TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 149
Patala: 2
Khanda: 1
Page: 859
Sutra: a
pravargyeṇa
pracariṣyantaḥ
saṃvr̥ṇvanti
dvārāṇi
pariśrayanti
patnyāḥ
Khanda: 2
Page: 861
Sutra: a
paścād
dʰotopaviśati
purastād
adʰvaryur
dakṣiṇato
brahmā
yajamānaś
ca
dakṣiṇataḥpaścāt
prastotottarata
āgnīdʰraḥ
pratiprastʰātā
ca
//
Khanda: 3
Sutra: a
madantībʰir
upaspr̥śya
pratʰamenānuvākena
śāntiṃ
kr̥tvottareṇa
vihāraṃ
muñjapralavān
sam̐stīrya
deva
puraścara
sagʰyāsaṃ
tvā
\\
iti
teṣu
pratʰamakr̥taṃ
mahāvīram
upāvaharaty
evam
itarau
tūṣṇīm
itarāṇi
//
Khanda: 4
Sutra: a
atraiva
sarvaṃ
parigʰarmyaṃ
saṃpādayaty
audumbarāṇi
vyākʰyāsyāmaḥ
samrāḍāsandīm
agreṇa
yatʰā
rājāsandīṃ
rājāsandīṃ
varṣīyasīm
eke
samāmananti
samrāḍāsandīm
eke
mauñjībʰī
rajjubʰir
ekasarābʰir
vyūtāṃ
ca
//
Khanda: 5
Page: 862
Sutra: a
catasraḥ
srucas
tāsāṃ
dve
aniṣṭabdʰe
te
rauhiṇahavanyau
niṣṭabdʰayor
varṣīyasy
upayamanī
prokṣaṇīdʰānyanyā
sruvau
dʰr̥ṣṭī
śapʰau
mahāvīrasaṃmitāvraskau
metʰī
trīn
mayūkʰān
ṣaṭ
śakalām̐s
trayodaśa
vaikaṅkatān
paridʰīn
kāṇṭakīṃ
ca
samidʰaṃ
vaiṇavāni
gʰarmendʰanāni
kʰādirāṇi
pālāśāny
audumbarāṇy
arkamayāni
śamīmayāni
vā
//
Khanda: 6
Page: 863
Sutra: a
trīṇi
kārṣṇājināni
dʰavitrāṇi
śuklakr̥ṣṇalomāni
teṣāṃ
vaiṇavā
bāhumātrā
daṇḍā
bʰavanty
audumbarā
vā
rajatasuvarṇau
rukmau
pr̥tʰakśatamānau
mauñjāni
vyākʰyāsyāmo
dvau
vedau
tayor
anyataraḥ
parivāsino
'bʰidʰānī
nidāne
catvāri
viśākʰadāmāni
pralavām̐ś
cāpraviśīrṇāgrān
kʰarebʰyaḥ
sikatā
rauhiṇayoḥ
piṣṭāny
apʰalīkr̥tānāṃ
mauñje
pavitre
darbʰamaye
vā
tūṣṇīm
ājyaṃ
prokṣaṇīś
ca
sam̐skr̥tya
//
Khanda: 7
Page: 864
Sutra: a
brahman
pravargyeṇa
pracariṣyāmas
\\
hotar
gʰarmam
abʰiṣṭuhi
\\
agnīd
rauhiṇau
puroḍāśāv
adʰiśraya
\
pratiprastʰātar
vihara
\
prastotaḥ
sāmāni
gāya
\\
iti
saṃpreṣyati
//
Khanda: 8
Sutra: a
brahmā
yajuryuktam̐
sāmabʰir
āktakʰaṃ
tvā
\\
ity
anudrutya
\\
om
indravantaḥ
pracarata
\\
iti
prasauti
prasūtas
\\
yamāya
tvā
\
makʰāya
tvā
\\
iti
sarvaṃ
paridʰarmaṃ
triḥ
prokṣati
//
Khanda: 9
Page: 865
Sutra: a
prokṣitāni
pratiprastʰātā
vyāyātayatīti
vijñāyata
etasmin
kāla
āgnīdʰras
tūṣṇīm
upacaritau
rauhiṇau
puroḍāśāv
adʰiśrayati
//
Khanda: 10
Sutra: a
samrāḍāsandīm
agreṇāhavanīyaṃ
paryāhr̥tya
purastād
rājāsandyā
nidadʰāti
tasyāṃ
kr̥ṣṇājinaṃ
prācīnagrīvam
uttaralomāstīrya
deva
puraścara
sagʰyāsaṃ
tvā
\\
iti
tasminn
itarau
mahāvīrau
prāñcāv
upaśayau
nidadʰāti
tāv
apracaraṇīyau
bʰavato
metʰīṃ
mayūkʰān
viśākʰadāmānīty
ādāyāgreṇa
hotāraṃ
dakṣiṇātikramya
dakṣiṇayā
dvāropanirvr̥tya
dakṣiṇena
metʰīṃ
nihanti
hotuḥ
samīkṣāyā
etasyā
eva
pūrvasyā
dvāryāyā
dakṣiṇato
vatsasya
śaṅkum
etasyā
evāparasyā
dvāryāyā
dakṣiṇato
'jāyā
uttarato
'bʰyantaraṃ
barkarasya
teṣu
viśākʰadāmāni
vyāyātayati
tān
evam
eva
vyātitāni
bʰavanty
odvāsanāt
//
Khanda: 11
Page: 866
Sutra: a
tair
enān
kāle
badʰnanty
uttareṇa
gārhapatyāhavanīyau
kʰarāv
upanivapaty
uttarapūrvam
avāntaradeśaṃ
pratyuccʰiṣṭakʰaraṃ
bāhyato
niṣecanavantam
uttareṇāhavanīyam̐
śakalān
upasādayati
kāṇṭakīṃ
samidʰam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.