TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 146
Previous part

Patala: 3  
Khanda: 1  
Sutra: a     etena nāciketo vyākʰyātaḥ / nātra lekʰā bʰavanti / ekavim̐śatir hiraṇyeṣṭakāḥ śarkarā vābʰyaktā upadʰānakāle nābʰyām evopadʰīyante caturaśraṃ parimaṇḍalaṃ loko 'si svargo 'si \\ ity anuvākena pratimantram //

Khanda: 2  
Page: 818 
Sutra: a     
tam̐ hy eke paśubandʰa evottaravedyāṃ cinvata iti brāhmaṇavyākʰyātāḥ kāmyā vikārāḥ //

Khanda: 3  
Sutra: a     
tān anukramiṣyāmaḥ //

Khanda: 4  
Sutra: a     
paśubandʰe some satre sahasre sarvavedase yatra bʰūyiṣṭʰā āhutayo hūyeram̐s tatra cetavyaḥ //

Khanda: 5  
Page: 819 
Sutra: a     
satre pratiṣṭʰāṃ prajāṃ paśūn svargam r̥ddʰim īpsan yatʰāvakāśaṃ yatʰāsamāmnātam //

Khanda: 6  
Sutra: a     
sarvatra purastād upakramaḥ pradakṣiṇam uttarato 'pavargaḥ //

Khanda: 7  
Sutra: a     
paśukāmaḥ pāṅktam eva cinvīta / pañcapañca pratidiśam ekāṃ madʰye //

Khanda: 8  
Sutra: a     
jyaiṣṭʰyam īpsan yaśaḥ prajāṃ trivr̥tam eva / sapta purastāt tisro dakṣiṇataḥ sapta paścāt tisra uttarata ekāṃ madʰye //

Khanda: 9  
Page: 820 
Sutra: a     
jyaiṣṭʰyakāmo madʰyāt prakramyordʰvāṃ rītiṃ pratipādayet //

Khanda: 10  
Sutra: a     
svargakāmaḥ paścāt prakramya prācīṃ rītiṃ pratipādayet //

Khanda: 11  
Sutra: a     
sa yadīccʰet tejasvī yaśasvī brahmavarcasī syām iti prāg dakṣiṇebʰyaḥ prāṅ ā hotur dʰiṣṇyād utsarpet \\ yeyaṃ prāgād yaśasvatī prorṇotu tejasā yaśasā brahmavarcasena \\ iti

Khanda: 12  
Sutra: a     
atʰa yadīccʰed bʰūyiṣṭʰaṃ me śraddadʰīran bʰūyiṣṭʰā dakṣiṇā nayeyur iti dakṣiṇāsu nīyamānāsu prācy ehi prācy ehi \\ iti //

Khanda: 13  
Sutra: a     
prācī juṣāṇā vetv ājyasya svāhā \\ iti sruveṇopahatyāhavanīye juhuyāt //

Khanda: 14  
Page: 821 
Sutra: a     
svayamātr̥ṇṇādi samānam uttaram //

Khanda: 15  
Sutra: a     
saṃtiṣṭʰate nāciketaḥ

Khanda: 16  
Sutra: a     
etena cāturhotro vyākʰyātaḥ //

Khanda: 17  
Page: 822 
Sutra: a     
yāvatpadaṃ hiraṇyeṣṭakāḥ śarkarā vābʰyaktāḥ //

Khanda: 18  
Sutra: a     
upadʰānakāle 'greṇa darbʰastambaṃ daśahotāraṃ pratimantram udañcam upadadʰāti / hr̥dayaṃ grahaṃ catvāri padāni saṃbʰārāṇāṃ dve patnīnām //

Khanda: 19  
Sutra: a     
evaṃ dakṣiṇataḥ prāñcaṃ caturhotāram / paścād udañcaṃ pañcahotāram / uttarataḥ prāñcaṃ ṣaḍḍʰotāram / upariṣṭāt prāñcaṃ saptahotāram / pañcātra padāni saṃbʰārāṇām avaśiṣṭāni ca patnīnām //

Khanda: 20  
Sutra: a     
svayamātr̥ṇṇādi samānam uttaram //

Khanda: 21  
Page: 823 
Sutra: a     
saṃtiṣṭʰate cāturhotraḥ //

Khanda: 22  
Sutra: a     
etena vaiśvasr̥jo vyākʰyātaḥ //

Khanda: 23  
Page: 824 
Sutra: a     
yāvan mantram̐ hiraṇyeṣṭakā yāvad uttamam aṅguliparu tāvatīḥ śarkarā vābʰyaktāś catasraḥ svayamātr̥ṇṇāḥ //

Khanda: 24  
Sutra: a     
upadʰānakāle 'greṇottaranābʰim \\ yac cāmr̥taṃ yac ca martyam ity etais tribʰir anuvākair triḥ pradakṣiṇam uttaravediṃ paricinoti //

Khanda: 25  
Sutra: a     
tisro citayas tribʰir anuvākaiḥ

Khanda: 26  
Sutra: a     
r̥cāṃ prācī mahatī \\ iti saṃcitoktʰyena hotānuśam̐sati //

Khanda: 27  
Sutra: a     
svayamātr̥ṇṇādi samānam uttaram / śatarātre sārasvateṣu rātrisatreṣu śatarātrānteṣu mahāvrateṣu triṣu ca sārasvateṣu satreṣu kāṭʰakacāturmāsyeṣu sādʰyānāṃ ṣaḍahavarjiteṣu viśvasr̥jāmayane prajāpater anyatrānuśam̐sanāt //

Khanda: 28  
Sutra: a     
sahasrasaṃvatsarayoś ca vaiśvasr̥jo 'gnir niyataḥ //

Khanda: 29  
Page: 825 
Sutra: a     
abʰiprayāyaṃ ced abʰicinuyur uttaravedideśam etair mantrair abʰimr̥śet / yo 'sya supriyaḥ suvicita iva syāt tasmai vaiśvasr̥jam / tr̥tīye paryāye //

Khanda: 30  
Sutra: a     
sāvitranāciketacāturhotravaiśvasr̥jāruṇaketukān samasya saumye 'py adʰvare cinvate //

Khanda: 31  
Sutra: a     
sāvitraḥ pratʰamā citiḥ / lokaṃpr̥ṇā dvitīyā / nāciketas tr̥tīyā / lokaṃpr̥ṇā caturtʰī / cāturhotra uttamā [ pañcamī / vaiśvasr̥jaḥ ṣaṣṭʰī / āruṇaketukaḥ saptamī ] //

Khanda: 32  
Sutra: a     
savanīyayūṣṇo mr̥tyave grahaṃ gr̥hṇāti

Khanda: 33  
Page: 826 
Sutra: a     
etān agnīn [ pr̥tʰak samāsena ] cinvāna ubʰayīr dakṣiṇā dadāti kratudakṣiṇā [ yatʰāsamāmnātam ] agnidakṣināś ceti / kratudakṣiṇāḥ sarveṣām agnidakṣiṇāś cetur yadanuktaṃ mantrabrāhmaṇe tat prasiddʰam / [ atra pr̥tʰag aprayujya na samasyante ] //

Khanda: 34  
Sutra: a     
[ agniṃ citvā sautrāmaṇyā yajeta / maitrāvaruṇyā vāmikṣayā ] //

Khanda: 35  
Sutra: a     
āruṇaketuko brāhmaṇavyākʰyātaḥ //

Khanda: 36  
Page: 832 
Sutra: a     
divaḥśyenībʰir anvaham̐ svargakāmo yajeta / apādyābʰiś ca / brāhmaṇavyākʰyātāḥ //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.