TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 144
Prasna: 23
Patala: 1
Khanda: 1
Page: 796
Sutra: a
atʰātaḥ
kaukilīṃ
vyākʰyāsyāmaḥ
//
Khanda: 2
Sutra: a
tasyāḥ
pūrvavatkalpaḥ
//
Khanda: 3
Sutra: a
nirvapaṇakāla
aindraṃ
paśum
ālabʰeta
//
Khanda: 4
Sutra: a
r̥ṣabʰo
dakṣiṇā
//
Khanda: 5
Sutra: a
ādityaṃ
carum
/
vatsaḥ
//
Khanda: 6
Sutra: a
purastād
eva
kālāyasena
kālānuśātanena
kālena
tasareṇa
pakṣmaṇā
vrīhiyavāśyāmākān
krītvā
kṣaume
vāsasy
upanaddʰān
vrīhīm̐s
tokmāni
kurvanti
/
yavān
īṣadupataptān
//
Khanda: 7
Page: 797
Sutra: a
cūrṇāni
tāni
dadʰnodaśvitā
vā
sam̐sr̥jya
darbʰaiḥ
paritam̐
vāsya
nidadʰāti
//
Khanda: 8
Sutra: a
sa
māsaraḥ
/
teṣām
eva
stʰūlacūrṇāni
sam̐srāveṇābʰiṣiktāni
sa
nagnahuḥ
/
śyāmākān
saktūn
kr̥tvā
surāyāḥ
saṃdʰānakāle
tokmair
māsareṇa
nagnahunā
ca
surāṃ
sam̐sr̥jya
saktūnāṃ
tr̥tīyena
parikīrya
parīto
ṣiñcatā
sutam
ity
ekasyā
gor
dugdʰena
pariṣiñcati
//
Khanda: 9
Sutra: a
apareṇa
tr̥tīyena
parikīryaitayaiva
dvayor
dugdʰena
pariṣiñcaty
apareṇa
tr̥tīyena
parikīryaitayaiva
tisr̥ṇāṃ
dugdʰena
pariṣiñcati
(
tisro
rātrīḥ
sam̐sr̥ṣṭāvasati
) //
Khanda: 10
Sutra: a
avaṭastʰāne
kārottaram
eke
samāmananti
//
Khanda: 11
Sutra: a
baidalaś
carmaṇā
naddʰo
bʰavati
//
Khanda: 12
Sutra: a
tasmin
baidalam̐
śuṇḍāmukʰam
avadadʰāti
//
Khanda: 13
Page: 798
Sutra: a
tasya
bilaṃ
carmaṇā
pariṇaddʰaṃ
bʰavati
//
Khanda: 14
Sutra: a
tasmin
yad
āsravati
sā
prisrud
bʰavati
//
Khanda: 15
Sutra: a
pātrasam̐sādanakāle
'śvibʰyām̐
sarasvatyā
indrāya
sutrāmṇe
trīṇi
pātrāṇi
prayunakti
//
Khanda: 16
Sutra: a
trayān
saktūn
yavagodʰūmānām
upavākāsaktūm̐ś
ca
śyenapatre
vāle
droṇe
vā
//
Khanda: 17
Page: 799
Sutra: a
ajāvilomnām
adʰvaryoḥ
pavitraṃ
bʰavati
//
Khanda: 18
Sutra: a
goaśvānāṃ
pratiprastʰātuḥ
//
Khanda: 19
Sutra: a
ājyaṃ
nirupyādʰvaryur
droṇe
prabʰūtaṃ
payo
nirvapati
//
Khanda: 20
Sutra: a
mantravad
ity
āśmaratʰyaḥ
/
tūṣṇīm
ity
ālekʰanaḥ
//
Khanda: 21
Sutra: a
ājyam
utpūya
vālena
paya
utpunāti
//
Khanda: 22
Sutra: a
prāṅ
somo
atidrutas
\\
iti
somavāminaḥ
/
pratyaṅ
somo
atidrutas
\\
iti
somātipavitasya
//
Khanda: 23
Sutra: a
brahma
kṣatraṃ
pavate
\\
iti
surāṃ
pratiprastʰātā
//
Khanda: 24
Page: 800
Sutra: a
pāśukāny
ājyāni
gr̥hītvādʰvaryuḥ
payograhān
gr̥hṇāti
//
Khanda: 25
Sutra: a
kuvid
aṅga
\\
iti
sarveṣām
ekā
purorug
ekā
puronuvākyaikaḥ
praiṣa
ekā
yājyā
\\
upayāmagr̥hīto
'si
\\
aśvibʰyāṃ
tvā
juṣṭaṃ
gr̥hṇāmi
\\
iti
gr̥hītvā
yavasaktubʰiḥ
śrītvā
pavitreṇa
parimr̥jya
\\
eṣa
te
yonis
\
tejase
