TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 145
Patala: 2
Khanda: 1
Page: 808
Sutra: a
sāvitram̐
svargakāmaś
cinvīta
//
Khanda: 2
Page: 809
Sutra: a
paśubandʰe
cīyate
//
Khanda: 3
Sutra: a
ceṣyamāṇa
upakalpayate
pañcāśītiśatam̐
hiraṇyeṣṭakā
yāvad
uttamam
aṅguliparu
tāvatīḥ
śarkarā
vābʰyaktāś
catasraḥ
svayamātr̥ṇṇā
aparimitā
lokaṃpr̥ṇāḥ
//
Khanda: 4
Sutra: a
ṣaḍḍʰotāram
ity
etadādi
pāśukam
karma
pratipadyate
//
Khanda: 5
Sutra: a
veditr̥tīye
yajeta
iti
vijñāyate
//
Khanda: 6
Sutra: a
prāg
uttarasmāt
parigrahāt
kr̥tvottaravedideśasya
madʰye
śaṅkuṃ
nihatya
sarvataḥ
parimaṇḍalaṃ
ratʰacakramātraṃ
sāvitraṃ
parilikʰya
samūlaṃ
haritaṃ
darbʰastambam
āhr̥tya
madʰye
'gner
nikʰāya
juhvāṃ
pañcagr̥hītaṃ
gr̥hītvā
sajūr
abdo
'yāvabʰir
iti
darbʰastambe
pañcāhutīr
hutvoddʰatyāvokṣya
vyāgʰāraṇāntām
uttaravediṃ
kr̥tvā
lekʰāyā
abʰyantaraṃ
nava
parimaṇḍalā
lekʰā
likʰitvā
sikatābʰir
avakīrya
darbʰaiḥ
praccʰādya
dadʰnā
madʰumiśreṇa
śarkarābʰir
iti
bāhyāṃ
lekʰāṃ
saṃpūrya
vasati
//
Khanda: 7
Page: 810
Sutra: a
hute
'gnihotre
prajāpatis
tvā
sādayatu
\
tayā
devatayāṅgirasvad
dʰruvā
sīda
\\
ity
uttaravedim
abʰimr̥śya
mayi
gr̥hṇāmi
\
yo
no
agnir
iti
dvābʰyām
ātmann
agniṃ
gr̥hītvā
yās
te
agne
samidʰas
\\
iti
svayaṃcityābʰimr̥śya
\\
agner
bʰasmāsi
\\
iti
sikatā
nivapati
/
saṃjñānam
ity
ūṣān
//
Khanda: 8
Sutra: a
tān
nivapan
yad
adaś
candramasi
kr̥ṣṇaṃ
tad
ihāstu
\\
iti
manasā
dʰyāyati
//
Khanda: 9
Sutra: a
saṃ
yā
vaḥ
priyās
tanuvas
\\
ity
ūṣān
sikatāś
ca
sam̐sr̥jya
citaḥ
stʰa
paricitas
\\
ity
aparimitābʰiḥ
śarkarābʰiḥ
pariśritya
\\
āpyāyasva
sametu
te
\\
iti
sikatā
vyūhati
//
Khanda: 10
Sutra: a
na
lekʰāḥ
saṃlobʰanati
//
Khanda: 11
Page: 811
Sutra: a
abʰyantaraṃ
jagʰanārdʰa
udapātram
upadadʰāti
vāk
tvā
samudra
upadadʰāmi
suprajāvanim̐
rāyaspoṣavaniṃ
mahyaṃ
vājināya
\\
iti
//
Khanda: 12
Sutra: a
navamyāṃ
bāhyāyāṃ
lekʰāyāṃ
pañcadaśa
pūrvapakṣasyāhāny
upadadʰāti
//
saṃjñānam
\\
vijñānam
iti
//
Khanda: 13
Sutra: a
teṣām
antarāleṣv
eteṣām
ahnāṃ
pañcadaśa
muhūrtān
upadadʰāti
citraḥ
\
ketur
iti
//
Khanda: 14
Sutra: a
atʰāntarasyāṃ
