TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 147
Patala: 4
Khanda: 1
Page: 835
Sutra: a
atʰa
savānāṃ
vyākʰyāto
br̥haspatisavaḥ
//
Khanda: 2
Page: 836
Sutra: a
vaiśyaḥ
puṣṭikāma
āgneyādīni
sapta
havīm̐ṣi
nirvapati
//
Khanda: 3
Sutra: a
pr̥śniḥ
paṣṭʰauhī
māruty
ālabʰyate
tasyāḥ
purastāt
sviṣṭakr̥to
yajamānāyatana
r̥ṣabʰacarma
prācīnagrīvam
uttaralomāstr̥ṇāti
/
tasminn
āsīnaṃ
dadʰnābʰiṣiñcati
//
Khanda: 4
Page: 837
Sutra: a
brāhmaṇo
brahmavarcasakāma
āgneyādīny
aṣṭau
havīm̐ṣi
nirvapati
purastāt
sviṣṭakr̥to
hiraṇyena
gʰr̥tam
utpūya
tena
kr̥ṣṇājina
āsīnam
abʰiṣiñcati
//
Khanda: 5
Sutra: a
atʰa
somasavaḥ
/
yat
kiṃca
rājasūyam
r̥te
somaṃ
tat
sarvaṃ
bʰavati
//
Khanda: 6
Sutra: a
maitrābārhaspatyaṃ
sam̐stʰāpya
saumīṃ
sūtavaśām
ālabʰate
//
Khanda: 7
Sutra: a
tasyāḥ
purastāt
sviṣṭakr̥tas
\\
aṣāḍʰaṃ
yutsu
pr̥tanāsu
paprim
iti
saumyarcādbʰir
abʰiṣiñcati
//
Khanda: 8
Sutra: a
śeṣaṃ
sam̐stʰāpya
sam̐sr̥pām̐
havir
diśām
aveṣṭyā
dvipaśunā
paśubandʰena
sātyadūtānāṃ
havirbʰiḥ
prayujām
iti
yajeta
//
Khanda: 9
Page: 838
Sutra: a
pr̥tʰisavena
paśukāmaḥ
/
yat
kiṃca
rājasūyam
anuttaravedikaṃ
tat
sarvaṃ
bʰavati
//
Khanda: 10
Sutra: a
maitrābārhaspatyasya
purastāt
sviṣṭakr̥tas
\\
ye
me
pañcāśatam
iti
nārāśam̐syarcādbʰir
abʰiṣiñcati
//
Khanda: 11
Sutra: a
samānam
uttaraṃ
pūrveṇa
paśubandʰavarjam
//
Khanda: 12
Sutra: a
vyākʰyāto
gosavaḥ
//
Khanda: 13
Page: 839
Sutra: a
odanasavenānnādyakāmo
rohiṇyāṃ
yajeta
//
Khanda: 14
Sutra: a
upavyuṣam̐
śrapayati
Khanda: 15
Sutra: a
darvihomo
bʰavati
//
Khanda: 16
Sutra: a
udita
āditye
sim̐he
vyāgʰre
\\
iti
catasra
āhutīr
odanād
dʰutvā
//
Khanda: 17
Sutra: a
rāḍ
asi
\
virāḍ
asi
\\
ity
etaiḥ
pratimantraṃ
mantʰān
kalpayanti
/
ājyamantʰaṃ
brāhmaṇaḥ
payomantʰaṃ
rājanyo
dadʰimantʰaṃ
vaiśya
udamantʰaṃ
śūdraḥ
Khanda: 18
Sutra: a
indrāya
tvā
tejasvate
tejasvantam̐
śrīṇāmi
\\
iti
/
brāhmaṇaḥ
saktubʰir
ājyam̐
śrītvā
tejo
'si
\\
ity
abʰimantrya
tat
te
prayaccʰāmi
\\
iti
yajamānāya
prayaccʰati
//
Khanda: 19
Sutra: a
tejasvad
astu
me
mukʰam
iti
pratigr̥hya
bʰakṣayati
Khanda: 20
Sutra: a
evam
itareṣām
uttarottaraśrayaṇo
'bʰimantraṇaḥ
pradāno
bʰakṣaṇaś
ca
yatʰāliṅgam
Khanda: 21
Page: 840
Sutra: a
sarvān
yajamāno
bʰakṣayitvā
hiraṇyaṃ
brāhmaṇāya
dadāti
/
tisr̥dʰanvam̐
rājanyāya
/
aṣṭrāṃ
vaiśyāya
/
māṣakamaṇḍaluṃ
