TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 148
Previous part

Prasna: 24  
Patala: 1  
Khanda: 1  
Page: 847 
Sutra: a     pravargyaṃ saṃbʰariṣyann amāvāsyāyaṃ paurṇamāsyām āpūryamāṇapakṣe puṇye nakṣatre tūṣṇīṃ kāṇṭakīṃ samidʰam ādʰāya yuñjate manas \\ iti caturgr̥hītaṃ juhoti //

Khanda: 2  
Page: 849 
Sutra: a     
na dīkṣitasya juhuyāt kāṇṭakīm evaitayā samidʰam ādadʰyād yajur eva vaded ity eke //

Khanda: 3  
Sutra: a     
devasya tvā \\ ity abʰrim ādatte kʰādirīm audumbarīṃ vaiṇavīṃ vaikaṅkatīṃ pūrvavat pramāṇām abʰrir asi \ nārir asi \\ ity abʰimantrayate //

Khanda: 4  
Page: 850 
Sutra: a     
uttiṣṭʰa brahmaṇaspate \\ iti brahmāṇam āmantrayate / upottiṣṭʰati brahmobʰāv uttaram ardʰarcaṃ japataḥ //

Khanda: 5  
Sutra: a     
praitu brahmaṇaspatir iti prāñco 'śvapratʰamā gaccʰanti yatra saṃbʰārān vecʰyanto gaccʰanti purastād evāsyaite pariśrite 'bʰyudāhr̥tā bʰavantīti vijñāyate //

Khanda: 6  
Sutra: a     
agreṇāhavanīyaṃ mr̥tkʰanaḥ pūrvaḥpūrva itara uttareṇa mr̥tkʰanaṃ kr̥ṣṇājinaṃ prācīnagrīvam uttaralomāstīrya devī dyāvāpr̥tʰivī iti dyāvāpr̥tʰivī abʰimantrayate mr̥tkʰanaṃ \\ r̥dʰyāsam iti mr̥tkʰane 'bʰriyā praharati makʰasya śiras \\ ity apādāya makʰāya tvā \\ iti harati makʰasya tvā śīrṣṇe \\ iti kr̥ṣṇājine nivapati //

Khanda: 7  
Page: 851 
Sutra: a     
evaṃ dvitīyaṃ ca tr̥tīyaṃ ca harati //

Khanda: 8  
Sutra: a     
tūṣṇīṃ caturtʰaṃ yāvatīṃ mr̥daṃ pravargyapātrebʰya āptāṃ manyate //

Khanda: 9  
Sutra: a     
evam itarebʰyaḥ //

Khanda: 10  
Sutra: a     
iyaty agra āsīr iti varāhavihatam abʰimantrayate devīr vamrīr iti valmīkavapām indrasyaujo 'si \\ iti pūtikān agnijā asi prajāpate retas \\ iti kr̥ṣṇājinalomāny ajalomāni ca sam̐sr̥ṣṭāni saṃbʰr̥tya \\ āyur dʰehi \ prāṇaṃ dʰehi \\ ity etair aśvenāvagʰrāpya madʰu tvā madʰulā karotu \\ ity ajayā puṃcʰagalayābʰidogdʰi //

Khanda: 11  
Page: 852 
Sutra: a     
abʰidohanam eke pūrvam̐ samāmananti //

Khanda: 12  
Sutra: a     
bahava āryāḥ parigr̥hya haranty uttareṇa vihāraṃ pariśrita uddʰate 'vokṣite sikatopāpte nidadʰati //

Khanda: 13  
Sutra: a     
madʰu tvā madʰulā karotu \\ iti madantīr upasr̥jyaitair evokʰāsam̐sarjanaiḥ sam̐sr̥jati yat kiṃca pravargya udakakr̥tyaṃ madantībʰir eva tat kriyata ity atyantapradeśo nainam̐ strī prekṣate na śūdro na kurvann abʰiprāṇity apahāya mukʰam anabʰiprāṇan veṇunā karoti //

Khanda: 14  
Page: 853 
Sutra: a     
na pravargyam ādityaṃ ca vyaveyād yatra kvaca viprakrānte pravargya ādityo 'stam iyāt kr̥tāntād eva viramec cʰvo bʰūte śeṣaṃ samāpnuyāt //

