TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 147
Previous part

Patala: 4  
Khanda: 1  
Page: 835 
Sutra: a     atʰa savānāṃ vyākʰyāto br̥haspatisavaḥ //

Khanda: 2  
Page: 836 
Sutra: a     
vaiśyaḥ puṣṭikāma āgneyādīni sapta havīm̐ṣi nirvapati //

Khanda: 3  
Sutra: a     
pr̥śniḥ paṣṭʰauhī māruty ālabʰyate tasyāḥ purastāt sviṣṭakr̥to yajamānāyatana r̥ṣabʰacarma prācīnagrīvam uttaralomāstr̥ṇāti / tasminn āsīnaṃ dadʰnābʰiṣiñcati //

Khanda: 4  
Page: 837 
Sutra: a     
brāhmaṇo brahmavarcasakāma āgneyādīny aṣṭau havīm̐ṣi nirvapati purastāt sviṣṭakr̥to hiraṇyena gʰr̥tam utpūya tena kr̥ṣṇājina āsīnam abʰiṣiñcati //

Khanda: 5  
Sutra: a     
atʰa somasavaḥ / yat kiṃca rājasūyam r̥te somaṃ tat sarvaṃ bʰavati //

Khanda: 6  
Sutra: a     
maitrābārhaspatyaṃ sam̐stʰāpya saumīṃ sūtavaśām ālabʰate //

Khanda: 7  
Sutra: a     
tasyāḥ purastāt sviṣṭakr̥tas \\ aṣāḍʰaṃ yutsu pr̥tanāsu paprim iti saumyarcādbʰir abʰiṣiñcati //

Khanda: 8  
Sutra: a     
śeṣaṃ sam̐stʰāpya sam̐sr̥pām̐ havir diśām aveṣṭyā dvipaśunā paśubandʰena sātyadūtānāṃ havirbʰiḥ prayujām iti yajeta //

Khanda: 9  
Page: 838 
Sutra: a     
pr̥tʰisavena paśukāmaḥ / yat kiṃca rājasūyam anuttaravedikaṃ tat sarvaṃ bʰavati //

Khanda: 10  
Sutra: a     
maitrābārhaspatyasya purastāt sviṣṭakr̥tas \\ ye me pañcāśatam iti nārāśam̐syarcādbʰir abʰiṣiñcati //

Khanda: 11  
Sutra: a     
samānam uttaraṃ pūrveṇa paśubandʰavarjam //

Khanda: 12  
Sutra: a     
vyākʰyāto gosavaḥ //

Khanda: 13  
Page: 839 
Sutra: a     
odanasavenānnādyakāmo rohiṇyāṃ yajeta //

Khanda: 14  
Sutra: a     
upavyuṣam̐ śrapayati

Khanda: 15  
Sutra: a     
darvihomo bʰavati //

Khanda: 16  
Sutra: a     
udita āditye sim̐he vyāgʰre \\ iti catasra āhutīr odanād dʰutvā //

Khanda: 17  
Sutra: a     
rāḍ asi \ virāḍ asi \\ ity etaiḥ pratimantraṃ mantʰān kalpayanti / ājyamantʰaṃ brāhmaṇaḥ payomantʰaṃ rājanyo dadʰimantʰaṃ vaiśya udamantʰaṃ śūdraḥ

Khanda: 18  
Sutra: a     
indrāya tvā tejasvate tejasvantam̐ śrīṇāmi \\ iti / brāhmaṇaḥ saktubʰir ājyam̐ śrītvā tejo 'si \\ ity abʰimantrya tat te prayaccʰāmi \\ iti yajamānāya prayaccʰati //

Khanda: 19  
Sutra: a     
tejasvad astu me mukʰam iti pratigr̥hya bʰakṣayati

Khanda: 20  
Sutra: a     
evam itareṣām uttarottaraśrayaṇo 'bʰimantraṇaḥ pradāno bʰakṣaṇaś ca yatʰāliṅgam

Khanda: 21  
Page: 840 
Sutra: a     
sarvān yajamāno bʰakṣayitvā hiraṇyaṃ brāhmaṇāya dadāti / tisr̥dʰanvam̐ rājanyāya / aṣṭrāṃ vaiśyāya / māṣakamaṇḍaluṃ śūdrāya