pañcadaśa
pūrvapakṣasya
rātrīr
upadadʰāti
darśā
\
dr̥ṣṭā
\\
iti
//
Khanda: 15
Page: 812
Sutra: a
tāsām
antarāleṣv
etāsāṃ
rātrīṇāṃ
pañcadaśa
muhūrtān
upadadʰāti
dātā
\
pradātā
\\
iti
//
Khanda: 16
Sutra: a
atʰāntarasyāṃ
pañcadaśāparapakṣasyāhāny
upadadʰāti
prastutam
\\
viṣṭutam
iti
//
Khanda: 17
Sutra: a
teṣām
antarāleṣv
eteṣām
ahnāṃ
pañcadaśa
muhūrtān
upadadʰāti
savitā
\
prasavitā
\\
iti
//
Khanda: 18
Sutra: a
atʰāntarasyāṃ
pañcadaśāparapakṣasya
rātrīr
upadadʰāti
sutā
\
sunvatī
\\
iti
//
Khanda: 19
Sutra: a
tāsām
antarāleṣv
etāsām
rātrīṇāṃ
pañcadaśa
muhūrtān
upadadʰāti
\\
abʰiśāstā
\\
anumantā
\\
iti
//
Khanda: 20
Sutra: a
atʰāntarasyāṃ
dvādaśa
pūrvapakṣān
upadadʰāti
pavitram
\\
pavayiṣyan
\\
iti
//
Khanda: 21
Sutra: a
atʰāntarasyām
dvādaśāparapakṣān
upadadʰāti
sahasvān
\
sahīyān
iti
//
Khanda: 22
Sutra: a
atʰāntarasyāṃ
trayodaśa
māsanāmāny
upadadʰāti
\\
aruṇas
\\
aruṇarajās
\\
iti
//
Khanda: 23
Page: 813
Sutra: a
atʰa
sikatā
upadadʰāti
\\
ejatkā
jovatkās
\\
iti
//
Khanda: 24
Sutra: a
atʰāntarasyāṃ
pañcadaśa
muhūrtān
upadadʰāti
idānīm
\\
tadānīm
iti
//
Khanda: 25
Sutra: a
atʰāntarasyāṃ
ṣaḍ
yajñakratūm̐s
trīṇi
caturnāmany
upadadʰāti
\\
agniṣṭomas
\\
uktʰyas
\\
agnir
r̥tur
iti
//
Khanda: 26
Sutra: a
atʰa
nābʰyāṃ
catvāri
saṃvatsaranāmāny
upadadʰāti
prajāpatiḥ
\
saṃvatsaras
\\
mahān
\
kas
\\
iti
//
Khanda: 27
Sutra: a
catasraḥ
svayamātr̥ṇṇā
dikṣūpadadʰāti
bʰūr
agniṃ
ca
pr̥tʰivīṃ
ca
māṃ
ca
\\
iti
//
Khanda: 28
Sutra: a
lokaṃ
pr̥ṇa
\\
iti
lokaṃpr̥ṇā
upadadʰāti
//
Khanda: 29
Page: 814
Sutra: a
cātvālāt
purīṣam
āhr̥tya
pr̥ṣṭo
divi
\\
iti
vaiśvānaryarcā
citāv
anuvyūhati
//
Khanda: 30
Sutra: a
sā
citir
bʰavati
//
Khanda: 31
Sutra: a
ārohaṇaṃ
japati
/
avarohaṇaṃ
japati
//
Khanda: 32
Sutra: a
upastʰānenopatiṣṭʰate
tvam
eva
tvāṃ
vettʰa
yo
'si
so
'si
\\
iti
//
Khanda: 33
Sutra: a
sāhasravat
karoti
//
Khanda: 34
Sutra: a
dʰenūḥ
kr̥tvā
yajamānaḥ
saṃhāravihārābʰyām
upatiṣṭʰate
saṃvatsaro
'si
\
parivatsaro
'si
\\
iti
//
Khanda: 35
Sutra: a
uttarata
uttamāyām
iṣṭakāyām
arkaparṇenājākṣīraṃ
juhoti
//
Khanda: 36