tvā
\\
iti
sādayitvā
\\
upayāmagr̥hīto
'si
\
sarasvatyai
tvā
juṣṭaṃ
gr̥hṇāmi
\\
iti
gr̥hītvā
godʰūmasaktubʰiḥ
śrītvā
pavitreṇa
parimr̥jya
\\
eṣa
te
yonir
\
vīryāya
tvā
\\
iti
sādayitvā
\\
upayāmagr̥hīto
śi
\\
indrāya
tvā
sutrāmṇe
juṣṭaṃ
gr̥hṇāmi
\\
iti
gr̥hītvopavākāsaktubʰiḥ
śrītvā
pavitreṇa
parimr̥jya
\\
eṣa
te
yonir
\
balāya
tvā
\\
iti
sādayitvottarair
yatʰāliṅgam
upatiṣṭʰate
//
Khanda: 26
Sutra: a
surāyāṃ
vāla
ānīyamānāyāṃ
dʰārāyāḥ
pratiprastʰātā
surāgrahān
gr̥hṇāti
nānā
hi
vāṃ
devahitam̐
sadaḥ
kr̥tam
iti
sarveṣām
ekā
purorug
ekā
puronuvākyaikaḥ
pariṣa
ekā
yājyā
/
upayāmagr̥hīto
'si
\\
āśvinaṃ
tejas
\\
aśvibʰyāṃ
tvā
juṣṭaṃ
gr̥hṇāmi
\\
iti
gr̥hītvā
pavitreṇa
parimr̥jya
\\
eṣa
te
yonir
\
modāya
tvā
\\
iti
sādayati
/
upayāmagr̥hīto
'si
\
sārasvataṃ
vīryam
\\
sarasvatyai
tvā
juṣṭaṃ
gr̥hṇāmi
\\
iti
gr̥hītvā
pavitreṇa
parimr̥jya
\\
eṣa
te
yonir
\
ānandāya
tvā
\\
iti
sādayati
/
upayāmagr̥hīto
'si
\\
aindraṃ
balam
\
indrāya
tvā
sutrāmṇe
juṣṭaṃ
gr̥hṇāmi
\\
iti
gr̥hītvā
pavitreṇa
parimr̥jya
\\
eṣa
te
yonir
\
mahase
tvā
\\
iti
sādayati
/
surāvac
cʰrayaṇāni
//
Khanda: 27
Page: 801
Sutra: a
sannān
anuvākaśeṣeṇādʰvaryur
yajamānaś
copatiṣṭʰate
/
uttareṇa
cānuvākena
//
Khanda: 28
Sutra: a
pūrvavat
paśūn
upākaroti
//
Khanda: 29
Sutra: a
bārhaspatyavarjaṃ
samānam
ā
paryagnikaraṇāt
//
Khanda: 30
Sutra: a
madʰyame
paryagnikaraṇaparyāya
ulmukaikadeśaṃ
kʰare
nyupyopasamādadʰāti
//
Khanda: 31
Page: 802
Sutra: a
śeṣeṇa
paryagni
kr̥tvaitad
eva
paśuśrapaṇārtʰaṃ
praṇayati
//
Khanda: 32
Sutra: a
hutāsu
vapāsu
catvārim̐śad
gā
dakṣiṇā
dadāti
/
anuśiśuṃ
ca
vaḍavām
//
Khanda: 33
Sutra: a
atra
vā
grahān
gr̥hṇīyuḥ
//
Khanda: 34
Sutra: a
uktaḥ
saṃpraiṣaḥ
//
Khanda: 35
Sutra: a
sarva
āhavanīye
hūyerann
ity
āśmaratʰyaḥ
//
dakṣiṇe
'gnau
surāgrahā
ity
ālekʰanaḥ
//
Khanda: 36
Sutra: a
surāvantam
iti
payograhāñ
juhoti
/
yas
te
rasaḥ
saṃbʰr̥tas
\\
iti
surāgrahān
//
Khanda: 37
Sutra: a
tūṣṇīm
anuvaṣaṭkr̥te
hutvā
yam
aśvinā
namucer
ity
āśvinam
adʰvaryur
bʰakṣayati
//
Khanda: 38
Page: 803
Sutra: a
yad
atra
riptam
iti
sārasvataṃ
pratiprastʰātāgnīdʰraś
ca
//
Khanda: 39
Sutra: a
idam̐
havir
ity
aindraṃ
brahmā
yajamānaś
ca
//
Khanda: 40
Sutra: a
vyākʰyātā
surāyāḥ
pratipattiḥ
//
Khanda: 41
Sutra: a
dakṣiṇenāhavanīyaṃ
payaḥśeṣaṃ
pitr̥pitāmahaprapitāmahebʰyo
dadāti
pitr̥bʰyaḥ
svadʰāvibʰyaḥ
svadʰā
namas
\\
iti
//
Khanda: 42
Sutra: a
punantu
mā
pitaraḥ
somyāsas
\\
ity
upatiṣṭʰate
//
Khanda: 43
Sutra: a
atʰāhutīr
juhutaḥ
/
ye
samānās
