TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 144
Previous part

Prasna: 23  
Patala: 1  
Khanda: 1  
Page: 796 
Sutra: a     atʰātaḥ kaukilīṃ vyākʰyāsyāmaḥ //

Khanda: 2  
Sutra: a     
tasyāḥ pūrvavatkalpaḥ //

Khanda: 3  
Sutra: a     
nirvapaṇakāla aindraṃ paśum ālabʰeta //

Khanda: 4  
Sutra: a     
r̥ṣabʰo dakṣiṇā //

Khanda: 5  
Sutra: a     
ādityaṃ carum / vatsaḥ //

Khanda: 6  
Sutra: a     
purastād eva kālāyasena kālānuśātanena kālena tasareṇa pakṣmaṇā vrīhiyavāśyāmākān krītvā kṣaume vāsasy upanaddʰān vrīhīm̐s tokmāni kurvanti / yavān īṣadupataptān //

Khanda: 7  
Page: 797 
Sutra: a     
cūrṇāni tāni dadʰnodaśvitā sam̐sr̥jya darbʰaiḥ paritam̐ vāsya nidadʰāti //

Khanda: 8  
Sutra: a     
sa māsaraḥ / teṣām eva stʰūlacūrṇāni sam̐srāveṇābʰiṣiktāni sa nagnahuḥ / śyāmākān saktūn kr̥tvā surāyāḥ saṃdʰānakāle tokmair māsareṇa nagnahunā ca surāṃ sam̐sr̥jya saktūnāṃ tr̥tīyena parikīrya parīto ṣiñcatā sutam ity ekasyā gor dugdʰena pariṣiñcati //

Khanda: 9  
Sutra: a     
apareṇa tr̥tīyena parikīryaitayaiva dvayor dugdʰena pariṣiñcaty apareṇa tr̥tīyena parikīryaitayaiva tisr̥ṇāṃ dugdʰena pariṣiñcati ( tisro rātrīḥ sam̐sr̥ṣṭāvasati ) //

Khanda: 10  
Sutra: a     
avaṭastʰāne kārottaram eke samāmananti //

Khanda: 11  
Sutra: a     
baidalaś carmaṇā naddʰo bʰavati //

Khanda: 12  
Sutra: a     
tasmin baidalam̐ śuṇḍāmukʰam avadadʰāti //

Khanda: 13  
Page: 798 
Sutra: a     
tasya bilaṃ carmaṇā pariṇaddʰaṃ bʰavati //

Khanda: 14  
Sutra: a     
tasmin yad āsravati prisrud bʰavati //

Khanda: 15  
Sutra: a     
pātrasam̐sādanakāle 'śvibʰyām̐ sarasvatyā indrāya sutrāmṇe trīṇi pātrāṇi prayunakti //

Khanda: 16  
Sutra: a     
trayān saktūn yavagodʰūmānām upavākāsaktūm̐ś ca śyenapatre vāle droṇe //

Khanda: 17  
Page: 799 
Sutra: a     
ajāvilomnām adʰvaryoḥ pavitraṃ bʰavati //

Khanda: 18  
Sutra: a     
goaśvānāṃ pratiprastʰātuḥ //

Khanda: 19  
Sutra: a     
ājyaṃ nirupyādʰvaryur droṇe prabʰūtaṃ payo nirvapati //

Khanda: 20  
Sutra: a     
mantravad ity āśmaratʰyaḥ / tūṣṇīm ity ālekʰanaḥ //

Khanda: 21  
Sutra: a     
ājyam utpūya vālena paya utpunāti //

Khanda: 22  
Sutra: a     
prāṅ somo atidrutas \\ iti somavāminaḥ / pratyaṅ somo atidrutas \\ iti somātipavitasya //

Khanda: 23  
Sutra: a     
brahma kṣatraṃ pavate \\ iti surāṃ pratiprastʰātā //

Khanda: 24  
Page: 800 
Sutra: a     
pāśukāny ājyāni gr̥hītvādʰvaryuḥ payograhān gr̥hṇāti //