Sutra: a
tvam
agne
rudras
\\
iti
śatarudrīyasya
rūpam
asaṃcare
paśūnām
arkaparṇa
udasyati
valmīkavapāyāṃ
vāvadadʰāti
//
Khanda: 37
Sutra: a
jagʰanenāgniṃ
prāṅmukʰa
upaviśya
saṃcitoktʰyena
hotānuśaṃsati
bʰūr
bʰuvaḥ
svar
ity
anuvākena
//
Khanda: 38
Page: 815
Sutra: a
agnipraṇayanādi
pāśukaṃ
karma
pratipadyate
samānam
ātimuktībʰyaḥ
//
Khanda: 39
Sutra: a
atimuktīr
hutvā
caturgr̥hītaṃ
juhoti
tvam
agne
rudras
iti
śatarudrīyasya
rūpam
//
Khanda: 40
Sutra: a
aparaṃ
caturgr̥hītam
agnāviṣṇū
iti
vasor
dʰārāyāḥ
/
aparaṃ
caturgr̥hītam
annapate
\\
ity
annahomaḥ
/
aparaṃ
caturgr̥hītam
\\
sapta
te
agne
samidʰaḥ
sapta
jihvās
\\
iti
viśvaprīḥ
/
aparaṃ
caturgr̥hītam
//
vasūnāṃ
tvādʰītena
rudrāṇām
ūrmyādityānāṃ
tejasā
viśveṣāṃ
devānāṃ
kratunā
marutām
emnā
juhomi
svāhā
\\
iti
//
Khanda: 41
Sutra: a
tāsāṃ
sam̐srāveṇa
yajamāno
mukʰaṃ
vimr̥ṣṭe
rājñī
virājñī
\\
ity
anuvākena
//
Khanda: 42
Sutra: a
atʰaikavim̐śatim
āhutīr
juhoti
\\
asave
svāhā
vasave
svāhā
\\
ity
anuvākena
pratimantram
//
Khanda: 43
Page: 816
Sutra: a
barhiṣaḥ
saṃbʰaraṇādi
pāśukaṃ
karma
pratipadyate
/
samānam
ā
vapāyā
homāt
//
Khanda: 44
Sutra: a
hutāyāṃ
vapāyām
anviṣṭakaṃ
paṣṭʰauhīr
dakṣiṇā
dadāti
//
Khanda: 45
Sutra: a
yady
etāvatīr
dakṣiṇā
notsaheta
mantʰān
etāvataḥ
/
pāyayed
brāhmaṇān
/
odanān
vāśayet
//
Khanda: 46
Sutra: a
tena
haivāsya
sa
kāma
upāpto
bʰavati
//
Khanda: 47
Sutra: a
yat
prāṅ
manotāyās
tat
kr̥tvaudumbarapātreṇa
yūṣṇo
mr̥tyave
grahaṃ
gr̥hṇāti
vipaścite
pavamānāya
\\
iti
grahaṇasādanau
/
nāciketa
eva
mr̥tyugraha
ity
eke
Khanda: 48
Sutra: a
tasya
sviṣṭakr̥tam
anu
homaḥ
//
Khanda: 49
Sutra: a
hoṣyann
apa
upaspr̥śet
\\
vidyud
asi
\
vidya
me
pāpmānam
iti
/
atʰa
juhoti
\\
apa
mr̥tyum
apa
kṣudʰam
iti
//
Khanda: 50
Page: 817
Sutra: a
atʰa
hutvopaspr̥śet
\\
vr̥ṣṭir
asi
\
vr̥śca
me
pāpmānam
iti
/
tasyeḍām
anu
bʰakṣaḥ
/
bʰakṣayati
bʰakṣo
'sy
amr̥tabʰakṣas
\\
iti
/
bʰakṣayitvā
prāṇanivahān
ātman
pratiṣṭʰāpayate
mandrābʰibʰūtir
ity
anuvākaśeṣeṇa
/
samānam
ata
ūrdʰvaṃ
pāśukaṃ
karma
/
saṃtiṣṭʰate
sāvitraḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.