TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 145
Previous part

Patala: 2  
Khanda: 1  
Page: 808 
Sutra: a     sāvitram̐ svargakāmaś cinvīta //

Khanda: 2  
Page: 809 
Sutra: a     
paśubandʰe cīyate //

Khanda: 3  
Sutra: a     
ceṣyamāṇa upakalpayate pañcāśītiśatam̐ hiraṇyeṣṭakā yāvad uttamam aṅguliparu tāvatīḥ śarkarā vābʰyaktāś catasraḥ svayamātr̥ṇṇā aparimitā lokaṃpr̥ṇāḥ //

Khanda: 4  
Sutra: a     
ṣaḍḍʰotāram ity etadādi pāśukam karma pratipadyate //

Khanda: 5  
Sutra: a     
veditr̥tīye yajeta iti vijñāyate //

Khanda: 6  
Sutra: a     
prāg uttarasmāt parigrahāt kr̥tvottaravedideśasya madʰye śaṅkuṃ nihatya sarvataḥ parimaṇḍalaṃ ratʰacakramātraṃ sāvitraṃ parilikʰya samūlaṃ haritaṃ darbʰastambam āhr̥tya madʰye 'gner nikʰāya juhvāṃ pañcagr̥hītaṃ gr̥hītvā sajūr abdo 'yāvabʰir iti darbʰastambe pañcāhutīr hutvoddʰatyāvokṣya vyāgʰāraṇāntām uttaravediṃ kr̥tvā lekʰāyā abʰyantaraṃ nava parimaṇḍalā lekʰā likʰitvā sikatābʰir avakīrya darbʰaiḥ praccʰādya dadʰnā madʰumiśreṇa śarkarābʰir iti bāhyāṃ lekʰāṃ saṃpūrya vasati //

Khanda: 7  
Page: 810 
Sutra: a     
hute 'gnihotre prajāpatis tvā sādayatu \ tayā devatayāṅgirasvad dʰruvā sīda \\ ity uttaravedim abʰimr̥śya mayi gr̥hṇāmi \ yo no agnir iti dvābʰyām ātmann agniṃ gr̥hītvā yās te agne samidʰas \\ iti svayaṃcityābʰimr̥śya \\ agner bʰasmāsi \\ iti sikatā nivapati / saṃjñānam ity ūṣān //

Khanda: 8  
Sutra: a     
tān nivapan yad adaś candramasi kr̥ṣṇaṃ tad ihāstu \\ iti manasā dʰyāyati //

Khanda: 9  
Sutra: a     
saṃ vaḥ priyās tanuvas \\ ity ūṣān sikatāś ca sam̐sr̥jya citaḥ stʰa paricitas \\ ity aparimitābʰiḥ śarkarābʰiḥ pariśritya \\ āpyāyasva sametu te \\ iti sikatā vyūhati //

Khanda: 10  
Sutra: a     
na lekʰāḥ saṃlobʰanati //

Khanda: 11  
Page: 811 
Sutra: a     
abʰyantaraṃ jagʰanārdʰa udapātram upadadʰāti vāk tvā samudra upadadʰāmi suprajāvanim̐ rāyaspoṣavaniṃ mahyaṃ vājināya \\ iti //

Khanda: 12  
Sutra: a     
navamyāṃ bāhyāyāṃ lekʰāyāṃ pañcadaśa pūrvapakṣasyāhāny upadadʰāti // saṃjñānam \\ vijñānam iti //

Khanda: 13  
Sutra: a     
teṣām antarāleṣv eteṣām ahnāṃ pañcadaśa muhūrtān upadadʰāti citraḥ \ ketur iti //

Khanda: 14  
Sutra: a     
atʰāntarasyāṃ pañcadaśa pūrvapakṣasya rātrīr upadadʰāti darśā \ dr̥ṣṭā \\ iti //

Khanda: 15  
Page: 812 
Sutra: a     
tāsām antarāleṣv etāsāṃ rātrīṇāṃ pañcadaśa muhūrtān upadadʰāti dātā \ pradātā \\ iti //

Khanda: 16  
Sutra: a     
atʰāntarasyāṃ pañcadaśāparapakṣasyāhāny upadadʰāti prastutam \\ viṣṭutam iti //

Khanda: 17  
Sutra: a     
teṣām antarāleṣv eteṣām ahnāṃ pañcadaśa muhūrtān upadadʰāti savitā \ prasavitā \\ iti //

Khanda: 18  
Sutra: a     
atʰāntarasyāṃ pañcadaśāparapakṣasya rātrīr upadadʰāti sutā \ sunvatī \\ iti //

Khanda: 19  
Sutra: a     
tāsām antarāleṣv etāsām rātrīṇāṃ pañcadaśa muhūrtān upadadʰāti \\ abʰiśāstā \\ anumantā \\ iti //

Khanda: 20  
Sutra: a     
atʰāntarasyāṃ dvādaśa pūrvapakṣān upadadʰāti pavitram \\ pavayiṣyan \\ iti //

Khanda: 21  
Sutra: a     
atʰāntarasyām dvādaśāparapakṣān upadadʰāti sahasvān \ sahīyān iti //

Khanda: 22  
Sutra: a     
atʰāntarasyāṃ trayodaśa māsanāmāny upadadʰāti \\ aruṇas \\ aruṇarajās \\ iti //

Khanda: 23  
Page: 813 
Sutra: a     
atʰa sikatā upadadʰāti \\ ejatkā jovatkās \\ iti //

