TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 146
Patala: 3
Khanda: 1
Sutra: a
etena
nāciketo
vyākʰyātaḥ
/
nātra
lekʰā
bʰavanti
/
ekavim̐śatir
hiraṇyeṣṭakāḥ
śarkarā
vābʰyaktā
upadʰānakāle
nābʰyām
evopadʰīyante
caturaśraṃ
parimaṇḍalaṃ
vā
loko
'si
svargo
'si
\\
ity
anuvākena
pratimantram
//
Khanda: 2
Page: 818
Sutra: a
tam̐
hy
eke
paśubandʰa
evottaravedyāṃ
cinvata
iti
brāhmaṇavyākʰyātāḥ
kāmyā
vikārāḥ
//
Khanda: 3
Sutra: a
tān
anukramiṣyāmaḥ
//
Khanda: 4
Sutra: a
paśubandʰe
some
satre
sahasre
sarvavedase
vā
yatra
vā
bʰūyiṣṭʰā
āhutayo
hūyeram̐s
tatra
cetavyaḥ
//
Khanda: 5
Page: 819
Sutra: a
satre
pratiṣṭʰāṃ
prajāṃ
paśūn
svargam
r̥ddʰim
īpsan
yatʰāvakāśaṃ
yatʰāsamāmnātam
//
Khanda: 6
Sutra: a
sarvatra
purastād
upakramaḥ
pradakṣiṇam
uttarato
'pavargaḥ
//
Khanda: 7
Sutra: a
paśukāmaḥ
pāṅktam
eva
cinvīta
/
pañcapañca
pratidiśam
ekāṃ
madʰye
//
Khanda: 8
Sutra: a
jyaiṣṭʰyam
īpsan
yaśaḥ
prajāṃ
vā
trivr̥tam
eva
/
sapta
purastāt
tisro
dakṣiṇataḥ
sapta
paścāt
tisra
uttarata
ekāṃ
madʰye
//
Khanda: 9
Page: 820
Sutra: a
jyaiṣṭʰyakāmo
madʰyāt
prakramyordʰvāṃ
rītiṃ
pratipādayet
//
Khanda: 10
Sutra: a
svargakāmaḥ
paścāt
prakramya
prācīṃ
rītiṃ
pratipādayet
//
Khanda: 11
Sutra: a
sa
yadīccʰet
tejasvī
yaśasvī
brahmavarcasī
syām
iti
prāg
dakṣiṇebʰyaḥ
prāṅ
ā
hotur
dʰiṣṇyād
utsarpet
\\
yeyaṃ
prāgād
yaśasvatī
sā
mā
prorṇotu
tejasā
yaśasā
brahmavarcasena
\\
iti
Khanda: 12
Sutra: a
atʰa
yadīccʰed
bʰūyiṣṭʰaṃ
me
śraddadʰīran
bʰūyiṣṭʰā
dakṣiṇā
nayeyur
iti
dakṣiṇāsu
nīyamānāsu
prācy
ehi
prācy
ehi
\\
iti
//
Khanda: 13
Sutra: a
prācī
juṣāṇā
vetv
ājyasya
svāhā
\\
iti
sruveṇopahatyāhavanīye
juhuyāt
//
Khanda: 14
Page: 821
Sutra: a
svayamātr̥ṇṇādi
samānam
uttaram
//
Khanda: 15
Sutra: a
saṃtiṣṭʰate
nāciketaḥ
Khanda: 16
Sutra: a
etena
cāturhotro
vyākʰyātaḥ
//
Khanda: 17
Page: 822
Sutra: a
yāvatpadaṃ
hiraṇyeṣṭakāḥ
śarkarā
vābʰyaktāḥ
//
Khanda: 18
Sutra: a
upadʰānakāle
'greṇa
darbʰastambaṃ
daśahotāraṃ
pratimantram
udañcam
upadadʰāti
/
hr̥dayaṃ
grahaṃ
catvāri
padāni
saṃbʰārāṇāṃ
dve
patnīnām
//
Khanda: 19
Sutra: a
evaṃ
dakṣiṇataḥ
prāñcaṃ
caturhotāram
/
paścād
udañcaṃ
pañcahotāram
/
uttarataḥ
prāñcaṃ
ṣaḍḍʰotāram