Khanda: 25  
Sutra: a     
kuvid aṅga \\ iti sarveṣām ekā purorug ekā puronuvākyaikaḥ praiṣa ekā yājyā \\ upayāmagr̥hīto 'si \\ aśvibʰyāṃ tvā juṣṭaṃ gr̥hṇāmi \\ iti gr̥hītvā yavasaktubʰiḥ śrītvā pavitreṇa parimr̥jya \\ eṣa te yonis \ tejase tvā \\ iti sādayitvā \\ upayāmagr̥hīto 'si \ sarasvatyai tvā juṣṭaṃ gr̥hṇāmi \\ iti gr̥hītvā godʰūmasaktubʰiḥ śrītvā pavitreṇa parimr̥jya \\ eṣa te yonir \ vīryāya tvā \\ iti sādayitvā \\ upayāmagr̥hīto śi \\ indrāya tvā sutrāmṇe juṣṭaṃ gr̥hṇāmi \\ iti gr̥hītvopavākāsaktubʰiḥ śrītvā pavitreṇa parimr̥jya \\ eṣa te yonir \ balāya tvā \\ iti sādayitvottarair yatʰāliṅgam upatiṣṭʰate //

Khanda: 26  
Sutra: a     
surāyāṃ vāla ānīyamānāyāṃ dʰārāyāḥ pratiprastʰātā surāgrahān gr̥hṇāti nānā hi vāṃ devahitam̐ sadaḥ kr̥tam iti sarveṣām ekā purorug ekā puronuvākyaikaḥ pariṣa ekā yājyā / upayāmagr̥hīto 'si \\ āśvinaṃ tejas \\ aśvibʰyāṃ tvā juṣṭaṃ gr̥hṇāmi \\ iti gr̥hītvā pavitreṇa parimr̥jya \\ eṣa te yonir \ modāya tvā \\ iti sādayati / upayāmagr̥hīto 'si \ sārasvataṃ vīryam \\ sarasvatyai tvā juṣṭaṃ gr̥hṇāmi \\ iti gr̥hītvā pavitreṇa parimr̥jya \\ eṣa te yonir \ ānandāya tvā \\ iti sādayati / upayāmagr̥hīto 'si \\ aindraṃ balam \ indrāya tvā sutrāmṇe juṣṭaṃ gr̥hṇāmi \\ iti gr̥hītvā pavitreṇa parimr̥jya \\ eṣa te yonir \ mahase tvā \\ iti sādayati / surāvac cʰrayaṇāni //

Khanda: 27  
Page: 801 
Sutra: a     
sannān anuvākaśeṣeṇādʰvaryur yajamānaś copatiṣṭʰate / uttareṇa cānuvākena //

Khanda: 28  
Sutra: a     
pūrvavat paśūn upākaroti //

Khanda: 29  
Sutra: a     
bārhaspatyavarjaṃ samānam ā paryagnikaraṇāt //

Khanda: 30  
Sutra: a     
madʰyame paryagnikaraṇaparyāya ulmukaikadeśaṃ kʰare nyupyopasamādadʰāti //

Khanda: 31  
Page: 802 
Sutra: a     
śeṣeṇa paryagni kr̥tvaitad eva paśuśrapaṇārtʰaṃ praṇayati //

Khanda: 32  
Sutra: a     
hutāsu vapāsu catvārim̐śad dakṣiṇā dadāti / anuśiśuṃ ca vaḍavām //

Khanda: 33  
Sutra: a     
atra grahān gr̥hṇīyuḥ //

Khanda: 34  
Sutra: a     
uktaḥ saṃpraiṣaḥ //

Khanda: 35  
Sutra: a     
sarva āhavanīye hūyerann ity āśmaratʰyaḥ // dakṣiṇe 'gnau surāgrahā ity ālekʰanaḥ //

Khanda: 36  
Sutra: a     
surāvantam iti payograhāñ juhoti / yas te rasaḥ saṃbʰr̥tas \\ iti surāgrahān //

Khanda: 37  
Sutra: a     
tūṣṇīm anuvaṣaṭkr̥te hutvā yam aśvinā namucer ity āśvinam adʰvaryur bʰakṣayati //

Khanda: 38  
Page: 803 
Sutra: a     
yad atra riptam iti sārasvataṃ pratiprastʰātāgnīdʰraś ca //

Khanda: 39  
Sutra: a     
idam̐ havir ity aindraṃ brahmā yajamānaś ca //

Khanda: 40  
Sutra: a     
vyākʰyātā surāyāḥ pratipattiḥ //

Khanda: 41  
Sutra: a     
dakṣiṇenāhavanīyaṃ payaḥśeṣaṃ pitr̥pitāmahaprapitāmahebʰyo dadāti pitr̥bʰyaḥ svadʰāvibʰyaḥ svadʰā namas \\ iti //

