TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 148
Prasna: 24
Patala: 1
Khanda: 1
Page: 847
Sutra: a
pravargyaṃ
saṃbʰariṣyann
amāvāsyāyaṃ
paurṇamāsyām
āpūryamāṇapakṣe
vā
puṇye
nakṣatre
tūṣṇīṃ
kāṇṭakīṃ
samidʰam
ādʰāya
yuñjate
manas
\\
iti
caturgr̥hītaṃ
juhoti
//
Khanda: 2
Page: 849
Sutra: a
na
dīkṣitasya
juhuyāt
kāṇṭakīm
evaitayā
samidʰam
ādadʰyād
yajur
eva
vā
vaded
ity
eke
//
Khanda: 3
Sutra: a
devasya
tvā
\\
ity
abʰrim
ādatte
kʰādirīm
audumbarīṃ
vaiṇavīṃ
vaikaṅkatīṃ
vā
pūrvavat
pramāṇām
abʰrir
asi
\
nārir
asi
\\
ity
abʰimantrayate
//
Khanda: 4
Page: 850
Sutra: a
uttiṣṭʰa
brahmaṇaspate
\\
iti
brahmāṇam
āmantrayate
/
upottiṣṭʰati
brahmobʰāv
uttaram
ardʰarcaṃ
japataḥ
//
Khanda: 5
Sutra: a
praitu
brahmaṇaspatir
iti
prāñco
'śvapratʰamā
gaccʰanti
yatra
saṃbʰārān
vecʰyanto
gaccʰanti
purastād
evāsyaite
pariśrite
'bʰyudāhr̥tā
bʰavantīti
vijñāyate
//
Khanda: 6
Sutra: a
agreṇāhavanīyaṃ
mr̥tkʰanaḥ
pūrvaḥpūrva
itara
uttareṇa
mr̥tkʰanaṃ
kr̥ṣṇājinaṃ
prācīnagrīvam
uttaralomāstīrya
devī
dyāvāpr̥tʰivī
iti
dyāvāpr̥tʰivī
abʰimantrayate
mr̥tkʰanaṃ
vā
\\
r̥dʰyāsam
iti
mr̥tkʰane
'bʰriyā
praharati
makʰasya
śiras
\\
ity
apādāya
makʰāya
tvā
\\
iti
harati
makʰasya
tvā
śīrṣṇe
\\
iti
kr̥ṣṇājine
nivapati
//
Khanda: 7
Page: 851
Sutra: a
evaṃ
dvitīyaṃ
ca
tr̥tīyaṃ
ca
harati
//
Khanda: 8
Sutra: a
tūṣṇīṃ
caturtʰaṃ
yāvatīṃ
mr̥daṃ
pravargyapātrebʰya
āptāṃ
manyate
//
Khanda: 9
Sutra: a
evam
itarebʰyaḥ
//
Khanda: 10
Sutra: a
iyaty
agra
āsīr
iti
varāhavihatam
abʰimantrayate
devīr
vamrīr
iti
valmīkavapām
indrasyaujo
'si
\\
iti
pūtikān
agnijā
asi
prajāpate
retas
\\
iti
kr̥ṣṇājinalomāny
ajalomāni
ca
sam̐sr̥ṣṭāni
saṃbʰr̥tya
\\
āyur
dʰehi
\
prāṇaṃ
dʰehi
\\
ity
etair
aśvenāvagʰrāpya
madʰu
tvā
madʰulā
karotu
\\
ity
ajayā
puṃcʰagalayābʰidogdʰi
//
Khanda: 11
Page: 852
Sutra: a
abʰidohanam
eke
pūrvam̐
samāmananti
//
Khanda: 12
Sutra: a
bahava
āryāḥ
parigr̥hya
haranty
uttareṇa
vihāraṃ
pariśrita
uddʰate
'vokṣite
sikatopāpte
nidadʰati
//
Khanda: 13
Sutra: a
madʰu
tvā
madʰulā
karotu
\\
iti
madantīr
upasr̥jyaitair
evokʰāsam̐sarjanaiḥ
sam̐sr̥jati
yat
kiṃca
pravargya
udakakr̥tyaṃ
madantībʰir
eva
tat
kriyata
ity
atyantapradeśo
nainam̐
strī
prekṣate
na
śūdro
na
kurvann
abʰiprāṇity
apahāya
mukʰam
anabʰiprāṇan
veṇunā
karoti
//
Khanda: 14
Page: 853
Sutra: a
na
pravargyam
ādityaṃ
ca
vyaveyād
yatra
kvaca
viprakrānte
pravargya
ādityo
'stam
iyāt
kr̥tāntād
eva
viramec
cʰvo
bʰūte
śeṣaṃ
samāpnuyāt
//
Khanda: 15
Page: 854
Sutra: a
saṃplonmāya
mr̥dam
\\
makʰasya
śiro
'si
\\
iti
piṇḍaṃ
karoti
yajñasya
pade
stʰas
\\
ity
aṅguṣṭʰābʰyāṃ
nigr̥hya
gāyatreṇa
tvā
cʰandasā
karomi
\\
iti
tribʰiś
cʰandobʰir
mahāvīraṃ
karoti
vāyavyaprakāraṃ
tryuddʰiṃ
pañcoddʰim
aparimitoddʰiṃ
vā
//
Khanda: 16
Page: 855
Sutra: a
makʰasya
*
rāsnāsi
\\
iti
madʰyadeśa
upabilaṃ
rāsnāṃ
karoty
*
aditis
te
bilaṃ
gr̥hṇātu
\\
iti
veṇuparvaṇā
bilaṃ
karoti
yāvad
daivatāya
sauviṣṭakr̥tāyāgnihotrāya
bʰakṣāyāptaṃ
manyate
//
FN
emended
.