Khanda: 15  
Page: 854 
Sutra: a     
saṃplonmāya mr̥dam \\ makʰasya śiro 'si \\ iti piṇḍaṃ karoti yajñasya pade stʰas \\ ity aṅguṣṭʰābʰyāṃ nigr̥hya gāyatreṇa tvā cʰandasā karomi \\ iti tribʰiś cʰandobʰir mahāvīraṃ karoti vāyavyaprakāraṃ tryuddʰiṃ pañcoddʰim aparimitoddʰiṃ //

Khanda: 16  
Page: 855 
Sutra: a     
makʰasya * rāsnāsi \\ iti madʰyadeśa upabilaṃ rāsnāṃ karoty * aditis te bilaṃ gr̥hṇātu \\ iti veṇuparvaṇā bilaṃ karoti yāvad daivatāya sauviṣṭakr̥tāyāgnihotrāya bʰakṣāyāptaṃ manyate //
      
FN emended. Ed.: mukʰasya. cf. TĀ.4.2.6, ĀpŚS.15.3.3
      
FN emended. Ed.: karoti.

Khanda: 17  
Sutra: a     
sūryasya harasā śrāya \\ ity uttarataḥ sikatāsu pratiṣṭʰāpya makʰo 'si \\ ity abʰimantrayate makʰāya tvā \\ iti vaivam itarāv api gāyatreṇa \\ iti pratʰamaṃ traiṣṭubʰena \\ iti dvitīyaṃ jāgatena \\ iti tr̥tīyaṃ tūṣṇīm itarāṇi //

Khanda: 18  
Sutra: a     
etasyā eva mr̥do dogdʰre yatʰā srug adaṇḍaivam̐ hastyoṣṭʰye varṣīya ādʰvaryavam̐ hrasīyaḥ pratiprastʰānam ājyastʰālīm̐ rauhiṇyakapale ca parimaṇḍale gʰarmeṣṭakāṃ kulāyinīṃ ca yadi sāgnicityo bʰavati //

Khanda: 19  
Page: 856 
Sutra: a     
gārhapatye 'śvaśakr̥nty upasamādʰāya vr̥ṣṇe aśvasya niṣpad asi \\ iti pratʰamakr̥taṃ mahāvīraṃ śapʰābʰyāṃ parigr̥hya dʰūpayaty evam itarau tūṣṇīm itarāṇi śapʰābʰyām evāta ūrdʰvaṃ mahāvīrān ādatte //

Khanda: 20  
Sutra: a     
agreṇa gārhapatyam avaṭaṃ kʰātvā lohitapacanīyaiḥ saṃbʰārair avastīrya deva puraścara sagʰyāsaṃ tvā \\ iti teṣu pratʰamakr̥taṃ mahāvīram upāvaharaty evam itarau tūṣṇīm itarāṇy anvavadʰāya lohitapacanīyaiḥ saṃbʰāraiḥ praccʰādya gārhapatye muñjapralavān ādīpya \\ arciṣe tvā \ śociṣe tvā \\ ity etaiḥ pratimantraṃ pratidiśam upoṣati sarvaiḥ sarvataḥ //

Khanda: 21  
Page: 857 
Sutra: a     
abʰīmaṃ mahinā divam ity etābʰyāṃ pacyamānāny upacarati pakveṣu siddʰyai tvā \\ iti dʰr̥ṣṭī ādāya devas tvā savitodvapatu \\ iti pratʰamakr̥taṃ mahāvīram udvāsya \\ apadyamānaḥ pr̥tʰivyām \ āśā diśa āpr̥ṇa \\ ity uttarataḥ sikatāsu pratiṣṭʰāpayaty evam itarau tūṣṇīm itarāṇy udvāsya //

Khanda: 22  
Sutra: a     
sūryasya tvā cakṣuṣānvīkṣe \\ ity anuvīkṣate \\ idam aham amum āmuṣyāyaṇaṃ viśā paśubʰir brahmavarcasena paryūhāmi \\ iti triḥ pradakṣiṇaṃ sikatābʰiḥ paryūhati viśā \\ iti rājanyasya paśubʰir iti vaiśyasya gāyatreṇa tvā cʰandasāccʰr̥ṇadmi \\ ity etair ajakṣīreṇāccʰr̥ṇatti tribʰistribʰir ekaikam̐ sarvair evaikaikaṃ * tān kr̥ṣṇājina upanahya deva puraścara sagʰyāsaṃ tvā \\ ity āsajaty upariṣṭātkāla eṣa mantro bʰavatīti vijñāyate //
      
FN emended. Ed.: rsairvaivakaikaṃ.


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.