Khanda: 24  
Sutra: a     
atʰāntarasyāṃ pañcadaśa muhūrtān upadadʰāti idānīm \\ tadānīm iti //

Khanda: 25  
Sutra: a     
atʰāntarasyāṃ ṣaḍ yajñakratūm̐s trīṇi caturnāmany upadadʰāti \\ agniṣṭomas \\ uktʰyas \\ agnir r̥tur iti //

Khanda: 26  
Sutra: a     
atʰa nābʰyāṃ catvāri saṃvatsaranāmāny upadadʰāti prajāpatiḥ \ saṃvatsaras \\ mahān \ kas \\ iti //

Khanda: 27  
Sutra: a     
catasraḥ svayamātr̥ṇṇā dikṣūpadadʰāti bʰūr agniṃ ca pr̥tʰivīṃ ca māṃ ca \\ iti //

Khanda: 28  
Sutra: a     
lokaṃ pr̥ṇa \\ iti lokaṃpr̥ṇā upadadʰāti //

Khanda: 29  
Page: 814 
Sutra: a     
cātvālāt purīṣam āhr̥tya pr̥ṣṭo divi \\ iti vaiśvānaryarcā citāv anuvyūhati //

Khanda: 30  
Sutra: a     
citir bʰavati //

Khanda: 31  
Sutra: a     
ārohaṇaṃ japati / avarohaṇaṃ japati //

Khanda: 32  
Sutra: a     
upastʰānenopatiṣṭʰate tvam eva tvāṃ vettʰa yo 'si so 'si \\ iti //

Khanda: 33  
Sutra: a     
sāhasravat karoti //

Khanda: 34  
Sutra: a     
dʰenūḥ kr̥tvā yajamānaḥ saṃhāravihārābʰyām upatiṣṭʰate saṃvatsaro 'si \ parivatsaro 'si \\ iti //

Khanda: 35  
Sutra: a     
uttarata uttamāyām iṣṭakāyām arkaparṇenājākṣīraṃ juhoti //

Khanda: 36  
Sutra: a     
tvam agne rudras \\ iti śatarudrīyasya rūpam asaṃcare paśūnām arkaparṇa udasyati valmīkavapāyāṃ vāvadadʰāti //

Khanda: 37  
Sutra: a     
jagʰanenāgniṃ prāṅmukʰa upaviśya saṃcitoktʰyena hotānuśaṃsati bʰūr bʰuvaḥ svar ity anuvākena //

Khanda: 38  
Page: 815 
Sutra: a     
agnipraṇayanādi pāśukaṃ karma pratipadyate samānam ātimuktībʰyaḥ //

Khanda: 39  
Sutra: a     
atimuktīr hutvā caturgr̥hītaṃ juhoti tvam agne rudras iti śatarudrīyasya rūpam //

Khanda: 40  
Sutra: a     
aparaṃ caturgr̥hītam agnāviṣṇū iti vasor dʰārāyāḥ / aparaṃ caturgr̥hītam annapate \\ ity annahomaḥ / aparaṃ caturgr̥hītam \\ sapta te agne samidʰaḥ sapta jihvās \\ iti viśvaprīḥ / aparaṃ caturgr̥hītam // vasūnāṃ tvādʰītena rudrāṇām ūrmyādityānāṃ tejasā viśveṣāṃ devānāṃ kratunā marutām emnā juhomi svāhā \\ iti //

Khanda: 41  
Sutra: a     
tāsāṃ sam̐srāveṇa yajamāno mukʰaṃ vimr̥ṣṭe rājñī virājñī \\ ity anuvākena //

Khanda: 42  
Sutra: a     
atʰaikavim̐śatim āhutīr juhoti \\ asave svāhā vasave svāhā \\ ity anuvākena pratimantram //

Khanda: 43  
Page: 816 
Sutra: a     
barhiṣaḥ saṃbʰaraṇādi pāśukaṃ karma pratipadyate / samānam ā vapāyā homāt //

Khanda: 44  
Sutra: a     
hutāyāṃ vapāyām anviṣṭakaṃ paṣṭʰauhīr dakṣiṇā dadāti //

Khanda: 45  
Sutra: a     
yady etāvatīr dakṣiṇā notsaheta mantʰān etāvataḥ / pāyayed brāhmaṇān / odanān vāśayet //

Khanda: 46  
Sutra: a     
tena haivāsya sa kāma upāpto bʰavati //

Khanda: 47  
Sutra: a     
yat prāṅ manotāyās tat kr̥tvaudumbarapātreṇa yūṣṇo mr̥tyave grahaṃ gr̥hṇāti vipaścite pavamānāya \\ iti grahaṇasādanau / nāciketa eva mr̥tyugraha ity eke

Khanda: 48  
Sutra: a     
tasya sviṣṭakr̥tam anu homaḥ //

Khanda: 49  
Sutra: a     
hoṣyann apa upaspr̥śet \\ vidyud asi \ vidya me pāpmānam iti / atʰa juhoti \\ apa mr̥tyum apa kṣudʰam iti //

Khanda: 50  
Page: 817 
Sutra: a     
atʰa hutvopaspr̥śet \\ vr̥ṣṭir asi \ vr̥śca me pāpmānam iti / tasyeḍām anu bʰakṣaḥ / bʰakṣayati bʰakṣo 'sy amr̥tabʰakṣas \\ iti / bʰakṣayitvā prāṇanivahān ātman pratiṣṭʰāpayate mandrābʰibʰūtir ity anuvākaśeṣeṇa / samānam ata ūrdʰvaṃ pāśukaṃ karma / saṃtiṣṭʰate sāvitraḥ //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.