śūdrāya
Khanda: 22
Sutra: a
hiraṇyaṃ
yajamānāyābadʰnāti
\\
āyur
asi
\
viśvāyur
asi
\\
ity
ābadʰyamāne
japati
//
Khanda: 23
Sutra: a
odanaśeṣaṃ
yajamānaḥ
prāśnāti
//
Khanda: 24
Sutra: a
imam
agna
āyuṣe
varcase
kr̥dʰi
\\
iti
prāśnantam
abʰimantrayate
//
Khanda: 25
Sutra: a
apāṃ
grahān
gr̥hṇanti
ye
mantʰān
kalpayanti
\\
apāṃ
yo
dravaṇe
rasas
\\
ity
etaiḥ
pratimantram
//
Khanda: 26
Sutra: a
tair
enam̐
sam̐sr̥ṣṭair
abʰiṣiñcati
\\
yato
vāto
manojavās
\\
iti
//
Khanda: 27
Sutra: a
samudra
ivāsi
gahmanā
\\
ity
enam
abʰimantryātʰainaṃ
tribʰir
darbʰapuñjīlaiḥ
pavayati
/
avabʰr̥tʰapratyāmnāyo
bʰavatīti
vijñāyate
//
Khanda: 28
Page: 841
Sutra: a
agreṇāhavanīyaṃ
ratʰo
'vastʰito
bʰavati
Khanda: 29
Sutra: a
abʰi
prehi
\\
iti
taṃ
yajamāno
'bʰyeti
Khanda: 30
Sutra: a
ātiṣṭʰa
mitravardʰanas
\\
ity
ārohantam
abʰimantrayate
Khanda: 31
Sutra: a
aṅkau
nyaṅkau
\\
iti
ratʰacakre
abʰimr̥śati
/
pakṣasī
vā
//
Khanda: 32
Sutra: a
ātiṣṭʰa
vr̥trahan
\\
iti
pañcabʰir
ārūḍʰam
//
Khanda: 33
Sutra: a
didr̥kṣeṇyo
darśanīyo
bʰavati
/
ya
etena
yajata
iti
vijñāyate
Khanda: 34
Sutra: a
saṃtiṣṭʰata
odanasavaḥ
Khanda: 35
Sutra: a
vyākʰyātaḥ
pañcaśāradīyaḥ
//
Khanda: 36
Sutra: a
tatʰāgniṣṭut
//
Khanda: 37
Page: 842
Sutra: a
tasya
purorucaḥ
/
asyājarāsas
\\
agna
āyūm̐ṣi
pavase
\\
ity
aindravāyavasya
/
dvitīyā
maitrāvaruṇasya
/
tr̥tīyāśvinasya
/
caturtʰī
pañcamī
ca
śukrāmantʰinoḥ
ṣaṣṭʰy
āgrayaṇasya
/
anyām
āgneyīm
uktʰyasya
niyunakti
/
nityā
dʰruvasya
/
niyunakty
aindrāgnavaiśvadevayoḥ
/
agniśriyas
\\
iti
tisro
marutvatīyānām
/
śrudʰi
śrutkarṇa
\\
ity
uttarā
māhendrasya
/
viśveṣām
aditir
iti
tisra
ādityagrahasya
/
uttamā
sāvitrasya
//
Khanda: 38
Sutra: a
niyunakti
vaiśvadevasya
/
nityā
pātnīvatasya
/
niyunakti
hāriyojanasya
//
Khanda: 39
Sutra: a
indrastutendrastomenoktʰyenendriyakāmo
vīryakāmo
vā
yajeta
/
aindriyaḥ
purorucas
tiṣṭʰā
harī
\
kasya
vr̥ṣā
\\
ity
aindravāyavasya
/
tr̥tīyā
maitrāvaruṇasya
/
caturtʰy
āśvinasya
/
pañcamī
ṣaṣṭʰī
ca
śukrāmantʰinoḥ
/
saptamy
āgrayaṇasya
/
nityoktʰyasya
/
niyunakti
dʰruvaindrāgnavaiśvadevānām
/
nityā
marutvatīyamāhendrāṇām
/
ā
no
viśvābʰir
ūtibʰir
iti
tisra
ādityagrahasya
/
uttamā
sāvitrasya
//
Khanda: 40
Page: 843
Sutra: a
niyunakti
vaiśvadevapātnīvatayoḥ
/
nityā
hāriyojanasya
/
vyākʰyāto
'ptoryāmaḥ
//
Khanda: 41
Sutra: a