\\
ity
adʰvaryuḥ
/
ye
sajātās
\\
iti
pratiprastʰātā
//
Khanda: 44
Page: 804
Sutra: a
manotākāle
pr̥tʰakpātreṣu
paśūnāṃ
yūṣāṇi
nidadʰāti
//
Khanda: 45
Sutra: a
purastāt
sviṣṭakr̥taḥ
śr̥ṅgaśapʰair
upahomāñ
juhoti
//
Khanda: 46
Sutra: a
aṣṭāvaṣṭāv
ekaikasya
kuṣṭʰikaśapʰāḥ
//
Khanda: 47
Sutra: a
āśvinasya
yūṣeṇa
kuṣṭʰikāṃ
śapʰaṃ
ca
pūrayitvā
sīsena
tantram
ity
aṣṭarcena
pratimantraṃ
dvābʰyāṃdvābʰyāṃ
kuṣṭʰikāśapʰābʰyāṃ
juhuyāt
/
uttamāyām̐
śr̥ṅge
anuṣajati
/
hutvāhutvā
sveṣv
abʰiṣecanapātreṣu
saṃpātān
avanīyāhavanīye
kuṣṭʰikaśapʰān
pravidʰyati
/
evam
uttareṇāṣṭarcena
sārasvatasya
/
sarveṇānuvākenaindrasya
//
Khanda: 48
Sutra: a
audumbary
āsandy
aratnimātraśīrṣaṇy
ānūcyā
nābʰidagʰnapādā
mauñjavivānā
mitro
'si
\
varuṇo
'si
\\
iti
tāṃ
yajamānāyatane
pratiṣṭʰāpayati
//
Khanda: 49
Sutra: a
āsādanopaveśanābʰimantraṇāni
rājasūyavat
//
Khanda: 50
Page: 805
Sutra: a
tasyāṃ
prāṅmukʰam
āsīnaṃ
pratyaṅmukʰas
tiṣṭʰann
āśvinasaṃpātair
abʰiṣiñcati
/
devasya
tvā
savituḥ
prasave
'śvinor
bāhubʰyāṃ
pūṣṇo
hastābʰyām
aśvinor
bʰaiṣajyena
tejase
brahmavarcasenābʰiṣiñcāmi
\\
iti
//
Khanda: 51
Sutra: a
evam
uttareṇa
mantreṇa
sārasvatasya
/
uttamenaindrasya
//
Khanda: 52
Sutra: a
ko
'si
\
katamo
'si
\\
iti
pāṇī
saṃmr̥śyādʰvaryur
vyāhr̥tīr
japitvātra
rājasūyavan
maṅgalyanāmna
āhūya
śiro
me
śrīr
iti
yatʰāliṅgam
aṅgāni
saṃmr̥śya
jaṅgʰābʰyāṃ
padbʰyām
iti
pratyavaruhya
prati
kṣatre
pratitiṣṭʰāmi
rāṣṭre
\\
iti
japitvā
trayā
devās
\\
ity
āhutīr
hutvā
lomāni
prayatir
mama
\\
iti
yatʰāliṅgam
aṅgāni
saṃmr̥śate
//
Khanda: 53
Page: 806
Sutra: a
sviṣṭakr̥tprabʰr̥ti
samānam
āvabʰr̥tʰāt
//
Khanda: 54
Sutra: a
yad
devā
devaheḍanam
ity
avabʰr̥tʰe
pañcāhutīr
juhotīty
āśmaratʰyaḥ
/
āhavanīye
hūyerann
ity
ālekʰanaḥ
//
Khanda: 55
Sutra: a
avabʰr̥tʰa
nicaṅkuṇa
\\
ity
avabʰr̥tʰaṃ
yajamāno
'bʰimantrya
sumitrā
na
āpas
\\
drupadād
iven
mumucānas
\\
ity
āplutya
\\
ud
vayaṃ
tamasas
pari
\\
ity
ādityam
upastʰāya
pratiyuto
varuṇasya
pāśas
\\
ity
udakāntaṃ
pratyasyati
//
Khanda: 56
Sutra: a
paśuvat
samidʰa
upastʰānaṃ
ca
//
Khanda: 57
Sutra: a
samāvavarti
\\
ity
upastʰāya
bʰūḥ
svāhā
\\
ity
āhutiṃ
hutvā
pūrvavatpitr̥yajñaḥ
//
Khanda: 58
Page: 807
Sutra: a
indrāya
vayodʰase
paśum
ālabʰeta
/
r̥ṣabʰo
dakṣiṇā
//
Khanda: 59
Sutra: a
ādityaṃ
carum
/
dʰenuḥ
/
vijñāyate
ca
vatsaṃ
pūrvasyāṃ
dadāti
/
mātaram
uttarasyā
//
Khanda: 60
Sutra: a
saṃtiṣṭʰate
kaukilī
//
Khanda: 61
Sutra: a
tayā
svargakāmo
yajeta
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.