Ed
.:
mukʰasya
.
cf
.
TĀ.4.
2.6,
ĀpŚS.15.
3.3
FN
emended
.
Ed
.:
karoti
.
Khanda: 17
Sutra: a
sūryasya
harasā
śrāya
\\
ity
uttarataḥ
sikatāsu
pratiṣṭʰāpya
makʰo
'si
\\
ity
abʰimantrayate
makʰāya
tvā
\\
iti
vaivam
itarāv
api
vā
gāyatreṇa
\\
iti
pratʰamaṃ
traiṣṭubʰena
\\
iti
dvitīyaṃ
jāgatena
\\
iti
tr̥tīyaṃ
tūṣṇīm
itarāṇi
//
Khanda: 18
Sutra: a
etasyā
eva
mr̥do
dogdʰre
yatʰā
srug
adaṇḍaivam̐
hastyoṣṭʰye
varṣīya
ādʰvaryavam̐
hrasīyaḥ
pratiprastʰānam
ājyastʰālīm̐
rauhiṇyakapale
ca
parimaṇḍale
gʰarmeṣṭakāṃ
kulāyinīṃ
ca
yadi
sāgnicityo
bʰavati
//
Khanda: 19
Page: 856
Sutra: a
gārhapatye
'śvaśakr̥nty
upasamādʰāya
vr̥ṣṇe
aśvasya
niṣpad
asi
\\
iti
pratʰamakr̥taṃ
mahāvīraṃ
śapʰābʰyāṃ
parigr̥hya
dʰūpayaty
evam
itarau
tūṣṇīm
itarāṇi
śapʰābʰyām
evāta
ūrdʰvaṃ
mahāvīrān
ādatte
//
Khanda: 20
Sutra: a
agreṇa
gārhapatyam
avaṭaṃ
kʰātvā
lohitapacanīyaiḥ
saṃbʰārair
avastīrya
deva
puraścara
sagʰyāsaṃ
tvā
\\
iti
teṣu
pratʰamakr̥taṃ
mahāvīram
upāvaharaty
evam
itarau
tūṣṇīm
itarāṇy
anvavadʰāya
lohitapacanīyaiḥ
saṃbʰāraiḥ
praccʰādya
gārhapatye
muñjapralavān
ādīpya
\\
arciṣe
tvā
\
śociṣe
tvā
\\
ity
etaiḥ
pratimantraṃ
pratidiśam
upoṣati
sarvaiḥ
sarvataḥ
//
Khanda: 21
Page: 857
Sutra: a
abʰīmaṃ
mahinā
divam
ity
etābʰyāṃ
pacyamānāny
upacarati
pakveṣu
siddʰyai
tvā
\\
iti
dʰr̥ṣṭī
ādāya
devas
tvā
savitodvapatu
\\
iti
pratʰamakr̥taṃ
mahāvīram
udvāsya
\\
apadyamānaḥ
pr̥tʰivyām
\
āśā
diśa
āpr̥ṇa
\\
ity
uttarataḥ
sikatāsu
pratiṣṭʰāpayaty
evam
itarau
tūṣṇīm
itarāṇy
udvāsya
//
Khanda: 22
Sutra: a
sūryasya
tvā
cakṣuṣānvīkṣe
\\
ity
anuvīkṣate
\\
idam
aham
amum
āmuṣyāyaṇaṃ
viśā
paśubʰir
brahmavarcasena
paryūhāmi
\\
iti
triḥ
pradakṣiṇaṃ
sikatābʰiḥ
paryūhati
viśā
\\
iti
rājanyasya
paśubʰir
iti
vaiśyasya
gāyatreṇa
tvā
cʰandasāccʰr̥ṇadmi
\\
ity
etair
ajakṣīreṇāccʰr̥ṇatti
tribʰistribʰir
ekaikam̐
sarvair
evaikaikaṃ
*
tān
kr̥ṣṇājina
upanahya
deva
puraścara
sagʰyāsaṃ
tvā
\\
ity
āsajaty
upariṣṭātkāla
eṣa
mantro
bʰavatīti
vijñāyate
//
FN
emended
.
Ed
.:
rsairvaivakaikaṃ
.
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.