rājābʰiṣekṣyamāṇo
janapadeṣu
samaveteṣu
dvayoḥ
puṇyāhayoḥ
pūrvasmin
stʰaṇḍilaṃ
kalpayitvāgnim
upasamādʰāya
saṃparistīrya
vasati
//
Khanda: 42
Sutra: a
udita
āditye
ye
keśinas
\\
narte
brahmaṇas
\\
iti
dve
āhutī
hutvā
rāḍ
asi
\
virāḍ
asi
\\
iti
yajamānāyatana
audumbarīm
āsandīṃ
pratiṣṭʰāpayati
//
Khanda: 43
Sutra: a
tāṃ
rājārohati
//
Khanda: 44
Sutra: a
āroha
proṣṭʰam
ity
ārohantam
abʰimantrayate
//
Khanda: 45
Page: 844
Sutra: a
atra
varaṃ
dadāti
//
Khanda: 46
Sutra: a
tasyām
āsīnaḥ
keśān
vāpayate
yenāvapat
savitā
kṣureṇa
\\
iti
//
Khanda: 47
Sutra: a
mā
te
keśān
iti
keśān
prakīryamāṇān
anumantrayate
Khanda: 48
Sutra: a
tān
samopya
darbʰastambe
nidadʰāti
tebʰyo
nidʰānam
iti
//
Khanda: 49
Sutra: a
atʰainam
ājyamiśreṇa
payasānakti
/
balaṃ
te
bāhuvor
iti
bāhū
/
yat
sīmantam
iti
śiraḥ
/
vyāgʰro
'yam
agnau
\\
iti
saptāhutīr
hutvā
dyaur
asi
\
pr̥tʰivy
asi
\\
iti
yajamānāyatane
śārdūlacarma
prācīnagrīvam
uttaralomāstr̥ṇāti
/
tasmin
rājopaviśati
//
Khanda: 50
Sutra: a
vyāgʰro
vaiyāgʰre
\\
ity
āsīnam
abʰimantrayate
Khanda: 51
Sutra: a
atʰainaṃ
tokmāvāstābʰir
dūrvāvāstābʰir
vādbʰir
abʰiṣiñcati
yā
divyā
āpas
\\
iti
pratipadyā
pāṅktāt
//
Khanda: 52
Page: 845
Sutra: a
aruṇaṃ
tvā
vr̥kam
ity
enam
abʰimantrya
//
Khanda: 53
Sutra: a
pra
bāhavā
\\
iti
bāhū
prasārya
//
Khanda: 54
Sutra: a
indrasya
te
vīryakr̥tas
\\
ity
upāvaharati
//
Khanda: 55
Sutra: a
agreṇāgnim̐
ratʰo
'vastʰito
bʰavati
/
abʰi
prehi
\\
iti
taṃ
rājābʰyeti
//
Khanda: 56
Sutra: a
ātiṣṭʰa
vr̥trahantamas
\\
ity
ārohantam
abʰimantrayate
//
Khanda: 57
Sutra: a
aṅkau
nyaṅkau
\\
iti
ratʰacakre
abʰimr̥śati
/
pakṣasī
vā
//
Khanda: 58
Sutra: a
namas
ta
r̥ṣe
\\
iti
purohitam
abʰimantrayate
//
Khanda: 59
Sutra: a
tiṣṭʰā
ratʰe
\\
iti
sāratʰim
//
Khanda: 60
Sutra: a
ā
raśmīn
iti
raśmīn
ālabʰate
//
Khanda: 61
Sutra: a
ātiṣṭʰa
vr̥trahan
\\
iti
ṣaḍbʰir
ārūḍʰam
//
Khanda: 62
Sutra: a
pari
mā
senyās
\\
iti
dve
vācayitvā
//
Khanda: 63
Page: 846
Sutra: a
uttarābʰis
tisr̥bʰir
abʰimantrya
//
Khanda: 64
Sutra: a
ud
asāv
etu
\\
ity
ādityam
udīkṣayati
//
Khanda: 65
Sutra: a
annavatām
iti
janapadān
anuvīkṣate
//
Khanda: 66
Sutra: a
saṃtiṣṭʰate
rājābʰiṣekaḥ
//
Khanda: 67
Sutra: a
vyākʰyāto
vigʰanaḥ
//
Khanda: 68
Sutra: a
saṃtiṣṭʰante
savāḥ
savāḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.