Khanda: 22  
Sutra: a     
hiraṇyaṃ yajamānāyābadʰnāti \\ āyur asi \ viśvāyur asi \\ ity ābadʰyamāne japati //

Khanda: 23  
Sutra: a     
odanaśeṣaṃ yajamānaḥ prāśnāti //

Khanda: 24  
Sutra: a     
imam agna āyuṣe varcase kr̥dʰi \\ iti prāśnantam abʰimantrayate //

Khanda: 25  
Sutra: a     
apāṃ grahān gr̥hṇanti ye mantʰān kalpayanti \\ apāṃ yo dravaṇe rasas \\ ity etaiḥ pratimantram //

Khanda: 26  
Sutra: a     
tair enam̐ sam̐sr̥ṣṭair abʰiṣiñcati \\ yato vāto manojavās \\ iti //

Khanda: 27  
Sutra: a     
samudra ivāsi gahmanā \\ ity enam abʰimantryātʰainaṃ tribʰir darbʰapuñjīlaiḥ pavayati / avabʰr̥tʰapratyāmnāyo bʰavatīti vijñāyate //

Khanda: 28  
Page: 841 
Sutra: a     
agreṇāhavanīyaṃ ratʰo 'vastʰito bʰavati

Khanda: 29  
Sutra: a     
abʰi prehi \\ iti taṃ yajamāno 'bʰyeti

Khanda: 30  
Sutra: a     
ātiṣṭʰa mitravardʰanas \\ ity ārohantam abʰimantrayate

Khanda: 31  
Sutra: a     
aṅkau nyaṅkau \\ iti ratʰacakre abʰimr̥śati / pakṣasī //

Khanda: 32  
Sutra: a     
ātiṣṭʰa vr̥trahan \\ iti pañcabʰir ārūḍʰam //

Khanda: 33  
Sutra: a     
didr̥kṣeṇyo darśanīyo bʰavati / ya etena yajata iti vijñāyate

Khanda: 34  
Sutra: a     
saṃtiṣṭʰata odanasavaḥ

Khanda: 35  
Sutra: a     
vyākʰyātaḥ pañcaśāradīyaḥ //

Khanda: 36  
Sutra: a     
tatʰāgniṣṭut //

Khanda: 37  
Page: 842 
Sutra: a     
tasya purorucaḥ / asyājarāsas \\ agna āyūm̐ṣi pavase \\ ity aindravāyavasya / dvitīyā maitrāvaruṇasya / tr̥tīyāśvinasya / caturtʰī pañcamī ca śukrāmantʰinoḥ ṣaṣṭʰy āgrayaṇasya / anyām āgneyīm uktʰyasya niyunakti / nityā dʰruvasya / niyunakty aindrāgnavaiśvadevayoḥ / agniśriyas \\ iti tisro marutvatīyānām / śrudʰi śrutkarṇa \\ ity uttarā māhendrasya / viśveṣām aditir iti tisra ādityagrahasya / uttamā sāvitrasya //

Khanda: 38  
Sutra: a     
niyunakti vaiśvadevasya / nityā pātnīvatasya / niyunakti hāriyojanasya //

Khanda: 39  
Sutra: a     
indrastutendrastomenoktʰyenendriyakāmo vīryakāmo yajeta / aindriyaḥ purorucas tiṣṭʰā harī \ kasya vr̥ṣā \\ ity aindravāyavasya / tr̥tīyā maitrāvaruṇasya / caturtʰy āśvinasya / pañcamī ṣaṣṭʰī ca śukrāmantʰinoḥ / saptamy āgrayaṇasya / nityoktʰyasya / niyunakti dʰruvaindrāgnavaiśvadevānām / nityā marutvatīyamāhendrāṇām / ā no viśvābʰir ūtibʰir iti tisra ādityagrahasya / uttamā sāvitrasya //

Khanda: 40  
Page: 843 
Sutra: a     
niyunakti vaiśvadevapātnīvatayoḥ / nityā hāriyojanasya / vyākʰyāto 'ptoryāmaḥ //