/
upariṣṭāt
prāñcaṃ
saptahotāram
/
pañcātra
padāni
saṃbʰārāṇām
avaśiṣṭāni
ca
patnīnām
//
Khanda: 20
Sutra: a
svayamātr̥ṇṇādi
samānam
uttaram
//
Khanda: 21
Page: 823
Sutra: a
saṃtiṣṭʰate
cāturhotraḥ
//
Khanda: 22
Sutra: a
etena
vaiśvasr̥jo
vyākʰyātaḥ
//
Khanda: 23
Page: 824
Sutra: a
yāvan
mantram̐
hiraṇyeṣṭakā
yāvad
uttamam
aṅguliparu
tāvatīḥ
śarkarā
vābʰyaktāś
catasraḥ
svayamātr̥ṇṇāḥ
//
Khanda: 24
Sutra: a
upadʰānakāle
'greṇottaranābʰim
\\
yac
cāmr̥taṃ
yac
ca
martyam
ity
etais
tribʰir
anuvākair
triḥ
pradakṣiṇam
uttaravediṃ
paricinoti
//
Khanda: 25
Sutra: a
tisro
vā
citayas
tribʰir
anuvākaiḥ
Khanda: 26
Sutra: a
r̥cāṃ
prācī
mahatī
\\
iti
saṃcitoktʰyena
hotānuśam̐sati
//
Khanda: 27
Sutra: a
svayamātr̥ṇṇādi
samānam
uttaram
/
śatarātre
sārasvateṣu
rātrisatreṣu
śatarātrānteṣu
mahāvrateṣu
triṣu
ca
sārasvateṣu
satreṣu
kāṭʰakacāturmāsyeṣu
sādʰyānāṃ
ṣaḍahavarjiteṣu
viśvasr̥jāmayane
prajāpater
anyatrānuśam̐sanāt
//
Khanda: 28
Sutra: a
sahasrasaṃvatsarayoś
ca
vaiśvasr̥jo
'gnir
niyataḥ
//
Khanda: 29
Page: 825
Sutra: a
abʰiprayāyaṃ
ced
abʰicinuyur
uttaravedideśam
etair
mantrair
abʰimr̥śet
/
yo
'sya
supriyaḥ
suvicita
iva
syāt
tasmai
vaiśvasr̥jam
/
tr̥tīye
vā
paryāye
//
Khanda: 30
Sutra: a
sāvitranāciketacāturhotravaiśvasr̥jāruṇaketukān
samasya
saumye
'py
adʰvare
cinvate
//
Khanda: 31
Sutra: a
sāvitraḥ
pratʰamā
citiḥ
/
lokaṃpr̥ṇā
dvitīyā
/
nāciketas
tr̥tīyā
/
lokaṃpr̥ṇā
caturtʰī
/
cāturhotra
uttamā
[
pañcamī
/
vaiśvasr̥jaḥ
ṣaṣṭʰī
/
āruṇaketukaḥ
saptamī
] //
Khanda: 32
Sutra: a
savanīyayūṣṇo
mr̥tyave
grahaṃ
gr̥hṇāti
Khanda: 33
Page: 826
Sutra: a
etān
agnīn
[
pr̥tʰak
samāsena
vā
]
cinvāna
ubʰayīr
dakṣiṇā
dadāti
kratudakṣiṇā
[
yatʰāsamāmnātam
]
agnidakṣināś
ceti
/
kratudakṣiṇāḥ
sarveṣām
agnidakṣiṇāś
cetur
yadanuktaṃ
mantrabrāhmaṇe
tat
prasiddʰam
/ [
atra
pr̥tʰag
aprayujya
na
samasyante
] //
Khanda: 34
Sutra: a
[
agniṃ
citvā
sautrāmaṇyā
yajeta
/
maitrāvaruṇyā
vāmikṣayā
] //
Khanda: 35
Sutra: a
āruṇaketuko
brāhmaṇavyākʰyātaḥ
//
Khanda: 36
Page: 832
Sutra: a
divaḥśyenībʰir
anvaham̐
svargakāmo
yajeta
/
apādyābʰiś
ca
/
tā
brāhmaṇavyākʰyātāḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.