Khanda: 42  
Sutra: a     
punantu pitaraḥ somyāsas \\ ity upatiṣṭʰate //

Khanda: 43  
Sutra: a     
atʰāhutīr juhutaḥ / ye samānās \\ ity adʰvaryuḥ / ye sajātās \\ iti pratiprastʰātā //

Khanda: 44  
Page: 804 
Sutra: a     
manotākāle pr̥tʰakpātreṣu paśūnāṃ yūṣāṇi nidadʰāti //

Khanda: 45  
Sutra: a     
purastāt sviṣṭakr̥taḥ śr̥ṅgaśapʰair upahomāñ juhoti //

Khanda: 46  
Sutra: a     
aṣṭāvaṣṭāv ekaikasya kuṣṭʰikaśapʰāḥ //

Khanda: 47  
Sutra: a     
āśvinasya yūṣeṇa kuṣṭʰikāṃ śapʰaṃ ca pūrayitvā sīsena tantram ity aṣṭarcena pratimantraṃ dvābʰyāṃdvābʰyāṃ kuṣṭʰikāśapʰābʰyāṃ juhuyāt / uttamāyām̐ śr̥ṅge anuṣajati / hutvāhutvā sveṣv abʰiṣecanapātreṣu saṃpātān avanīyāhavanīye kuṣṭʰikaśapʰān pravidʰyati / evam uttareṇāṣṭarcena sārasvatasya / sarveṇānuvākenaindrasya //

Khanda: 48  
Sutra: a     
audumbary āsandy aratnimātraśīrṣaṇy ānūcyā nābʰidagʰnapādā mauñjavivānā mitro 'si \ varuṇo 'si \\ iti tāṃ yajamānāyatane pratiṣṭʰāpayati //

Khanda: 49  
Sutra: a     
āsādanopaveśanābʰimantraṇāni rājasūyavat //

Khanda: 50  
Page: 805 
Sutra: a     
tasyāṃ prāṅmukʰam āsīnaṃ pratyaṅmukʰas tiṣṭʰann āśvinasaṃpātair abʰiṣiñcati / devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyām aśvinor bʰaiṣajyena tejase brahmavarcasenābʰiṣiñcāmi \\ iti //

Khanda: 51  
Sutra: a     
evam uttareṇa mantreṇa sārasvatasya / uttamenaindrasya //

Khanda: 52  
Sutra: a     
ko 'si \ katamo 'si \\ iti pāṇī saṃmr̥śyādʰvaryur vyāhr̥tīr japitvātra rājasūyavan maṅgalyanāmna āhūya śiro me śrīr iti yatʰāliṅgam aṅgāni saṃmr̥śya jaṅgʰābʰyāṃ padbʰyām iti pratyavaruhya prati kṣatre pratitiṣṭʰāmi rāṣṭre \\ iti japitvā trayā devās \\ ity āhutīr hutvā lomāni prayatir mama \\ iti yatʰāliṅgam aṅgāni saṃmr̥śate //

Khanda: 53  
Page: 806 
Sutra: a     
sviṣṭakr̥tprabʰr̥ti samānam āvabʰr̥tʰāt //

Khanda: 54  
Sutra: a     
yad devā devaheḍanam ity avabʰr̥tʰe pañcāhutīr juhotīty āśmaratʰyaḥ / āhavanīye hūyerann ity ālekʰanaḥ //

Khanda: 55  
Sutra: a     
avabʰr̥tʰa nicaṅkuṇa \\ ity avabʰr̥tʰaṃ yajamāno 'bʰimantrya sumitrā na āpas \\ drupadād iven mumucānas \\ ity āplutya \\ ud vayaṃ tamasas pari \\ ity ādityam upastʰāya pratiyuto varuṇasya pāśas \\ ity udakāntaṃ pratyasyati //

Khanda: 56  
Sutra: a     
paśuvat samidʰa upastʰānaṃ ca //

Khanda: 57  
Sutra: a     
samāvavarti \\ ity upastʰāya bʰūḥ svāhā \\ ity āhutiṃ hutvā pūrvavatpitr̥yajñaḥ //

Khanda: 58  
Page: 807 
Sutra: a     
indrāya vayodʰase paśum ālabʰeta / r̥ṣabʰo dakṣiṇā //

Khanda: 59  
Sutra: a     
ādityaṃ carum / dʰenuḥ / vijñāyate ca vatsaṃ pūrvasyāṃ dadāti / mātaram uttarasyā //

Khanda: 60  
Sutra: a     
saṃtiṣṭʰate kaukilī //

Khanda: 61  
Sutra: a     
tayā svargakāmo yajeta //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.