TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 150
Patala: 3
Khanda: 1
Page: 868
Sutra: a
ādāya
mahāvīraṃ
deva
puraścara
saṃgʰyāsaṃ
tvā
\\
ity
aparivāsitena
vedena
saṃmārṣṭi
prāṇāya
svāhā
\
vyānāya
svāhā
\\
iti
sruveṇāhavanīye
sapta
prāṇāhutīr
juhoty
ekādaśa
vottamasya
śeṣeṇa
devas
tvā
savitā
madʰvānaktu
\\
iti
mahāvīram
anakti
taṃ
nidʰāyānyasmai
vā
pradāya
pr̥tʰivīṃ
tapasas
trāyasva
\\
ity
aparasmin
kʰare
rājatam̐
rukmaṃ
nidʰāya
dvayān
muñjapralavān
ādāya
\\
arcir
asi
\\
iti
dakṣiṇeṣām
agrāṇi
gārhapatya
ādīpayati
śocir
asi
\\
iti
teṣām
agrair
uttareṣāṃ
mūlāni
jyotir
asi
\\
iti
teṣāṃ
mūlair
dakṣiṇeṣāṃ
mūlāni
tapo
'si
\\
iti
teṣāṃ
mūlair
uttareṣām
agrāṇi
tān
vyatyastān
upari
rukme
nidʰāya
//
Khanda: 2
Page: 869
Sutra: a
sam̐sīdasva
\\
iti
teṣu
mahāvīram̐
sādayati
\\
añjanti
\\
ity
ājyenānakty
abʰimantrayate
vā
\\
anādʰr̥ṣyā
purastād
ity
etaiḥ
pratimantraṃ
pratidiśam
asam̐spr̥śan
yajamāno
mahāvīraṃ
prāñcaṃ
prādeśaṃ
dʰārayati
manor
aśvāsi
bʰūriputrā
\\
ity
uttarataḥ
pr̥tʰivīm
abʰimr̥śati
//
Khanda: 3
Sutra: a
siddʰyai
tvā
\\
iti
dʰr̥ṣṭī
ādāyādʰvaryuḥ
pratiprastʰātā
ca
tapo
ṣv
agne
\\
iti
gārhapatyād
udīco
'ṅgārān
niruhya
citaḥ
stʰa
paricitas
\\
iti
pradakṣiṇam
aṅgārair
mahāvīraṃ
paryuhya
vaikaṅkataiḥ
paridʰibʰiḥ
paridʰattas
\\
mā
asi
\\
iti
prāñcāv
adʰvaryur
nidadʰāti
/
pramā
asi
\\
ity
udañcau
pratiprastʰātā
/
evam
eva
pūrveṇādʰvaryur
uttareṇa
pratiprastʰātā
/
antarikṣasyāntardʰir
asi
\\
ity
adʰvaryur
eva
trayodaśaṃ
dakṣiṇato
nidadʰāti
//
Khanda: 4
Page: 870
Sutra: a
mahāvīra
ājyam
ānīya
divaṃ
tapasas
trāyasva
\\
ity
upariṣṭāt
sauvarṇena
rukmeṇāpidʰāya
\\
ābʰir
gīrbʰir
iti
tisr̥bʰir
upatiṣṭʰate
dʰavitrāṇy
ādatte
gāyatram
asi
\\
iti
pratʰamam
\\
traiṣṭubʰam
asi
\\
iti
dvitīyam
\\
jāgatam
asi
\\
iti
tr̥tīyaṃ
tair
enam
ūrdʰvaṃ
tribʰir
dʰūnoti
madʰu
madʰu
\\
iti
teṣām
ekam
agnīdʰe
prayaccʰaty
ekaṃ
pratiprastʰātre
ta
āgnīdʰrapratʰamās
triḥ
pradakṣiṇam
ūrdʰvaṃ
dʰūnvanto
mahāvīraṃ
pariyanti
madʰu
madʰu
\\
iti
praṇavena
sam̐rādʰayantīti
vijñāyate
//
Khanda: 5
Page: 871
Sutra: a
yatʰālokam
upaviśya
samañjata
indʰānā
āsate
prajvalite
rukmam
apādatta
iti
vijñāyate
//
Khanda: 6
Sutra: a
yābʰir
vartikāṃ
grasitām
amuñcatam
ity
ucyamāne
daśa
prācīr
daśa
bʰāsi
dakṣiṇā
\\
ity
etam
anuvākaṃ
yajamānaṃ
vācayati
\\
apnasvatīm
aśvinā
vācam
asme
ity
ucyamāne
rucito
gʰarmas
\\
ity
upottiṣṭʰann
āha
yatʰetaṃ
trir
anabʰidʰūnvantaḥ
pratipariyanti
//
Khanda: 7
Page: 872
Sutra: a
tasmin
kāle
pratiprastʰātā
pratyetya
dʰavitrāṇy
ādāyāgreṇāhavanīyaṃ
paryāhr̥tya
samrāḍāsandyāṃ
nidadʰāti
svāhā
tvā
sūryasya
raśmibʰyas
\\
iti
prātaḥ
svāhā
tvā
nakṣatrebʰyas
\\
iti
sāyaṃ
yatʰālokam
upottʰāya
\\
apaśyaṃ
gopām
*
iti
sarva
r̥tvijo
yajamānaś
cādʰīyanto
mahāvīram
avekṣante
tvaṣṭīmatī
te
sapeya
\\
iti
pariśrite
pratiprastʰātā
patnīṃ
vācayati
//
FN
emended
.
Ed
.:
gopā
.
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.