Khanda: 41  
Sutra: a     
rājābʰiṣekṣyamāṇo janapadeṣu samaveteṣu dvayoḥ puṇyāhayoḥ pūrvasmin stʰaṇḍilaṃ kalpayitvāgnim upasamādʰāya saṃparistīrya vasati //

Khanda: 42  
Sutra: a     
udita āditye ye keśinas \\ narte brahmaṇas \\ iti dve āhutī hutvā rāḍ asi \ virāḍ asi \\ iti yajamānāyatana audumbarīm āsandīṃ pratiṣṭʰāpayati //

Khanda: 43  
Sutra: a     
tāṃ rājārohati //

Khanda: 44  
Sutra: a     
āroha proṣṭʰam ity ārohantam abʰimantrayate //

Khanda: 45  
Page: 844 
Sutra: a     
atra varaṃ dadāti //

Khanda: 46  
Sutra: a     
tasyām āsīnaḥ keśān vāpayate yenāvapat savitā kṣureṇa \\ iti //

Khanda: 47  
Sutra: a     
te keśān iti keśān prakīryamāṇān anumantrayate

Khanda: 48  
Sutra: a     
tān samopya darbʰastambe nidadʰāti tebʰyo nidʰānam iti //

Khanda: 49  
Sutra: a     
atʰainam ājyamiśreṇa payasānakti / balaṃ te bāhuvor iti bāhū / yat sīmantam iti śiraḥ / vyāgʰro 'yam agnau \\ iti saptāhutīr hutvā dyaur asi \ pr̥tʰivy asi \\ iti yajamānāyatane śārdūlacarma prācīnagrīvam uttaralomāstr̥ṇāti / tasmin rājopaviśati //

Khanda: 50  
Sutra: a     
vyāgʰro vaiyāgʰre \\ ity āsīnam abʰimantrayate

Khanda: 51  
Sutra: a     
atʰainaṃ tokmāvāstābʰir dūrvāvāstābʰir vādbʰir abʰiṣiñcati divyā āpas \\ iti pratipadyā pāṅktāt //

Khanda: 52  
Page: 845 
Sutra: a     
aruṇaṃ tvā vr̥kam ity enam abʰimantrya //

Khanda: 53  
Sutra: a     
pra bāhavā \\ iti bāhū prasārya //

Khanda: 54  
Sutra: a     
indrasya te vīryakr̥tas \\ ity upāvaharati //

Khanda: 55  
Sutra: a     
agreṇāgnim̐ ratʰo 'vastʰito bʰavati / abʰi prehi \\ iti taṃ rājābʰyeti //

Khanda: 56  
Sutra: a     
ātiṣṭʰa vr̥trahantamas \\ ity ārohantam abʰimantrayate //

Khanda: 57  
Sutra: a     
aṅkau nyaṅkau \\ iti ratʰacakre abʰimr̥śati / pakṣasī //

Khanda: 58  
Sutra: a     
namas ta r̥ṣe \\ iti purohitam abʰimantrayate //

Khanda: 59  
Sutra: a     
tiṣṭʰā ratʰe \\ iti sāratʰim //

Khanda: 60  
Sutra: a     
ā raśmīn iti raśmīn ālabʰate //

Khanda: 61  
Sutra: a     
ātiṣṭʰa vr̥trahan \\ iti ṣaḍbʰir ārūḍʰam //

Khanda: 62  
Sutra: a     
pari senyās \\ iti dve vācayitvā //

Khanda: 63  
Page: 846 
Sutra: a     
uttarābʰis tisr̥bʰir abʰimantrya //

Khanda: 64  
Sutra: a     
ud asāv etu \\ ity ādityam udīkṣayati //

Khanda: 65  
Sutra: a     
annavatām iti janapadān anuvīkṣate //

Khanda: 66  
Sutra: a     
saṃtiṣṭʰate rājābʰiṣekaḥ //

Khanda: 67  
Sutra: a     
vyākʰyāto vigʰanaḥ //

Khanda: 68  
Sutra: a     
saṃtiṣṭʰante savāḥ savāḥ //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.