TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 149
Previous part

Patala: 2  
Khanda: 1  
Page: 859 
Sutra: a     pravargyeṇa pracariṣyantaḥ saṃvr̥ṇvanti dvārāṇi pariśrayanti patnyāḥ

Khanda: 2  
Page: 861 
Sutra: a     
paścād dʰotopaviśati purastād adʰvaryur dakṣiṇato brahmā yajamānaś ca dakṣiṇataḥpaścāt prastotottarata āgnīdʰraḥ pratiprastʰātā ca //

Khanda: 3  
Sutra: a     
madantībʰir upaspr̥śya pratʰamenānuvākena śāntiṃ kr̥tvottareṇa vihāraṃ muñjapralavān sam̐stīrya deva puraścara sagʰyāsaṃ tvā \\ iti teṣu pratʰamakr̥taṃ mahāvīram upāvaharaty evam itarau tūṣṇīm itarāṇi //

Khanda: 4  
Sutra: a     
atraiva sarvaṃ parigʰarmyaṃ saṃpādayaty audumbarāṇi vyākʰyāsyāmaḥ samrāḍāsandīm agreṇa yatʰā rājāsandīṃ rājāsandīṃ varṣīyasīm eke samāmananti samrāḍāsandīm eke mauñjībʰī rajjubʰir ekasarābʰir vyūtāṃ ca //

Khanda: 5  
Page: 862 
Sutra: a     
catasraḥ srucas tāsāṃ dve aniṣṭabdʰe te rauhiṇahavanyau niṣṭabdʰayor varṣīyasy upayamanī prokṣaṇīdʰānyanyā sruvau dʰr̥ṣṭī śapʰau mahāvīrasaṃmitāvraskau metʰī trīn mayūkʰān ṣaṭ śakalām̐s trayodaśa vaikaṅkatān paridʰīn kāṇṭakīṃ ca samidʰaṃ vaiṇavāni gʰarmendʰanāni kʰādirāṇi pālāśāny audumbarāṇy arkamayāni śamīmayāni //

Khanda: 6  
Page: 863 
Sutra: a     
trīṇi kārṣṇājināni dʰavitrāṇi śuklakr̥ṣṇalomāni teṣāṃ vaiṇavā bāhumātrā daṇḍā bʰavanty audumbarā rajatasuvarṇau rukmau pr̥tʰakśatamānau mauñjāni vyākʰyāsyāmo dvau vedau tayor anyataraḥ parivāsino 'bʰidʰānī nidāne catvāri viśākʰadāmāni pralavām̐ś cāpraviśīrṇāgrān kʰarebʰyaḥ sikatā rauhiṇayoḥ piṣṭāny apʰalīkr̥tānāṃ mauñje pavitre darbʰamaye tūṣṇīm ājyaṃ prokṣaṇīś ca sam̐skr̥tya //

Khanda: 7  
Page: 864 
Sutra: a     
brahman pravargyeṇa pracariṣyāmas \\ hotar gʰarmam abʰiṣṭuhi \\ agnīd rauhiṇau puroḍāśāv adʰiśraya \ pratiprastʰātar vihara \ prastotaḥ sāmāni gāya \\ iti saṃpreṣyati //

Khanda: 8  
Sutra: a     
brahmā yajuryuktam̐ sāmabʰir āktakʰaṃ tvā \\ ity anudrutya \\ om indravantaḥ pracarata \\ iti prasauti prasūtas \\ yamāya tvā \ makʰāya tvā \\ iti sarvaṃ paridʰarmaṃ triḥ prokṣati //

Khanda: 9  
Page: 865 
Sutra: a     
prokṣitāni pratiprastʰātā vyāyātayatīti vijñāyata etasmin kāla āgnīdʰras tūṣṇīm upacaritau rauhiṇau puroḍāśāv adʰiśrayati //

Khanda: 10  
Sutra: a     
samrāḍāsandīm agreṇāhavanīyaṃ paryāhr̥tya purastād rājāsandyā nidadʰāti tasyāṃ kr̥ṣṇājinaṃ prācīnagrīvam uttaralomāstīrya deva puraścara sagʰyāsaṃ tvā \\ iti tasminn itarau mahāvīrau prāñcāv upaśayau nidadʰāti tāv apracaraṇīyau bʰavato metʰīṃ mayūkʰān viśākʰadāmānīty ādāyāgreṇa hotāraṃ dakṣiṇātikramya dakṣiṇayā dvāropanirvr̥tya dakṣiṇena metʰīṃ nihanti hotuḥ samīkṣāyā etasyā eva pūrvasyā dvāryāyā dakṣiṇato vatsasya śaṅkum etasyā evāparasyā dvāryāyā dakṣiṇato 'jāyā uttarato 'bʰyantaraṃ barkarasya teṣu viśākʰadāmāni vyāyātayati tān evam eva vyātitāni bʰavanty odvāsanāt //

Khanda: 11  
Page: 866 
Sutra: a     
tair enān kāle badʰnanty uttareṇa gārhapatyāhavanīyau kʰarāv upanivapaty uttarapūrvam avāntaradeśaṃ pratyuccʰiṣṭakʰaraṃ bāhyato niṣecanavantam uttareṇāhavanīyam̐ śakalān upasādayati kāṇṭakīṃ samidʰam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.