍīr juhoti yābʰyāṃ ca dʰūmam udyantam anumantrayate /

Khanda: 24  
Sutra: a     
pūrvavat tridʰātum adʰiśrayati //

Khanda: 25  
Sutra: a     
yavamayas tu madʰyaḥ / aindrāvaiṣṇavam̐ havir bʰavati //

Khanda: 26  
Sutra: a     
pra so agne \\ ity uṣṇihakakubʰau dʰāyye / agne trī te vājinā trī ṣadʰastʰā \\ iti trivatsyā paridadʰāti / saṃ vāṃ karmaṇā \\ ubʰā jigyatʰur iti yājyānuvākye / uttare saṃyājye //

Khanda: 27  
Sutra: a     
hiraṇyaṃ tārpyaṃ dʰenur iti dakṣiṇā //

Khanda: 28  
Sutra: a     
aindrābārhaspatyaṃ caruṃ nirvaped rājanye jāte idaṃ vām āsye havir iti yājyānuvākye / hiraṇyaṃ dāma dakṣiṇā dakṣiṇā //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.