TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 150
Previous part

Patala: 3  
Khanda: 1  
Page: 868 
Sutra: a     ādāya mahāvīraṃ deva puraścara saṃgʰyāsaṃ tvā \\ ity aparivāsitena vedena saṃmārṣṭi prāṇāya svāhā \ vyānāya svāhā \\ iti sruveṇāhavanīye sapta prāṇāhutīr juhoty ekādaśa vottamasya śeṣeṇa devas tvā savitā madʰvānaktu \\ iti mahāvīram anakti taṃ nidʰāyānyasmai pradāya pr̥tʰivīṃ tapasas trāyasva \\ ity aparasmin kʰare rājatam̐ rukmaṃ nidʰāya dvayān muñjapralavān ādāya \\ arcir asi \\ iti dakṣiṇeṣām agrāṇi gārhapatya ādīpayati śocir asi \\ iti teṣām agrair uttareṣāṃ mūlāni jyotir asi \\ iti teṣāṃ mūlair dakṣiṇeṣāṃ mūlāni tapo 'si \\ iti teṣāṃ mūlair uttareṣām agrāṇi tān vyatyastān upari rukme nidʰāya //

Khanda: 2  
Page: 869 
Sutra: a     
sam̐sīdasva \\ iti teṣu mahāvīram̐ sādayati \\ añjanti \\ ity ājyenānakty abʰimantrayate \\ anādʰr̥ṣyā purastād ity etaiḥ pratimantraṃ pratidiśam asam̐spr̥śan yajamāno mahāvīraṃ prāñcaṃ prādeśaṃ dʰārayati manor aśvāsi bʰūriputrā \\ ity uttarataḥ pr̥tʰivīm abʰimr̥śati //

Khanda: 3  
Sutra: a     
siddʰyai tvā \\ iti dʰr̥ṣṭī ādāyādʰvaryuḥ pratiprastʰātā ca tapo ṣv agne \\ iti gārhapatyād udīco 'ṅgārān niruhya citaḥ stʰa paricitas \\ iti pradakṣiṇam aṅgārair mahāvīraṃ paryuhya vaikaṅkataiḥ paridʰibʰiḥ paridʰattas \\ asi \\ iti prāñcāv adʰvaryur nidadʰāti / pramā asi \\ ity udañcau pratiprastʰātā / evam eva pūrveṇādʰvaryur uttareṇa pratiprastʰātā / antarikṣasyāntardʰir asi \\ ity adʰvaryur eva trayodaśaṃ dakṣiṇato nidadʰāti //

Khanda: 4  
Page: 870 
Sutra: a     
mahāvīra ājyam ānīya divaṃ tapasas trāyasva \\ ity upariṣṭāt sauvarṇena rukmeṇāpidʰāya \\ ābʰir gīrbʰir iti tisr̥bʰir upatiṣṭʰate dʰavitrāṇy ādatte gāyatram asi \\ iti pratʰamam \\ traiṣṭubʰam asi \\ iti dvitīyam \\ jāgatam asi \\ iti tr̥tīyaṃ tair enam ūrdʰvaṃ tribʰir dʰūnoti madʰu madʰu \\ iti teṣām ekam agnīdʰe prayaccʰaty ekaṃ pratiprastʰātre ta āgnīdʰrapratʰamās triḥ pradakṣiṇam ūrdʰvaṃ dʰūnvanto mahāvīraṃ pariyanti madʰu madʰu \\ iti praṇavena sam̐rādʰayantīti vijñāyate //

Khanda: 5  
Page: 871 
Sutra: a     
yatʰālokam upaviśya samañjata indʰānā āsate prajvalite rukmam apādatta iti vijñāyate //

Khanda: 6  
Sutra: a     
yābʰir vartikāṃ grasitām amuñcatam ity ucyamāne daśa prācīr daśa bʰāsi dakṣiṇā \\ ity etam anuvākaṃ yajamānaṃ vācayati \\ apnasvatīm aśvinā vācam asme ity ucyamāne rucito gʰarmas \\ ity upottiṣṭʰann āha yatʰetaṃ trir anabʰidʰūnvantaḥ pratipariyanti //

Khanda: 7  
Page: 872 
Sutra: a     
tasmin kāle pratiprastʰātā pratyetya dʰavitrāṇy ādāyāgreṇāhavanīyaṃ paryāhr̥tya samrāḍāsandyāṃ nidadʰāti svāhā tvā sūryasya raśmibʰyas \\ iti prātaḥ svāhā tvā nakṣatrebʰyas \\ iti sāyaṃ yatʰālokam upottʰāya \\ apaśyaṃ gopām * iti sarva r̥tvijo yajamānaś cādʰīyanto mahāvīram avekṣante tvaṣṭīmatī te sapeya \\ iti pariśrite pratiprastʰātā patnīṃ vācayati //
      
FN emended. Ed.: gopā.


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.